॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

236

स्वामिवार्ताः पठेन्नित्यं तथैव वचनामृतम्।

गुणातीतगुरूणां च चरितं भावतः पठेत्॥२३६॥

સ્વામિવાર્તાઃ પઠેન્નિત્યં તથૈવ વચનામૃતમ્।

ગુણાતીતગુરૂણાં ચ ચરિતં ભાવતઃ પઠેત્॥૨૩૬॥

Swāmi-vārtāhā paṭhen-nityam tathaiva Vachanāmṛutam ।

Guṇātīta-gurūṇām cha charitam bhāvatah paṭhet ॥236 ॥

વચનામૃત, સ્વામીની વાતો તથા ગુણાતીત ગુરુઓનાં જીવનચરિત્રો નિત્યે ભાવથી વાંચવાં. (૨૩૬)

Vachanāmṛut, Swāmīnī Vāto tathā guṇātīt guruonā jīvan-charitro nitye bhāvthī vānchavā. (236)

One should daily read the Vachanamrut, Swamini Vato and the jivancharitras of the Gunatit gurus with adoration. (236)

वचनामृत, गुणातीतानंद स्वामी की बातें (उपदेशामृत) तथा गुणातीत गुरुओं के जीवनचरित्र नित्य भावपूर्वक पढ़ें। (२३६)

वचनामृत, स्वामींचे उपदेशामृत व गुणातीत गुरूंचे जीवनचरित्र नेहमी भावपूर्वक वाचावेत. (236)

ਵਚਨਾਮ੍ਰਿਤ, ਗੁਣਾਤੀਤਾਨੰਦ ਸੁਆਮੀ ਦੀਆਂ ਗੱਲਾਂ (ਉਪਦੇਸ਼ਾਮ੍ਰਿਤ) ਅਤੇ ਗੁਣਾਤੀਤ ਗੁਰੂਆਂ ਦੇ ਜੀਵਨ-ਚਰਿੱਤਰ ਨਿੱਤ ਭਾਵ-ਪੂਰਵਕ ਪੜ੍ਹੋ। (236)

loop
237

उपदेशाश्चरित्राणि स्वामिनारायणप्रभोः।

गुणातीतगुरूणां च सत्सङ्गिनां हि जीवनम्॥२३७॥

ઉપદેશાશ્ચરિત્રાણિ સ્વામિનારાયણપ્રભોઃ।

ગુણાતીતગુરૂણાં ચ સત્સઙ્ગિનાં હિ જીવનમ્॥૨૩૭॥

Upadeshāsh-charitrāṇi Swāminārāyaṇa-Prabhoho ।

Guṇātīta-gurūṇām cha satsanginām hi jīvanam ॥237॥

સ્વામિનારાયણ ભગવાન તથા ગુણાતીત ગુરુઓનાં ઉપદેશો અને ચરિત્રો સત્સંગીઓનું જીવન છે. તેથી સત્સંગીએ તેનું શાંત ચિત્તે શ્રવણ, મનન તથા નિદિધ્યાસન મહિમાએ સહિત, શ્રદ્ધાપૂર્વક તથા ભક્તિથી રોજ કરવું. (૨૩૭-ર૩૮)

Swāminārāyaṇ Bhagwān tathā guṇātīt guruonā updesho ane charitro satsangīonu jīvan chhe. Tethī satsangīe tenu shānt chitte shravaṇ, manan tathā nididhyāsan mahimāe sahit, shraddhā-pūrvak tathā bhaktithī roj karavu. (237-238)

The teachings and actions of Swaminarayan Bhagwan and the Gunatit gurus are the very life of satsangis. Therefore, satsangis should, with a calm mind, listen to, contemplate on and repeatedly recall them daily with mahimā, faith and devotion. (237–238)

भगवान श्रीस्वामिनारायण तथा गुणातीत गुरुओं के उपदेश एवं चरित्र सत्संगियों का जीवन है। अतः सत्संगी प्रतिदिन उनका शांत चित्त से श्रवण, मनन तथा निदिध्यासन महिमासहित, श्रद्धापूर्वक एवं भक्तिपूर्वक करें। (२३७-२३८)

स्वामिनारायण भगवान व गुणातीत गुरूंचे उपदेश व चरित्रे सत्संगींचे जीवन आहे. त्यामुळे सत्संगींनी त्यांचे शांत चित्ताने श्रवण, मनन व निदिध्यासन महिम्यासह, श्रद्धापूर्वक व भक्तीने रोज करावे. (237-238)

ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਅਤੇ ਗੁਣਾਤੀਤ ਗੁਰੂਆਂ ਦੇ ਉਪਦੇਸ਼ ਅਤੇ ਚਰਿੱਤਰ ਸਤਿਸੰਗੀਆਂ ਦਾ ਜੀਵਨ ਹੈ। ਇਸ ਲਈ ਸਤਿਸੰਗੀ ਹਰ ਰੋਜ਼ ਉਨ੍ਹਾਂ ਨੂੰ ਸ਼ਾਂਤ ਚਿੱਤ ਨਾਲ ਸੁਣਨ, ਚਿੰਤਨ ਕਰਨ ਅਤੇ ਨਿਰੰਤਰ ਧਿਆਨ (ਨਿਦਿਧਆਸਨ) ਮਹਿਮਾ ਸਹਿਤ, ਸ਼ਰਧਾ-ਪੂਰਵਕ ਅਤੇ ਭਗਤੀ-ਪੂਰਵਕ ਕਰਨ। (237-238)

loop
238

अतस्तच्छ्रवणं कुर्याद् मननं निदिध्यासनम्।

महिम्ना श्रद्धया भक्त्या प्रत्यहं शान्तचेतसा॥२३८॥

અતસ્તચ્છ્રવણં કુર્યાદ્ મનનં નિદિધ્યાસનમ્।

મહિમ્ના શ્રદ્ધયા ભક્ત્યા પ્રત્યહં શાન્તચેતસા॥૨૩૮॥

Atas-tach-chhravaṇam kuryād mananam nidi-dhyāsanam ।

Mahimnā shraddhayā bhaktyā pratyaham shānta-chetasā ॥238॥

સ્વામિનારાયણ ભગવાન તથા ગુણાતીત ગુરુઓનાં ઉપદેશો અને ચરિત્રો સત્સંગીઓનું જીવન છે. તેથી સત્સંગીએ તેનું શાંત ચિત્તે શ્રવણ, મનન તથા નિદિધ્યાસન મહિમાએ સહિત, શ્રદ્ધાપૂર્વક તથા ભક્તિથી રોજ કરવું. (૨૩૭-ર૩૮)

Swāminārāyaṇ Bhagwān tathā guṇātīt guruonā updesho ane charitro satsangīonu jīvan chhe. Tethī satsangīe tenu shānt chitte shravaṇ, manan tathā nididhyāsan mahimāe sahit, shraddhā-pūrvak tathā bhaktithī roj karavu. (237-238)

The teachings and actions of Swaminarayan Bhagwan and the Gunatit gurus are the very life of satsangis. Therefore, satsangis should, with a calm mind, listen to, contemplate on and repeatedly recall them daily with mahimā, faith and devotion. (237–238)

भगवान श्रीस्वामिनारायण तथा गुणातीत गुरुओं के उपदेश एवं चरित्र सत्संगियों का जीवन है। अतः सत्संगी प्रतिदिन उनका शांत चित्त से श्रवण, मनन तथा निदिध्यासन महिमासहित, श्रद्धापूर्वक एवं भक्तिपूर्वक करें। (२३७-२३८)

स्वामिनारायण भगवान व गुणातीत गुरूंचे उपदेश व चरित्रे सत्संगींचे जीवन आहे. त्यामुळे सत्संगींनी त्यांचे शांत चित्ताने श्रवण, मनन व निदिध्यासन महिम्यासह, श्रद्धापूर्वक व भक्तीने रोज करावे. (237-238)

ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਅਤੇ ਗੁਣਾਤੀਤ ਗੁਰੂਆਂ ਦੇ ਉਪਦੇਸ਼ ਅਤੇ ਚਰਿੱਤਰ ਸਤਿਸੰਗੀਆਂ ਦਾ ਜੀਵਨ ਹੈ। ਇਸ ਲਈ ਸਤਿਸੰਗੀ ਹਰ ਰੋਜ਼ ਉਨ੍ਹਾਂ ਨੂੰ ਸ਼ਾਂਤ ਚਿੱਤ ਨਾਲ ਸੁਣਨ, ਚਿੰਤਨ ਕਰਨ ਅਤੇ ਨਿਰੰਤਰ ਧਿਆਨ (ਨਿਦਿਧਆਸਨ) ਮਹਿਮਾ ਸਹਿਤ, ਸ਼ਰਧਾ-ਪੂਰਵਕ ਅਤੇ ਭਗਤੀ-ਪੂਰਵਕ ਕਰਨ। (237-238)

loop
239

सांप्रदायिकसिद्धान्त-बाधकरं हि यद् वचः।

पठ्यं श्रव्यं न मन्तव्यं संशयोत्पादकं च यत्॥२३९॥

સાંપ્રદાયિકસિદ્ધાન્ત-બાધકરં હિ યદ્ વચઃ।

પઠ્યં શ્રવ્યં ન મન્તવ્યં સંશયોત્પાદકં ચ યત્॥૨૩૯॥

Sāmpradāyika-siddhānta-bādhakaram hi yad vachaha ।

Paṭhyam shravyam na mantavyam sanshayotpādakam cha yat ॥239॥

સંપ્રદાયના સિદ્ધાંતોમાં બાધ કરે તથા સંશય ઉત્પન્ન કરે તેવાં વચનો વાંચવાં, સાંભળવાં કે માનવાં નહીં. (૨૩૯)

Sampradāynā siddhāntomā bādh kare tathā sanshay utpanna kare tevā vachano vānchavā, sāmbhaḷavā ke mānavā nahī. (239)

One should not read, listen to or believe words that go against the Sampraday’s principles or raise doubts. (239)

संप्रदाय के सिद्धांतों में बाधा डालनेवाले तथा संशय उत्पन्न करनेवाले वचनों को न पढ़ें, न सुनें और न ही मानें। (२३९)

संप्रदायाच्या सिद्धांतांत बाधा व संशय उत्पन्न करणारी वचने वाचू, ऐकू किंवा मानू नयेत. (239)

ਸੰਪਰਦਾਇ ਦੇ ਸਿਧਾਂਤਾਂ ਵਿਚ ਰੁਕਾਵਟ ਪਾਉਣ ਵਾਲੇ ਅਤੇ ਸ਼ੰਕਾ ਪੈਦਾ ਕਰਨ ਵਾਲੇ ਬਚਨਾਂ ਨੂੰ ਨਾ ਪੜ੍ਹੋ, ਨਾ ਸੁਣੋ ਅਤੇ ਨਾ ਹੀ ਮੰਨੋ। (239)

loop
240

स्वामिनारायणे भक्तिं परां दृढयितुं हृदि।

गुरुहरेः समादेशाच्चातुर्मास्ये व्रतं चरेत्॥२४०॥

સ્વામિનારાયણે ભક્તિં પરાં દૃઢયિતું હૃદિ।

ગુરુહરેઃ સમાદેશાચ્ચાતુર્માસ્યે વ્રતં ચરેત્॥૨૪૦॥

Swāminārāyaṇe bhaktim parām dṛaḍhayitum hṛadi ।

Guruhareh samādeshāch chāturmāsye vratam charet ॥240॥

સ્વામિનારાયણ ભગવાનને વિષે હૃદયમાં પરાભક્તિ દૃઢ કરવા ગુરુહરિના આદેશથી ચાતુર્માસમાં વ્રત કરવું. (૨૪૦)

Swāminārāyaṇ Bhagwānne viṣhe hṛudaymā parā-bhakti dṛuḍh karavā guruharinā ādeshthī Chāturmāsmā vrat karavu. (240)

To reinforce profound devotion towards Swaminarayan Bhagwan in one’s heart, one should observe vows during chāturmās according to the guru’s instructions. (240)

भगवान श्रीस्वामिनारायण के प्रति हृदय में पराभक्ति दृढ करने के लिए गुरुहरि के आदेश से चातुर्मास में व्रत करें। (२४०)

स्वामिनारायण भगवंतांविषयी हृदयामध्ये पराभक्ती दृढ करण्यासाठी गुरूहरींच्या आदेशाने चातुर्मासात व्रत करावे. (240)

ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਦੇ ਪ੍ਰਤੀ ਹਿਰਦੇ ਵਿਚ ਪਰਾ-ਭਗਤੀ ਦ੍ਰਿੜ੍ਹ ਕਰਨ ਲਈ ਗੁਰੂ-ਹਰੀ ਦੇ ਹੁਕਮ ਨਾਲ ਚਤੁਰਮਾਸ ਵਿਚ ਵਰਤ ਰੱਖੋ। (240)

loop
241

चान्द्रायणोपवासादिर्मन्त्रजपः प्रदक्षिणाः।

कथाश्रुतिर्दण्डवच्च प्रणामा अधिकास्तदा॥२४१॥

ચાન્દ્રાયણોપવાસાદિર્મન્ત્રજપઃ પ્રદક્ષિણાઃ।

કથાશ્રુતિર્દણ્ડવચ્ચ પ્રણામા અધિકાસ્તદા॥૨૪૧॥

Chāndrāyaṇopavāsādir mantra-japah pradakṣhiṇāhā ।

Kathā-shrutir-daṇḍavach-cha praṇāmā adhikās-tadā ॥241॥

તેમાં ચાંદ્રાયણ, ઉપવાસ વગેરે તથા મંત્રજપ, પ્રદક્ષિણા, કથાશ્રવણ, અધિક દંડવત્ પ્રણામ કરવા ઇત્યાદિરૂપે શ્રદ્ધાએ કરીને, પ્રીતિપૂર્વક અને ભગવાનનો રાજીપો પ્રાપ્ત કરવા વિશેષ ભક્તિનું આચરણ કરવું. (૨૪૧-૨૪૨)

Temā chāndrāyaṇ, upavās vagere tathā mantra-jap, pradakṣhiṇā, kathā-shravaṇ, adhik danḍavat praṇām karavā ityādirūpe shraddhāe karīne, prīti-pūrvak ane Bhagwānno rājīpo prāpt karavā visheṣh bhaktinu ācharaṇ karavu. (241-242)

This includes observing chāndrāyan and other fasts, as well as chanting the [Swaminarayan] mantra, performing pradakshinās, listening to spiritual discourses, offering extra dandvat pranāms, and additional devotion with faith, love and the wish to please Bhagwan. (241–242)

इसमें चांद्रायण, उपवास इत्यादि तथा मंत्रजप, प्रदक्षिणा, कथाश्रवण, अधिक दंडवत् प्रणाम इत्यादि रूप से विशेष भक्ति का आचरण श्रद्धासहित, प्रीतिपूर्वक तथा भगवान की प्रसन्नता के लिए करें। (२४१-२४२)

त्यामध्ये चांद्रायण, उपवास वगैरे व मंत्रजप, प्रदक्षिणा, कथाश्रवण, अधिक दंडवत प्रणाम करणे इत्यादी विशेष भक्तीचे आचरण श्रद्धेने, प्रीतीपूर्वक आणि भगवंतांची प्रसन्नता प्राप्त करण्यासाठी करावे. (241-242)

ਇਸ ਵਿਚ ਚਾਂਦ੍ਰਾਯਣ, ਵਰਤ ਆਦਿ ਅਤੇ ਮੰਤਰ-ਜਾਪ, ਪਰਿਕਰਮਾ, ਕਥਾ ਸਰਵਣ, ਵਧੇਰੇ ਡੰਡਉਤ ਪ੍ਰਣਾਮ ਆਦਿ ਰੂਪ ਨਾਲ ਵਿਸ਼ੇਸ਼ ਭਗਤੀ ਦਾ ਆਚਰਣ ਸ਼ਰਧਾ ਨਾਲ, ਪ੍ਰੇਮ ਨਾਲ ਅਤੇ ਭਗਵਾਨ ਦੀ ਪ੍ਰਸੰਨਤਾ ਲਈ ਕਰੋ। (241-242)

loop
242

इत्येवमादिरूपेण श्रद्धया प्रीतिपूर्वकम्।

हरिप्रसन्नतां प्राप्तुं विशेषां भक्तिमाचरेत्॥२४२॥

ઇત્યેવમાદિરૂપેણ શ્રદ્ધયા પ્રીતિપૂર્વકમ્।

હરિપ્રસન્નતાં પ્રાપ્તું વિશેષાં ભક્તિમાચરેત્॥૨૪૨॥

Ityevam ādirūpeṇa shraddhayā prīti-pūrvakam ।

Hari-prasannatām prāptum visheṣhām bhaktim ācharet ॥242॥

તેમાં ચાંદ્રાયણ, ઉપવાસ વગેરે તથા મંત્રજપ, પ્રદક્ષિણા, કથાશ્રવણ, અધિક દંડવત્ પ્રણામ કરવા ઇત્યાદિરૂપે શ્રદ્ધાએ કરીને, પ્રીતિપૂર્વક અને ભગવાનનો રાજીપો પ્રાપ્ત કરવા વિશેષ ભક્તિનું આચરણ કરવું. (૨૪૧-૨૪૨)

Temā chāndrāyaṇ, upavās vagere tathā mantra-jap, pradakṣhiṇā, kathā-shravaṇ, adhik danḍavat praṇām karavā ityādirūpe shraddhāe karīne, prīti-pūrvak ane Bhagwānno rājīpo prāpt karavā visheṣh bhaktinu ācharaṇ karavu. (241-242)

This includes observing chāndrāyan and other fasts, as well as chanting the [Swaminarayan] mantra, performing pradakshinās, listening to spiritual discourses, offering extra dandvat pranāms, and additional devotion with faith, love and the wish to please Bhagwan. (241–242)

इसमें चांद्रायण, उपवास इत्यादि तथा मंत्रजप, प्रदक्षिणा, कथाश्रवण, अधिक दंडवत् प्रणाम इत्यादि रूप से विशेष भक्ति का आचरण श्रद्धासहित, प्रीतिपूर्वक तथा भगवान की प्रसन्नता के लिए करें। (२४१-२४२)

त्यामध्ये चांद्रायण, उपवास वगैरे व मंत्रजप, प्रदक्षिणा, कथाश्रवण, अधिक दंडवत प्रणाम करणे इत्यादी विशेष भक्तीचे आचरण श्रद्धेने, प्रीतीपूर्वक आणि भगवंतांची प्रसन्नता प्राप्त करण्यासाठी करावे. (241-242)

ਇਸ ਵਿਚ ਚਾਂਦ੍ਰਾਯਣ, ਵਰਤ ਆਦਿ ਅਤੇ ਮੰਤਰ-ਜਾਪ, ਪਰਿਕਰਮਾ, ਕਥਾ ਸਰਵਣ, ਵਧੇਰੇ ਡੰਡਉਤ ਪ੍ਰਣਾਮ ਆਦਿ ਰੂਪ ਨਾਲ ਵਿਸ਼ੇਸ਼ ਭਗਤੀ ਦਾ ਆਚਰਣ ਸ਼ਰਧਾ ਨਾਲ, ਪ੍ਰੇਮ ਨਾਲ ਅਤੇ ਭਗਵਾਨ ਦੀ ਪ੍ਰਸੰਨਤਾ ਲਈ ਕਰੋ। (241-242)

loop
243

सम्प्रदायस्य शास्त्राणां पठनं पाठनं तदा।

यथारुचि यथाशक्ति कुर्याद् नियमपूर्वकम्॥२४३॥

સમ્પ્રદાયસ્ય શાસ્ત્રાણાં પઠનં પાઠનં તદા।

યથારુચિ યથાશક્તિ કુર્યાદ્ નિયમપૂર્વકમ્॥૨૪૩॥

Sampradāyasya shāstrāṇām paṭhanam pāṭhanam tadā ।

Yathā-ruchi yathā-shakti kuryād niyama-pūrvakam ॥243॥

ત્યારે પોતાની રુચિ તથા શક્તિ પ્રમાણે સંપ્રદાયનાં શાસ્ત્રોનું નિયમપૂર્વક પઠન-પાઠન કરવું. (૨૪૩)

Tyāre potānī ruchi tathā shakti pramāṇe sampradāynā shāstronu niyam-pūrvak paṭhan-pāṭhan karavu. (243)

During this time, one should also regularly read and teach the Sampraday’s shastras according to one’s preference and ability. (243)

उस समय अपनी रुचि तथा शक्ति के अनुसार संप्रदाय के शास्त्रों का नियमपूर्वक पठन-पाठन करें। (२४३)

तेव्हा यथाशक्ती व आवडीने संप्रदायाच्या ग्रंथांचे नियमपूर्वक पठन-पाठन करावे. (243)

ਉਸ ਸਮੇਂ ਆਪਣੀ ਰੁਚੀ ਅਤੇ ਸ਼ਕਤੀ ਅਨੁਸਾਰ ਸੰਪਰਦਾਇ ਦੇ ਸ਼ਾਸਤਰਾਂ ਨੂੰ ਨਿਯਮ-ਪੂਰਵਕ ਪੜ੍ਹੋ ਅਤੇ ਪੜ੍ਹਾਓ। (243)

loop
244

सर्वैः सत्सङ्गिभिः कार्याः प्रीतिं वर्धयितुं हरौ।

उत्सवा भक्तिभावेन हर्षेणोल्लासतस्तथा॥२४४॥

સર્વૈઃ સત્સઙ્ગિભિઃ કાર્યાઃ પ્રીતિં વર્ધયિતું હરૌ।

ઉત્સવા ભક્તિભાવેન હર્ષેણોલ્લાસતસ્તથા॥૨૪૪॥

Sarvaih satsangibhih kāryāh prītim vardhayitum Harau ।

Utsavā bhakti-bhāvena harṣheṇollāsatas-tathā ॥244॥

ભગવાનને વિષે પ્રીતિ વધારવા સારુ સર્વે સત્સંગીઓએ હર્ષ અને ઉલ્લાસથી ભક્તિભાવે ઉત્સવો કરવા. (૨૪૪)

Bhagwānne viṣhe prīti vadhāravā sāru sarve satsangīoe harṣh ane ullāsthī bhaktibhāve utsavo karavā. (244)

To increase one’s love for Bhagwan, all satsangis should celebrate festivals with great joy and devotion. (244)

भगवान के प्रति प्रीति बढ़ाने के लिए सभी सत्संगी हर्ष, उल्लास और भक्तिभाव से उत्सव करें। (२४४)

भगवंतांविषयी प्रीती वाढवण्यासाठी सर्व सत्संगींनी हर्षोल्हासाने भक्तिभावाने उत्सव साजरे करावेत. (244)

ਭਗਵਾਨ ਦੇ ਪ੍ਰਤੀ ਪ੍ਰੇਮ ਵਧਾਉਣ ਲਈ ਸਾਰੇ ਸਤਿਸੰਗੀ ਖੁਸ਼ੀ, ਆਨੰਦ ਅਤੇ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਉਤਸਵ ਮਨਾਉਣ। (244)

loop
245

जन्ममहोत्सवा नित्यं स्वामिनारायणप्रभोः।

ब्रह्माऽक्षरगुरूणां च कर्तव्या भक्तिभावतः॥२४५॥

જન્મમહોત્સવા નિત્યં સ્વામિનારાયણપ્રભોઃ।

બ્રહ્માઽક્ષરગુરૂણાં ચ કર્તવ્યા ભક્તિભાવતઃ॥૨૪૫॥

Janma-mahotsavā nityam Swāminārāyaṇa-Prabhoho ।

Brahmā’kṣhara-gurūṇām cha kartavyā bhakti-bhāvataha ॥245॥

ભગવાન સ્વામિનારાયણ તથા અક્ષરબ્રહ્મ ગુરુઓના જન્મમહોત્સવો ભક્તિભાવથી હંમેશાં ઉજવવા. (૨૪૫)

Bhagwān Swāminārāyaṇ tathā Akṣharbrahma guruonā janma-mahotsavo bhakti-bhāvthī hammeshā ujavavā. (245)

The birth festivals of Bhagwan Swaminarayan and the Aksharbrahman gurus should always be celebrated with devotion. (245)

भगवान श्रीस्वामिनारायण तथा अक्षरब्रह्म गुरुओं के जन्ममहोत्सव भक्तिभावपूर्वक सदैव मनाएँ। (२४५)

भगवान स्वामिनारायण तथा अक्षरब्रह्म गुरूंचे जन्ममहोत्सव भक्तिभावाने सदैव साजरे करावेत. (245)

ਭਗਵਾਨ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਅਤੇ ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਰੂਆਂ ਦੇ ਜਨਮ-ਮਹਾਂ-ਉਤਸਵ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਸਦਾ ਮਨਾਉਣ। (245)

loop
SHLOKAS

Type: Keywords Exact phrase