॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

261

मर्यादा पालनीयैव सर्वैर्मन्दिरमागतैः।

नार्यो नैव नरैः स्पृश्या नारीभिश्च नरास्तथा॥२६१॥

મર્યાદા પાલનીયૈવ સર્વૈર્મન્દિરમાગતૈઃ।

નાર્યો નૈવ નરૈઃ સ્પૃશ્યા નારીભિશ્ચ નરાસ્તથા॥૨૬૧॥

Maryādā pālanīyaiva sarvair mandiram āgataihi ।

Nāryo naiva naraih spṛushyā nārībhish-cha narās-tathā ॥261॥

મંદિરમાં આવેલ સૌ કોઈએ મર્યાદાનું પાલન અવશ્ય કરવું. મંદિરને વિષે આવેલ પુરુષોએ સ્ત્રીનો સ્પર્શ ન કરવો તથા સ્ત્રીઓએ પુરુષનો સ્પર્શ ન કરવો. (૨૬૧)

Mandirmā āvel sau koīe maryādānu pālan avashya karavu. Mandirne viṣhe āvel puruṣhoe strīno sparsh na karavo tathā strīoe puruṣhno sparsh na karavo. (261)

After arriving at the mandir, all should certainly follow its disciplines. Males should not touch females and females should not touch males. (261)

मंदिर में आए हुए सभी दर्शनार्थी अपनी मर्यादा का पालन अवश्य करें। मंदिर में आए हुए पुरुष, महिला का स्पर्श न करें तथा महिलाएँ, पुरुष का स्पर्श न करें। (२६१)

मंदिरात आलेल्या सर्वांनी मर्यादांचे पालन अवश्य करावे. मंदिरात आलेल्या पुरुषांनी स्त्रियांना स्पर्श करू नये, तथा स्त्रियांनी पुरुषांना स्पर्श करू नये. (261)

ਮੰਦਰ ਵਿਚ ਆਏ ਹੋਏ ਸਾਰੇ ਦਰਸ਼ਨ-ਅਭਿਲਾਸ਼ੀ ਆਪਣੀ ਮਰਿਆਦਾ ਦੀ ਪਾਲਣਾ ਜ਼ਰੂਰ ਕਰਨ। ਮੰਦਰ ਵਿਚ ਆਏ ਹੋਏ ਪੁਰਸ਼, ਇਸਤਰੀ ਦਾ ਸਪਰਸ਼ ਨਾ ਕਰਨ ਅਤੇ ਇਸਤਰੀਆਂ, ਪੁਰਸ਼ ਦਾ ਸਪਰਸ਼ ਨਾ ਕਰਨ। (261)

loop
262

नियममनुसृत्यैव सत्सङ्गस्य तु मन्दिरे।

वस्त्राणि परिधेयानि स्त्रीभिः पुम्भिश्च सर्वदा॥२६२॥

નિયમમનુસૃત્યૈવ સત્સઙ્ગસ્ય તુ મન્દિરે।

વસ્ત્રાણિ પરિધેયાનિ સ્ત્રીભિઃ પુમ્ભિશ્ચ સર્વદા॥૨૬૨॥

Niyamam anusṛutyaiva satsangasya tu mandire ।

Vastrāṇi pari-dheyāni strībhih pumbhish-cha sarvadā ॥262॥

સ્ત્રીઓ તથા પુરુષોએ હંમેશાં સત્સંગના નિયમ અનુસાર મંદિરને વિષે વસ્ત્રો પહેરવાં. (૨૬૨)

Strīo tathā puruṣhoe hammeshā satsangnā niyam anusār mandirne viṣhe vastro paheravā. (262)

At the mandir, males and females should always dress according to the norms of satsang. (262)

मंदिर में महिलाएँ तथा पुरुष सदा सत्संग के नियमों के अनुसार वस्त्र धारण करें। (२६२)

मंदिरात स्त्री-पुरुषांनी सदैव सत्संगाच्या नियमानुसार वस्त्रे परिधान करावीत. (262)

ਮੰਦਰ ਵਿਚ ਇਸਤਰੀਆਂ ਅਤੇ ਪੁਰਸ਼ ਸਦਾ ਸਤਿਸੰਗ ਦੇ ਨਿਯਮਾਂ ਅਨੁਸਾਰ ਵਸਤਰ ਧਾਰਨ ਕਰਨ। (262)

loop
263

गच्छेद् यदा दर्शनार्थं भक्तजनो हरेर्गुरोः।

रिक्तेन पाणिना नैव गच्छेत् तदा कदाचन॥२६३॥

ગચ્છેદ્ યદા દર્શનાર્થં ભક્તજનો હરેર્ગુરોઃ।

રિક્તેન પાણિના નૈવ ગચ્છેત્ તદા કદાચન॥૨૬૩॥

Gachchhed yadā darshanārtham bhakta-jano Harer guroho ।

Riktena pāṇinā naiva gachchhet tadā kadāchana ॥263॥

ભક્તજને ભગવાન કે ગુરુનાં દર્શને ક્યારેય ખાલી હાથે ન જવું. (૨૬૩)

Bhaktajane Bhagwān ke gurunā darshane kyārey khālī hāthe na javu. (263)

A devotee should never go empty-handed for the darshan of Bhagwan or the guru. (263)

भक्तजन भगवान अथवा गुरु के दर्शन करने खाली हाथ कदापि न जाएँ। (२६३)

भक्तांनी भगवान व गुरूंच्या दर्शनाला कधीही रिक्त हस्ते जाऊ नये. (263)

ਭਗਤ-ਜਨ ਭਗਵਾਨ ਜਾਂ ਗੁਰੂ ਦੇ ਦਰਸ਼ਨ ਕਰਨ ਖਾਲੀ ਹੱਥ ਕਦੇ ਵੀ ਨਾ ਜਾਣ। (263)

loop
264

आदित्यचन्द्रयोर्ग्राह-काले सत्सङ्गिभिः समैः।

परित्यज्य क्रियाः सर्वाः कर्तव्यं भजनं हरेः॥२६४॥

આદિત્યચન્દ્રયોર્ગ્રાહ-કાલે સત્સઙ્ગિભિઃ સમૈઃ।

પરિત્યજ્ય ક્રિયાઃ સર્વાઃ કર્તવ્યં ભજનં હરેઃ॥૨૬૪॥

Āditya-chandrayor grāha-kāle satsangibhih samaihi ।

Pari-tyajya kriyāhā sarvāh kartavyam bhajanam Harehe ॥264॥

સર્વે સત્સંગીઓએ સૂર્ય કે ચન્દ્રના ગ્રહણ કાળે સર્વ ક્રિયાઓનો ત્યાગ કરી ભગવાનનું ભજન કરવું. તે સમયે નિદ્રા તથા ભોજનનો ત્યાગ કરીને એક સ્થળે બેસીને ગ્રહણ પૂર્ણ થાય ત્યાં સુધી ભગવત્કીર્તનાદિ કરવું. (૨૬૪-૨૬૫)

Sarve satsangīoe sūrya ke chandranā grahaṇ kāḷe sarva kriyāono tyāg karī Bhagwānnu bhajan karavu. Te samaye nidrā tathā bhojanno tyāg karīne ek sthaḷe besīne grahaṇ pūrṇa thāy tyā sudhī bhagwat-kīrtanādi karavu. (264-265)

During a solar or lunar eclipse, all satsangis should discontinue all activities and engage in Bhagwan’s bhajan. During that time, one should not sleep or eat, but sit in one place to sing kirtans dedicated to Bhagwan and undertake other forms of devotion until the eclipse is over. (264– 265)

सभी सत्संगी सूर्य अथवा चन्द्र के ग्रहणकाल में सभी क्रियाओं का त्याग कर भगवान का भजन करें। उस समय निद्रा तथा भोजन का परित्याग कर, एक स्थान पर बैठकर, ग्रहण पूर्ण होने तक भगवत्कीर्तन आदि करें। (२६४-२६५)

सर्व सत्संगींनी सूर्य व चंद्र ग्रहणांच्या वेळी सर्व क्रियांचा त्याग करून भगवंतांचे भजन करावे, त्यावेळी झोप आणि अन्नाचा त्याग करून, एका जागेवर बसून ग्रहण संपे पर्यंत भगवंतांचे भगवत्कीर्तनादी करावे. (264-265)

ਸਾਰੇ ਸਤਿਸੰਗੀ ਸੂਰਜ ਜਾਂ ਚੰਦਰਮਾ ਦੇ ਗ੍ਰਹਿਣ ਸਮੇਂ ਸਾਰੇ ਕੰਮਾਂ ਦਾ ਤਿਆਗ ਕਰ ਕੇ ਭਗਵਾਨ ਦਾ ਭਜਨ ਕਰਨ। ਉਸ ਸਮੇਂ ਨੀਂਦ ਅਤੇ ਭੋਜਨ ਦਾ ਤਿਆਗ ਕਰ ਕੇ, ਇਕ ਸਥਾਨ ’ਤੇ ਬੈਠ ਕੇ, ਗ੍ਰਹਿਣ ਪੂਰਨ ਹੋਣ ਤਕ ਭਗਵਾਨ ਦਾ ਕੀਰਤਨ ਆਦਿ ਕਰਨ।7 (264-265)

7. ਗ੍ਰਹਿਣ ਸੰਬੰਧੀ ਵਿਸ਼ੇਸ਼ ਨਿਯਮ ਅੰਤਕਾ ਵਿਚ ਦਿੱਤੇ ਗਏ ਹਨ।

loop
265

निद्रां च भोजनं त्यक्त्वा तदैकत्रोपविश्य च।

कर्तव्यं ग्राहमुक्त्यन्तं भगवत्कीर्तनादिकम्॥२६५॥

નિદ્રાં ચ ભોજનં ત્યક્ત્વા તદૈકત્રોપવિશ્ય ચ।

કર્તવ્યં ગ્રાહમુક્ત્યન્તં ભગવત્કીર્તનાદિકમ્॥૨૬૫॥

Nidrām cha bhojanam tyaktvā tadaikatropavishya cha ।

Kartavyam grāha-muktyantam Bhagavat-kīrtanādikam ॥265॥

સર્વે સત્સંગીઓએ સૂર્ય કે ચન્દ્રના ગ્રહણ કાળે સર્વ ક્રિયાઓનો ત્યાગ કરી ભગવાનનું ભજન કરવું. તે સમયે નિદ્રા તથા ભોજનનો ત્યાગ કરીને એક સ્થળે બેસીને ગ્રહણ પૂર્ણ થાય ત્યાં સુધી ભગવત્કીર્તનાદિ કરવું. (૨૬૪-૨૬૫)

Sarve satsangīoe sūrya ke chandranā grahaṇ kāḷe sarva kriyāono tyāg karī Bhagwānnu bhajan karavu. Te samaye nidrā tathā bhojanno tyāg karīne ek sthaḷe besīne grahaṇ pūrṇa thāy tyā sudhī bhagwat-kīrtanādi karavu. (264-265)

During a solar or lunar eclipse, all satsangis should discontinue all activities and engage in Bhagwan’s bhajan. During that time, one should not sleep or eat, but sit in one place to sing kirtans dedicated to Bhagwan and undertake other forms of devotion until the eclipse is over. (264– 265)

सभी सत्संगी सूर्य अथवा चन्द्र के ग्रहणकाल में सभी क्रियाओं का त्याग कर भगवान का भजन करें। उस समय निद्रा तथा भोजन का परित्याग कर, एक स्थान पर बैठकर, ग्रहण पूर्ण होने तक भगवत्कीर्तन आदि करें। (२६४-२६५)

ग्रहण संबंधी विशेष नियम परिशिष्ट में दिए गए हैं।

सर्व सत्संगींनी सूर्य व चंद्र ग्रहणांच्या वेळी सर्व क्रियांचा त्याग करून भगवंतांचे भजन करावे, त्यावेळी झोप आणि अन्नाचा त्याग करून, एका जागेवर बसून ग्रहण संपे पर्यंत भगवंतांचे भगवत्कीर्तनादी करावे. (264-265)

ਸਾਰੇ ਸਤਿਸੰਗੀ ਸੂਰਜ ਜਾਂ ਚੰਦਰਮਾ ਦੇ ਗ੍ਰਹਿਣ ਸਮੇਂ ਸਾਰੇ ਕੰਮਾਂ ਦਾ ਤਿਆਗ ਕਰ ਕੇ ਭਗਵਾਨ ਦਾ ਭਜਨ ਕਰਨ। ਉਸ ਸਮੇਂ ਨੀਂਦ ਅਤੇ ਭੋਜਨ ਦਾ ਤਿਆਗ ਕਰ ਕੇ, ਇਕ ਸਥਾਨ ’ਤੇ ਬੈਠ ਕੇ, ਗ੍ਰਹਿਣ ਪੂਰਨ ਹੋਣ ਤਕ ਭਗਵਾਨ ਦਾ ਕੀਰਤਨ ਆਦਿ ਕਰਨ।7 (264-265)

7. ਗ੍ਰਹਿਣ ਸੰਬੰਧੀ ਵਿਸ਼ੇਸ਼ ਨਿਯਮ ਅੰਤਕਾ ਵਿਚ ਦਿੱਤੇ ਗਏ ਹਨ।

loop
266

ग्राहमुक्तौ सवस्त्रं हि कार्यं स्नानं समैर्जनैः।

त्यागिभिश्च हरिः पूज्यो देयं दानं गृहस्थितैः॥२६६॥

ગ્રાહમુક્તૌ સવસ્ત્રં હિ કાર્યં સ્નાનં સમૈર્જનૈઃ।

ત્યાગિભિશ્ચ હરિઃ પૂજ્યો દેયં દાનં ગૃહસ્થિતૈઃ॥૨૬૬॥

Grāha-muktau sa-vastram hi kāryam snānam samair janaihi ।

Tyāgibhish-cha Harihi pūjyo deyam dānam gṛuhasthitaihi ॥266॥

ગ્રહણની મુક્તિ થયે સર્વ જનોએ સવસ્ત્ર સ્નાન કરવું. ત્યાગીઓએ ભગવાનની પૂજા કરવી અને ગૃહસ્થોએ દાન કરવું. (૨૬૬)

Grahaṇnī mukti thaye sarva janoe savastra snān karavu. Tyāgīoe Bhagwānnī pūjā karavī ane gṛuhasthoe dān karavu. (266)

When the eclipse is over, all should bathe and soak the clothes they are wearing. Thereafter, renunciants should perform puja and householder devotees should give donations. (266)

ग्रहण की मुक्ति होने पर सभी जन सवस्त्र स्नान करें। त्यागाश्रमी भगवान की पूजा करें तथा गृहस्थ दान करें। (२६६)

ग्रहण सुटल्यावर सर्वांनी सचैल स्नान करावे. त्यागींनी भगवंतांची पूजा करावी आणि गृहस्थांनी दान करावे. (266)

ਗ੍ਰਹਿਣ ਦੀ ਮੁਕਤੀ ਹੋਣ ’ਤੇ ਸਾਰੇ ਜਨ ਵਸਤਰਾਂ ਸਮੇਤ ਇਸ਼ਨਾਨ ਕਰਨ। ਤਿਆਗ-ਆਸ਼ਰਮੀ ਭਗਵਾਨ ਦੀ ਪੂਜਾ ਕਰਨ ਅਤੇ ਗ੍ਰਹਿਸਥ ਦਾਨ ਕਰਨ। (266)

loop
267

जन्मनो मरणस्याऽपि विधयः सूतकादयः।

सत्सङ्गरीतिमाश्रित्य पाल्याः श्राद्धादयस्तथा॥२६७॥

જન્મનો મરણસ્યાઽપિ વિધયઃ સૂતકાદયઃ।

સત્સઙ્ગરીતિમાશ્રિત્ય પાલ્યાઃ શ્રાદ્ધાદયસ્તથા॥૨૬૭॥

Janmano maraṇasyā’pi vidhayah sūtakādayaha ।

Satsanga-rītim-āshritya pālyāh shrāddhā-dayas-tathā ॥267॥

જન્મ-મરણની સૂતક તથા શ્રાદ્ધ વગેરે વિધિઓ સત્સંગની રીતને અનુસરી પાળવી. (૨૬૭)

Janma-maraṇnī sūtak tathā shrāddha vagere vidhio satsangnī rītne anusarī pāḷavī. (267)

One should perform rituals related to birth, death and shrāddh according to the Satsang tradition. (267)

जन्म-मरण की सूतक-मृतक विधियों तथा श्राद्ध आदि विधियों का सत्संग की रीति के अनुसार पालन करें। (२६७)

विशेष जानकारी के लिए परिशिष्ट देखें।

जन्म-मरणाचे सोयरसुतक तथा श्राद्ध आदिक विधी सत्संगाच्या रीती अनुसरून पाळावे. (267)

ਜਨਮ-ਮਰਨ ਦੀਆਂ ਸੂਤਕ-ਮ੍ਰਿਤਕ ਵਿਧੀਆਂ ਅਤੇ ਸ਼ਰਾਧ ਆਦਿ ਵਿਧੀਆਂ ਦੀ ਸਤਿਸੰਗ ਦੀ ਰੀਤੀ8 ਅਨੁਸਾਰ ਪਾਲਣਾ ਕਰੋ। (267)

8. ਵਿਸ਼ੇਸ਼ ਜਾਣਕਾਰੀ ਲਈ ਅੰਤਕਾ ਦੇਖੋ।

loop
268

प्रायश्चित्तमनुष्ठेयं जाते त्वयोग्यवर्तने।

परमात्मप्रसादार्थं शुद्धेन भावतस्तदा॥२६८॥

પ્રાયશ્ચિત્તમનુષ્ઠેયં જાતે ત્વયોગ્યવર્તને।

પરમાત્મપ્રસાદાર્થં શુદ્ધેન ભાવતસ્તદા॥૨૬૮॥

Prāyash-chittam anuṣhṭheyam jāte tvayogya-vartane ।

Paramātma-prasādārtham shuddhena bhāvatas-tadā ॥268॥

કોઈ અયોગ્ય આચરણ થઈ જાય ત્યારે ભગવાનને રાજી કરવા શુદ્ધ ભાવે પ્રાયશ્ચિત્ત કરવું. (૨૬૮)

Koī ayogya ācharaṇ thaī jāy tyāre Bhagwānne rājī karavā shuddha bhāve prāyashchitta karavu. (268)

If one has acted immorally, one should piously atone to please Bhagwan. (268)

किसी अयोग्य आचरण के हो जाने पर भगवान को प्रसन्न करने के लिए शुद्ध भाव से प्रायश्चित्त करें। (२६८)

काही अयोग्य आचरण झाल्यास भगवंतांना प्रसन्न करण्यासाठी शुद्धभावाने प्रायश्चित्त घ्यावे. (268)

ਕਿਸੇ ਅਯੋਗ ਵਿਵਹਾਰ ਦੇ ਹੋ ਜਾਣ ’ਤੇ ਭਗਵਾਨ ਨੂੰ ਪ੍ਰਸੰਨ ਕਰਨ ਲਈ ਪਵਿੱਤਰ ਭਾਵ ਨਾਲ ਪਛਤਾਵਾ ਕਰੋ। (268)

loop
269

आपत्काले तु सत्येव ह्यापदो धर्ममाचरेत्।

अल्पापत्तिं महापत्तिं मत्वा धर्मं न संत्यजेत्॥२६९॥

આપત્કાલે તુ સત્યેવ હ્યાપદો ધર્મમાચરેત્।

અલ્પાપત્તિં મહાપત્તિં મત્વા ધર્મં ન સંત્યજેત્॥૨૬૯॥

Āpat-kāle tu satyeva hyāpado dharmam ācharet ।

Alpāpattim mahāpattim matvā dharmam na san-tyajet ॥269॥

આપત્કાળમાં જ આપદ્ધર્મ આચરવો. અલ્પ આપત્તિને મોટી આપત્તિ માની લઈ ધર્મનો ત્યાગ ન કરવો. (૨૬૯)

Āpatkāḷmā ja āpaddharma ācharavo. Alp āpattine moṭī āpatti mānī laī dharmano tyāg na karavo. (269)

One should follow the rules described for emergencies only in times of crisis. Do not give up one’s dharma by considering minor difficulties to be major. (269)

आपत्काल में ही आपद्धर्म का आचरण करें। अल्प आपत्ति को बड़ी आपत्ति मानकर धर्म का त्याग न करें। (२६९)

आपत्काळीच आपद्धर्म पाळावेत. छोट्या आपत्तीला मोठी आपत्ती मानून धर्माचा त्याग करू नये. (269)

ਸੰਕਟ-ਕਾਲ ਵਿਚ ਹੀ ਆਪਦਧਰਮ (ਸੰਕਟ-ਕਾਲ ਵਿਚ ਨਿਰਵਾਹ ਕੀਤਾ ਜਾਣ ਵਾਲਾ ਧਰਮ) ਦਾ ਵਿਵਹਾਰ ਕਰੋ। ਛੋਟੇ ਸੰਕਟ ਨੂੰ ਵੱਡਾ ਸੰਕਟ ਮੰਨ ਕੇ ਧਰਮ ਦਾ ਤਿਆਗ ਨਾ ਕਰੋ। (269)

loop
270

आपत्तौ कष्टदायां तु रक्षा स्वस्य परस्य च।

यथैव स्यात् तथा कार्यं रक्षता भगवद्‌बलम्॥२७०॥

આપત્તૌ કષ્ટદાયાં તુ રક્ષા સ્વસ્ય પરસ્ય ચ।

યથૈવ સ્યાત્ તથા કાર્યં રક્ષતા ભગવદ્‌બલમ્॥૨૭૦॥

Āpattau kaṣhṭa-dāyām tu rakṣhā svasya parasya cha ।

Yathaiva syāt tathā kāryam rakṣhatā Bhagavad-balam ॥270॥

કષ્ટ આપે તેવી આપત્તિ આવી પડે ત્યારે ભગવાનનું બળ રાખી જે રીતે પોતાની તથા અન્યની રક્ષા થાય તેમ કરવું. (૨૭૦)

Kaṣhṭ āpe tevī āpatti āvī paḍe tyāre Bhagwānnu baḷ rākhī je rīte potānī tathā anyanī rakṣhā thāy tem karavu. (270)

When agonizing calamities arise, one should derive strength from Bhagwan and act to protect oneself and others. (270)

कष्टदायक आपत्ति के अवसर पर भगवान के बल से जिस प्रकार अपनी और अन्य की रक्षा हो, वैसा आचरण करें। (२७०)

कष्टदायक आपत्ती आल्यास भगवद्बलाने ज्या प्रकारे स्वतःचे व दुसऱ्यांचे रक्षण होईल असे करावे. (270)

ਕਸ਼ਟਦਾਇਕ ਸੰਕਟ ਦੇ ਮੌਕੇ ’ਤੇ ਭਗਵਾਨ ਦੀ ਤਾਕਤ ਨਾਲ ਜਿਸ ਤਰ੍ਹਾਂ ਆਪਣੀ ਅਤੇ ਹੋਰਨਾਂ ਦੀ ਰੱਖਿਆ ਹੋਵੇ, ਉਹੋ ਜਿਹਾ ਵਿਵਹਾਰ ਕਰੋ। (270)

loop
SHLOKAS