॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

146

संप्राप्याऽक्षररूपत्वं भजेयं पुरुषोत्तमम्।

प्रत्यहं चिन्तयेदेवं स्वीयलक्ष्यमतन्द्रितः॥१४६॥

સંપ્રાપ્યાઽક્ષરરૂપત્વં ભજેયં પુરુષોત્તમમ્।

પ્રત્યહં ચિન્તયેદેવં સ્વીયલક્ષ્યમતન્દ્રિતઃ॥૧૪૬॥

Samprāpyā’kṣhara-rūpatvam bhajeyam Puruṣhottamam ।

Pratyaham chintayed evam svīya-lakṣhyam atandritaha ॥146॥

‘અક્ષરરૂપ થઈને હું પુરુષોત્તમની ભક્તિ કરું’ એમ પોતાના લક્ષ્યનું ચિંતન આળસ રાખ્યા વગર રોજ કરવું. (૧૪૬)

‘Akṣharrūp thaīne hu Puruṣhottamnī bhakti karu’ em potānā lakṣhyanu chintan āḷas rākhyā vagar roj karavu. (146)

“Having attained oneness with Akshar, I offer devotion to Purushottam.” In this manner, one should reflect on one’s goal each day without laziness. (146)

‘अक्षररूप होकर मैं पुरुषोत्तम की भक्ति करूँ’ इस प्रकार प्रतिदिन अपने लक्ष्य का चिंतन आलस्यरहित होकर करें। (१४६)

‘अक्षररूप होऊन मी पुरुषोत्तमांची भक्ती करेन’ असे आपल्या लक्ष्याचे चिंतन आळस न करता रोज करावे. (146)

‘ਅਕਸ਼ਰਰੂਪ ਹੋ ਕੇ ਮੈਂ ਪੁਰਸ਼ੋਤਮ ਦੀ ਭਗਤੀ ਕਰਾਂ’, ਇਸ ਤਰ੍ਹਾਂ ਹਰ ਦਿਨ ਆਪਣੇ ਲਕਸ਼ ਦਾ ਚਿੰਤਨ ਆਲਸ ਰਹਿਤ ਹੋ ਕੇ ਕਰੋ। (146)

loop
147

कर्ताऽयं सर्वहर्ताऽयं सर्वोपरि नियामकः।

प्रत्यक्षमिह लब्धो मे स्वामिनारायणो हरिः॥१४७॥

કર્તાઽયં સર્વહર્તાઽયં સર્વોપરિ નિયામકઃ।

પ્રત્યક્ષમિહ લબ્ધો મે સ્વામિનારાયણો હરિઃ॥૧૪૭॥

Kartā’yam sarva-hartā’yam sarvopari niyāmakaha ।

Pratyakṣham iha labdho me Swāminārāyaṇo Harihi ॥147॥

આ સ્વામિનારાયણ ભગવાન સર્વકર્તાહર્તા છે, સર્વોપરી છે, નિયામક છે. તેઓ મને અહીં પ્રત્યક્ષ મળ્યા છે. આથી જ હું ધન્ય છું, પરમ ભાગ્યશાળી છું, કૃતાર્થ છું, નિઃશંક છું, નિશ્ચિંત છું અને સદા સુખી છું. (૧૪૭-૧૪૮)

Ā Swāminārāyaṇ Bhagwān sarva-kartā-hartā chhe, sarvoparī chhe, niyāmak chhe. Teo mane ahī pratyakṣh maḷyā chhe. Āthī ja hu dhanya chhu, param bhāgyashāḷī chhu, kṛutārth chhu, nihshank chhu, nishchint chhu ane sadā sukhī chhu. (147-148)

Swaminarayan Bhagwan is the all-doer,14 supreme entity and controller. I have his association here in person. For this very reason, I am joyous, greatly fortunate, fulfilled, without doubts and worries, and forever blissful. (147–148)

14. Creator, sustainer and destroyer.

यह स्वामिनारायण भगवान सर्वकर्ताहर्ता हैं, सर्वोपरि हैं, नियामक हैं। वे मुझे यहाँ प्रत्यक्ष मिले हैं। इसीलिए मैं धन्य हूँ, परम भाग्यशाली हूँ, कृतार्थ हूँ, निःशंक हूँ, निश्चिंत हूँ एवं सदा सुखी हूँ। (१४७-१४८)

हे स्वामिनारायण भगवान सर्वकर्ताहर्ता आहेत, सर्वोपरी आहेत, नियामक आहेत. ते मला येथे प्रत्यक्ष मिळाले आहेत. म्हणूनच मी धन्य आहे, परम भाग्यशाली आहे, कृतार्थ आहे, निःशंक आहे, निश्चिंत आहे आणि सदैव सुखी आहे. (147-148)

ਇਹ ਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਸਰਵ-ਕਰਤਾ-ਧਰਤਾ ਹਨ, ਸਰਵਉੱਚ ਹਨ, ਸ੍ਰਿਸ਼ਟੀ ਨੂੰ ਚਲਾਉਣ ਵਾਲੇ ਹਨ। ਉਹ ਮੈਨੂੰ ਇੱਥੇ ਪ੍ਰਤੱਖ (ਸਾਕਸ਼ਾਤ) ਮਿਲੇ ਹਨ। ਇਸ ਲਈ ਮੈਂ ਧੰਨ ਹਾਂ, ਪਰਮ-ਭਾਗ ਵਾਲਾ ਹਾਂ, ਸ਼ੁਕਰ-ਗੁਜ਼ਾਰ ਹਾਂ, ਸ਼ੰਕਾ ਰਹਿਤ ਹਾਂ, ਨਿਸਚਿੰਤ ਹਾਂ ਅਤੇ ਸਦਾ ਸੁਖੀ ਹਾਂ। (147-148)

loop
148

अत एवाऽस्मि धन्योऽहं परमभाग्यवानहम्।

कृतार्थश्चैव निःशङ्को निश्चिन्तोऽस्मि सदा सुखी॥१४८॥

અત એવાઽસ્મિ ધન્યોઽહં પરમભાગ્યવાનહમ્।

કૃતાર્થશ્ચૈવ નિઃશઙ્કો નિશ્ચિન્તોઽસ્મિ સદા સુખી॥૧૪૮॥

At evā’smi dhanyo’ham parama-bhāgyavān aham ।

Kṛutārthash-chaiva nihshanko nishchinto’smi sadā sukhī ॥148॥

આ સ્વામિનારાયણ ભગવાન સર્વકર્તાહર્તા છે, સર્વોપરી છે, નિયામક છે. તેઓ મને અહીં પ્રત્યક્ષ મળ્યા છે. આથી જ હું ધન્ય છું, પરમ ભાગ્યશાળી છું, કૃતાર્થ છું, નિઃશંક છું, નિશ્ચિંત છું અને સદા સુખી છું. (૧૪૭-૧૪૮)

Ā Swāminārāyaṇ Bhagwān sarva-kartā-hartā chhe, sarvoparī chhe, niyāmak chhe. Teo mane ahī pratyakṣh maḷyā chhe. Āthī ja hu dhanya chhu, param bhāgyashāḷī chhu, kṛutārth chhu, nihshank chhu, nishchint chhu ane sadā sukhī chhu. (147-148)

Swaminarayan Bhagwan is the all-doer,14 supreme entity and controller. I have his association here in person. For this very reason, I am joyous, greatly fortunate, fulfilled, without doubts and worries, and forever blissful. (147–148)

14. Creator, sustainer and destroyer.

यह स्वामिनारायण भगवान सर्वकर्ताहर्ता हैं, सर्वोपरि हैं, नियामक हैं। वे मुझे यहाँ प्रत्यक्ष मिले हैं। इसीलिए मैं धन्य हूँ, परम भाग्यशाली हूँ, कृतार्थ हूँ, निःशंक हूँ, निश्चिंत हूँ एवं सदा सुखी हूँ। (१४७-१४८)

हे स्वामिनारायण भगवान सर्वकर्ताहर्ता आहेत, सर्वोपरी आहेत, नियामक आहेत. ते मला येथे प्रत्यक्ष मिळाले आहेत. म्हणूनच मी धन्य आहे, परम भाग्यशाली आहे, कृतार्थ आहे, निःशंक आहे, निश्चिंत आहे आणि सदैव सुखी आहे. (147-148)

ਇਹ ਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਸਰਵ-ਕਰਤਾ-ਧਰਤਾ ਹਨ, ਸਰਵਉੱਚ ਹਨ, ਸ੍ਰਿਸ਼ਟੀ ਨੂੰ ਚਲਾਉਣ ਵਾਲੇ ਹਨ। ਉਹ ਮੈਨੂੰ ਇੱਥੇ ਪ੍ਰਤੱਖ (ਸਾਕਸ਼ਾਤ) ਮਿਲੇ ਹਨ। ਇਸ ਲਈ ਮੈਂ ਧੰਨ ਹਾਂ, ਪਰਮ-ਭਾਗ ਵਾਲਾ ਹਾਂ, ਸ਼ੁਕਰ-ਗੁਜ਼ਾਰ ਹਾਂ, ਸ਼ੰਕਾ ਰਹਿਤ ਹਾਂ, ਨਿਸਚਿੰਤ ਹਾਂ ਅਤੇ ਸਦਾ ਸੁਖੀ ਹਾਂ। (147-148)

loop
149

एवं प्राप्तेर्महिम्नश्च प्रत्यहं परिचिन्तनम्।

प्रभोः प्रसन्नतायाश्च कार्यं स्थिरेण चेतसा॥१४९॥

એવં પ્રાપ્તેર્મહિમ્નશ્ચ પ્રત્યહં પરિચિન્તનમ્।

પ્રભોઃ પ્રસન્નતાયાશ્ચ કાર્યં સ્થિરેણ ચેતસા॥૧૪૯॥

Evam prāpter mahimnash-cha pratyaham pari-chintanam ।

Prabhoh prasannatāyāsh-cha kāryam sthireṇa chetasā ॥149॥

આ રીતે પરમાત્માની દિવ્ય પ્રાપ્તિનું, મહિમાનું તથા તેમની પ્રસન્નતાનું ચિંતન દરરોજ સ્થિર ચિત્તે કરવું. (૧૪૯)

Ā rīte Paramātmānī divya prāptinu, mahimānu tathā temanī prasannatānu chintan dar-roj sthir chitte karavu. (149)

In this way, with a composed mind, one should reflect daily on one’s divine attainment of Paramatma, his greatness and [attaining] his pleasure. (149)

इस प्रकार परमात्मा की दिव्य प्राप्ति, उनकी महिमा तथा उनकी प्रसन्नता का चिंतन प्रतिदिन स्थिर चित्त से करें। (१४९)

अशा प्रकारे परमात्माच्या दिव्य प्राप्तीचे, महिम्याचे तसेच त्यांच्या प्रसन्नतेचे चिंतन दररोज स्थिर चित्ताने करावे. (149)

ਇਸ ਤਰ੍ਹਾਂ ਪਰਮਾਤਮਾ ਦੀ ਦੈਵੀ ਪ੍ਰਾਪਤੀ, ਉਨ੍ਹਾਂ ਦੀ ਮਹਿਮਾ ਅਤੇ ਉਨ੍ਹਾਂ ਦੀ ਪ੍ਰਸੰਨਤਾ ਦਾ ਚਿੰਤਨ ਹਰ ਦਿਨ ਸਥਿਰ ਮਨ ਨਾਲ ਕਰੋ। (149)

loop
150

देहत्रय-त्र्यवस्थातो ज्ञात्वा भेदं गुणत्रयात्।

स्वात्मनो ब्रह्मणैकत्वं प्रतिदिनं विभावयेत्॥१५०॥

દેહત્રય-ત્ર્યવસ્થાતો જ્ઞાત્વા ભેદં ગુણત્રયાત્।

સ્વાત્મનો બ્રહ્મણૈકત્વં પ્રતિદિનં વિભાવયેત્॥૧૫૦॥

Deha-traya-tryavasthāto gnātvā bhedam guṇa-trayāt ।

Svātmano Brahmaṇaikatvam prati-dinam vibhāvayet ॥150॥

પોતાના આત્માને ત્રણ દેહ, ત્રણ અવસ્થા તથા ત્રણ ગુણથી જુદો સમજી તેની અક્ષરબ્રહ્મ સાથે એકતાની વિભાવના પ્રતિદિન કરવી. (૧૫૦)

Potānā ātmāne traṇ deh, traṇ avasthā tathā traṇ guṇthī judo samajī tenī Akṣharbrahma sāthe ekatānī vibhāvanā pratidin karavī. (150)

Realizing one’s ātmā to be distinct from the three bodies,15 the three states,16 and the three qualities,17 one should every day believe oneself as being one with Aksharbrahman. (150)

15. Three bodies: sthul (gross), sukshma (subtle) and kāran (causal).

16. Three states: jāgrat (waking), swapna (dream) and sushupti (deep sleep).

17. Three qualities: sattvagun, rajogun and tamogun – the three qualities of māyā.

अपनी आत्मा को तीनों शरीर, तीनों अवस्था एवं तीनों गुणों से भिन्न समझकर, उसकी अक्षरब्रह्म के साथ एकता की विभावना प्रतिदिन करें। (१५०)

स्वतःच्या आत्म्याला तीन देह, तीन अवस्था तथा तीन गुणांपेक्षा अतीत समजून त्याची अक्षरब्रह्मांसोबत एकतेची विभावना प्रतिदिनी करावी. (150)

ਆਪਣੀ ਆਤਮਾ ਨੂੰ ਤਿੰਨਾਂ ਸਰੀਰਾਂ, ਤਿੰਨਾਂ ਅਵਸਥਾਵਾਂ ਅਤੇ ਤਿੰਨਾਂ ਗੁਣਾਂ ਤੋਂ ਵੱਖ ਸਮਝ ਕੇ, ਉਸਦੀ ਅਕਸ਼ਰਬ੍ਰਹਮ ਨਾਲ ਇਕ ਹੋਣ ਦੀ ਵਿਭਾਵਨਾ (ਚਿੰਤਨ) ਹਰ ਰੋਜ਼ ਕਰੋ। (150)

loop
151

प्रत्यहमनुसन्धेया जगतो नाशशीलता।

स्वात्मनो नित्यता चिन्त्या सच्चिदानन्दरूपता॥१५१॥

પ્રત્યહમનુસન્ધેયા જગતો નાશશીલતા।

સ્વાત્મનો નિત્યતા ચિન્ત્યા સચ્ચિદાનન્દરૂપતા॥૧૫૧॥

Pratyaham anusandheyā jagato nāsha-shīlatā ।

Svātmano nityatā chintyā sach-chid-ānanda-rūpatā ॥151॥

દરરોજ જગતના નાશવંતપણાનું અનુસંધાન કરવું અને પોતાના આત્માની નિત્યતા તથા સચ્ચિદાનંદપણાનું ચિંતવન કરવું. (૧૫૧)

Dar-roj jagatnā nāshavant-paṇānu anusandhān karavu ane potānā ātmānī nityatā tathā sachchidānand-paṇānu chintavan karavu. (151)

Daily, one should reflect on the impermanent nature of the world and on one’s ātmā as eternal and sachchidānand. (151)

प्रतिदिन संसार की नश्वरता का विचार करें एवं अपनी आत्मा की नित्यता तथा सच्चिदानंदरूपता का चिंतन करें। (१५१)

दररोज जगाच्या नश्वरतेचा अनुसंधान घ्यावा आणि स्वतःच्या आत्म्याच्या नित्यत्व आणि सच्चिदानंदत्वाचे चिंतन करावे. (151)

ਹਰ ਰੋਜ਼ ਸੰਸਾਰ ਦੀ ਨਾਸ਼ਵਾਨਤਾ ਦਾ ਵਿਚਾਰ ਕਰੋ ਅਤੇ ਆਪਣੀ ਆਤਮਾ ਦੀ ਨਿੱਤਤਾ ਅਤੇ ਸਚਿੱਦਾਨੰਦ-ਰੂਪਤਾ ਦਾ ਚਿੰਤਨ ਕਰੋ। (151)

loop
152

भूतं यच्च भवद्यच्च यदेवाऽग्रे भविष्यति।

सर्वं तन्मे हितायैव स्वामिनारायणेच्छया॥१५२॥

ભૂતં યચ્ચ ભવદ્યચ્ચ યદેવાઽગ્રે ભવિષ્યતિ।

સર્વં તન્મે હિતાયૈવ સ્વામિનારાયણેચ્છયા॥૧૫૨॥

Bhūtam yach-cha bhavad yach-cha yad-evā’gre bhaviṣhyati ।

Sarvam tan me hitāyaiva Swāminārāyaṇechchhayā ॥152॥

જે થઈ ગયું છે, થઈ રહ્યું છે અને જે કાંઈ આગળ થશે તે બધું જ સ્વામિનારાયણ ભગવાનની ઇચ્છાથી મારા હિત માટે જ થયું છે એમ માનવું. (૧૫૨)

Je thaī gayu chhe, thaī rahyu chhe ane je kānī āgaḷ thashe te badhu ja Swāminārāyaṇ Bhagwānnī ichchhāthī mārā hit māṭe ja thayu chhe em mānavu. (152)

One should understand that all which has happened, which is happening, and which will happen is solely due to Swaminarayan Bhagwan’s will and only for my benefit. (152)

जो हो गया है, जो हो रहा है और जो कुछ भी आगे होगा, वह सब भगवान श्रीस्वामिनारायण की इच्छा से मेरे हित के लिए ही है, ऐसा समझें। (१५२)

जे काही झाले, होत आहे आणि होणार आहे, ते सर्व स्वामिनारायण भगवंतांच्या इच्छेने माझ्या हितासाठीच झाले आहे, असे मानावे. (152)

ਅਜਿਹਾ ਸਮਝਿਆ ਜਾਵੇ ਕਿ ਜੋ ਹੋ ਗਿਆ ਹੈ, ਜੋ ਹੋ ਰਿਹਾ ਹੈ ਅਤੇ ਜੋ ਕੁਝ ਵੀ ਅੱਗੇ ਹੋਵੇਗਾ, ਉਹ ਸਭ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਦੀ ਇੱਛਾ ਨਾਲ ਮੇਰੇ ਹਿੱਤ ਲਈ ਹੀ ਹੈ। (152)

loop
153

प्रार्थनं प्रत्यहं कुर्याद् विश्वासभक्तिभावतः।

गुरोर्ब्रह्मस्वरूपस्य स्वामिनारायणप्रभोः॥१५३॥

પ્રાર્થનં પ્રત્યહં કુર્યાદ્ વિશ્વાસભક્તિભાવતઃ।

ગુરોર્બ્રહ્મસ્વરૂપસ્ય સ્વામિનારાયણપ્રભોઃ॥૧૫૩॥

Prārthanam pratyaham kuryād vishvāsa-bhakti-bhāvataha ।

Guror Brahmaswarūpasya Swāminārāyaṇa-Prabhoho ॥153॥

સ્વામિનારાયણ ભગવાન તથા બ્રહ્મસ્વરૂપ ગુરુને પ્રતિદિન વિશ્વાસ અને ભક્તિભાવથી પ્રાર્થના કરવી. (૧૫૩)

Swāminārāyaṇ Bhagwān tathā brahmaswarūp gurune pratidin vishvās ane bhakti-bhāvthī prārthanā karavī. (153)

One should daily pray to Swaminarayan Bhagwan and the Brahmaswarup guru with faith and devotion. (153)

भगवान श्रीस्वामिनारायण तथा ब्रह्मस्वरूप गुरु को विश्वास एवं भक्तिभाव से प्रतिदिन प्रार्थना करें। (१५३)

स्वामिनारायण भगवान आणि ब्रह्मस्वरूप गुरूंची प्रतिदिन श्रद्धा आणि भक्तिभावाने प्रार्थना करावी. (153)

ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਅਤੇ ਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਰੂ ਨੂੰ ਭਰੋਸਾ ਅਤੇ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਹਰ ਰੋਜ਼ ਅਰਦਾਸ ਕਰੋ। (153)

loop
154

मानेर्ष्याकामक्रोधादि-दोषाऽऽवेगो भवेत् तदा।

अक्षरमहमित्यादि शान्तमना विचिन्तयेत्॥१५४॥

માનેર્ષ્યાકામક્રોધાદિ-દોષાઽઽવેગો ભવેત્ તદા।

અક્ષરમહમિત્યાદિ શાન્તમના વિચિન્તયેત્॥૧૫૪॥

Mānerṣhyā-kāma-krodhādi-doṣhā’vego bhavet tadā ।

Akṣharam-aham ityādi shānta-manā vichintayet ॥154॥

માન, ઈર્ષ્યા, કામ, ક્રોધ ઇત્યાદિ દોષોનો આવેગ આવે ત્યારે ‘હું અક્ષર છું, પુરુષોત્તમનો દાસ છું’ એમ શાંત મને ચિંતવન કરવું. (૧૫૪)

Mān, īrṣhyā, kām, krodh ityādi doṣhono āveg āve tyāre ‘Hu Akṣhar chhu, Puruṣhottamno dās chhu’ em shānt mane chintavan karavu. (154)

When one experiences impulses of egotism, jealousy, lust, anger, and other base instincts, one should calmly reflect: ‘I am akshar; I am a servant of Purushottam.’ (154)

मान, ईर्ष्या, काम, क्रोध इत्यादि दोषों के आवेग के समय ‘मैं अक्षर हूँ, पुरुषोत्तम का दास हूँ’ इस प्रकार शांत मन से चिंतन करें। (१५४)

मान, ईर्ष्या, काम, क्रोध, इत्यादी दोष उद्भवल्यास ‘मी अक्षर आहे, पुरुषोत्तमांचा दास आहे,’ असे शांत मनाने चिंतन करावे. (154)

ਹੰਕਾਰ, ਈਰਖਾ, ਕਾਮ, ਕ੍ਰੋਧ ਆਦਿ ਦੋਸ਼ਾਂ (ਵਿਕਾਰਾਂ) ਦੀ ਪ੍ਰਬਲ ਭਾਵਨਾ ਦੇ ਸਮੇਂ ‘ਮੈਂ ਅਕਸ਼ਰ ਹਾਂ, ਪੁਰਸ਼ੋਤਮ ਦਾ ਦਾਸ ਹਾਂ’ ਇਸ ਤਰ੍ਹਾਂ ਸ਼ਾਂਤ ਮਨ ਨਾਲ ਚਿੰਤਨ ਕਰੋ। (154)

loop
155

मया सह सदैवाऽस्ति सर्वदोषनिवारकः।

स्वामिनारायणः साक्षाद् एवं बलं च धारयेत्॥१५५॥

મયા સહ સદૈવાઽસ્તિ સર્વદોષનિવારકઃ।

સ્વામિનારાયણઃ સાક્ષાદ્ એવં બલં ચ ધારયેત્॥૧૫૫॥

Mayā saha sadaivā’sti sarva-doṣha-nivārakaha ।

Swāminārāyaṇah sākṣhād evam balam cha dhārayet ॥155॥

અને સર્વ દોષોનું નિવારણ કરનારા સાક્ષાત્ સ્વામિનારાયણ ભગવાન સદૈવ મારી સાથે છે એમ બળ રાખવું. (૧૫૫)

Ane sarva doṣhonu nivāraṇ karanārā sākṣhāt Swāminārāyaṇ Bhagwān sadaiv mārī sāthe chhe em baḷ rākhavu. (155)

Also, one should remain strong in the belief that Swaminarayan Bhagwan himself, who is the destroyer of all base instincts, is always with me. (155)

और सर्व दोषों का निवारण करनेवाले साक्षात् भगवान श्रीस्वामिनारायण मेरे साथ हैं, इस प्रकार भगवद्‌बल को धारण करें। (१५५)

आणि सर्वदोषांचे निवारण करणारे साक्षात स्वामिनारायण भगवान माझ्या सोबत आहेत, असा बळ ठेवावा. (155)

ਸਾਰੇ ਵਿਕਾਰਾਂ ਤੋਂ ਛੁਟਕਾਰਾ ਦੁਆਉਣ ਵਾਲੇ ਸਾਕਸ਼ਾਤ ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਮੇਰੇ ਨਾਲ ਹਨ। ਇਸ ਤਰ੍ਹਾਂ ਉਨ੍ਹਾਂ ਦੇ ਬਲ ਨੂੰ ਧਾਰਨ ਕਰੋ। (155)

loop
SHLOKAS

Type: Keywords Exact phrase