॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

51

सत्सङ्गिभिः प्रबोद्धव्यं पूर्वं सूर्योदयात् सदा।

ततः स्नानादिकं कृत्वा धर्तव्यं शुद्धवस्त्रकम्॥५१॥

સત્સઙ્ગિભિઃ પ્રબોદ્ધવ્યં પૂર્વં સૂર્યોદયાત્ સદા।

તતઃ સ્નાનાદિકં કૃત્વા ધર્તવ્યં શુદ્ધવસ્ત્રકમ્॥૫૧॥

Satsangibhih praboddhavyam pūrvam sūryodayāt sadā ।

Tatah snānādikam kṛutvā dhartavyam shuddha vastrakam ॥51॥

સત્સંગીઓએ સદા સૂર્ય ઊગ્યા પૂર્વે જાગવું. ત્યાર બાદ સ્નાનાદિક કરી શુદ્ધ વસ્ત્રો ધારણ કરવાં. (૫૧)

Satsangīoe sadā sūrya ūgyā pūrve jāgavu. Tyār bād snānādik karī shuddha vastro dhāraṇ karavā. (51)

Satsangis should always wake up before sunrise. After bathing and other morning routines, they should put on clean clothes. (51)

सत्संगी सदा सूर्योदय से पूर्व जागें। तत्पश्चात् स्नान आदि करके शुद्ध वस्त्र धारण करें। (५१)

सत्संगींनी सदैव सूर्योदयापूर्वी उठावे. त्यानंतर स्नानादी करून शुद्ध वस्त्रे धारण करावीत. (51)

ਸਤਿਸੰਗੀ ਸਦਾ ਸੂਰਜ ਚੜ੍ਹਨ ਤੋਂ ਪਹਿਲਾਂ ਜਾਗਣ। ਉਸ ਤੋਂ ਬਾਅਦ ਇਸ਼ਨਾਨ ਆਦਿ ਕਰ ਕੇ ਸ਼ੁੱਧ ਕੱਪੜੇ ਧਾਰਨ ਕਰਨ। (51)

loop
52

पूर्वस्यामुत्तरस्यां वा दिशि कृत्वा मुखं ततः।

शुद्धाऽऽसनोपविष्टः सन् नित्यपूजां समाचरेत्॥५२॥

પૂર્વસ્યામુત્તરસ્યાં વા દિશિ કૃત્વા મુખં તતઃ।

શુદ્ધાઽઽસનોપવિષ્ટઃ સન્ નિત્યપૂજાં સમાચરેત્॥૫૨॥

Pūrvasyām uttarasyām vā dishi kṛutvā mukham tataha ।

Shuddhā’sanopaviṣhṭah san-nitya-pūjām samācharet ॥52॥

ત્યાર બાદ પૂર્વ દિશામાં અથવા ઉત્તર દિશામાં મુખ રાખી, શુદ્ધ આસન ઉપર બેસી નિત્યપૂજા કરવી. (૫૨)

Tyār bād pūrva dishāmā athavā uttar dishāmā mukh rākhī, shuddha āsan upar besī nitya-pūjā karavī. (52)

Thereafter, one should sit on a clean āsan and perform personal daily puja facing east or north. (52)

तत्पश्चात् पूर्व अथवा उत्तर दिशा में मुख रखकर शुद्ध आसन पर बैठकर नित्यपूजा करें। (५२)

त्यानंतर शुद्ध आसनावर पूर्वाभिमुख किंवा उत्तराभिमुख बसून नित्यपूजा करावी. (52)

ਉਸ ਤੋਂ ਬਾਅਦ ਪੂਰਬ ਜਾਂ ਉੱਤਰ ਦਿਸ਼ਾ ਵਲ ਮੂੰਹ ਕਰ ਕੇ, ਸ਼ੁੱਧ ਆਸਨ ’ਤੇ ਬੈਠ ਕੇ ਨਿੱਤ ਪੂਜਾ ਕਰਨ। (52)

loop
53

प्रभुपूजोपयुक्तेन चन्दनेनोर्ध्वपुण्ड्रकम्।

भाले हि तिलकं कुर्यात् कुङ्कुमेन च चन्द्रकम्॥५३॥

પ્રભુપૂજોપયુક્તેન ચન્દનેનોર્ધ્વપુણ્ડ્રકમ્।

ભાલે હિ તિલકં કુર્યાત્ કુઙ્કુમેન ચ ચન્દ્રકમ્॥૫૩॥

Prabhu-pūjopa-yuktena chandanenordhva puṇḍrakam ।

Bhāle hi tilakam kuryāt kumkumena cha chandrakam ॥53॥

સ્વામિનારાયણ મંત્રનો જાપ કરતાં તથા ગુરુનું સ્મરણ કરતાં કરતાં ભાલને વિષે ભગવાનની પૂજાથી પ્રસાદીભૂત થયેલ ચંદન વડે ઊર્ધ્વપુંડ્ર તિલક કરવું અને કુંકુમ વડે ચાંદલો કરવો તથા છાતી અને બંને ભુજાઓ પર ચંદનથી તિલક-ચાંદલો કરવો. (૫૩-૫૪)

Swāminārāyaṇ mantrano jāp karatā tathā gurunu smaraṇ karatā karatā bhālne viṣhe Bhagwānnī pūjāthī prasādībhūt thayel chandan vaḍe ūrdhva-punḍra tilak karavu ane kumkum vaḍe chāndalo karavo tathā chhātī ane banne bhujāo par chandanthī tilak-chāndalo karavo. (53-54)

While chanting the Swaminarayan mantra and remembering the guru, apply a U-shaped tilak made from chandan that has been sanctified by having been offered to Bhagwan and a kumkum chandlo to the forehead. One should also apply a tilak-chandlo of chandan to the chest and both arms. (53–54)

स्वामिनारायण मंत्र जपते हुए तथा गुरु का स्मरण करते हुए, ललाट में भगवान की पूजा में उपयुक्त प्रसादीभूत चंदन से ऊर्ध्वपुंड्र तिलक करें और कुमकुम से चन्द्रक (टीका) करें तथा छाती और दोनों भुजाओं पर चंदन से तिलक और चन्द्रक करें। (५३-५४)

स्वामिनारायण मंत्राचा जप करीत तसेच गुरूंचे स्मरण करीत कपाळावर भगवंतांच्या पूजेद्वारा प्रसादीभूत झालेल्या चंदनाचा तिलक करावा आणि कुंकवाचा टिळा लावावा. तसेच छाती आणि दोन्ही भुजांवरही चंदनाने तिलक-टिळा करावा. (53-54)

ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਜਪਦੇ ਹੋਏ ਅਤੇ ਗੁਰੂ ਦਾ ਸਿਮਰਨ ਕਰਦੇ ਹੋਏ, ਮੱਥੇ ’ਤੇ ਭਗਵਾਨ ਦੀ ਪੂਜਾ ਵਿਚ ਵਰਤੇ ਚੰਦਨ ਨਾਲ ਲੰਬਾ ਤਿਲਕ ਲਾਓ ਅਤੇ ਕੁਮਕੁਮ ਨਾਲ ਚੰਦਰਕ (ਟਿੱਕਾ) ਲਾਓ ਅਤੇ ਛਾਤੀ ਤੇ ਦੋਨੋਂ ਬਾਂਹਾਂ ’ਤੇ ਚੰਦਨ ਦਾ ਤਿਲਕ ਤੇ ਟਿੱਕਾ ਲਾਓ। (53-54)

loop
54

उरसि हस्तयोश्चन्द्रं तिलकं चन्दनेन च।

स्वामिनारायणं मन्त्रं जपन् कुर्याद् गुरुं स्मरन्॥५४॥

ઉરસિ હસ્તયોશ્ચન્દ્રં તિલકં ચન્દનેન ચ।

સ્વામિનારાયણં મન્ત્રં જપન્ કુર્યાદ્ ગુરું સ્મરન્॥૫૪॥

Urasi hastayosh-chandram tilakam chandanena cha ।

Swāminārāyaṇam mantram japan kuryād gurum smaran ॥54॥

સ્વામિનારાયણ મંત્રનો જાપ કરતાં તથા ગુરુનું સ્મરણ કરતાં કરતાં ભાલને વિષે ભગવાનની પૂજાથી પ્રસાદીભૂત થયેલ ચંદન વડે ઊર્ધ્વપુંડ્ર તિલક કરવું અને કુંકુમ વડે ચાંદલો કરવો તથા છાતી અને બંને ભુજાઓ પર ચંદનથી તિલક-ચાંદલો કરવો. (૫૩-૫૪)

Swāminārāyaṇ mantrano jāp karatā tathā gurunu smaraṇ karatā karatā bhālne viṣhe Bhagwānnī pūjāthī prasādībhūt thayel chandan vaḍe ūrdhva-punḍra tilak karavu ane kumkum vaḍe chāndalo karavo tathā chhātī ane banne bhujāo par chandanthī tilak-chāndalo karavo. (53-54)

While chanting the Swaminarayan mantra and remembering the guru, apply a U-shaped tilak made from chandan that has been sanctified by having been offered to Bhagwan and a kumkum chandlo to the forehead. One should also apply a tilak-chandlo of chandan to the chest and both arms. (53–54)

स्वामिनारायण मंत्र जपते हुए तथा गुरु का स्मरण करते हुए, ललाट में भगवान की पूजा में उपयुक्त प्रसादीभूत चंदन से ऊर्ध्वपुंड्र तिलक करें और कुमकुम से चन्द्रक (टीका) करें तथा छाती और दोनों भुजाओं पर चंदन से तिलक और चन्द्रक करें। (५३-५४)

स्वामिनारायण मंत्राचा जप करीत तसेच गुरूंचे स्मरण करीत कपाळावर भगवंतांच्या पूजेद्वारा प्रसादीभूत झालेल्या चंदनाचा तिलक करावा आणि कुंकवाचा टिळा लावावा. तसेच छाती आणि दोन्ही भुजांवरही चंदनाने तिलक-टिळा करावा. (53-54)

ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਜਪਦੇ ਹੋਏ ਅਤੇ ਗੁਰੂ ਦਾ ਸਿਮਰਨ ਕਰਦੇ ਹੋਏ, ਮੱਥੇ ’ਤੇ ਭਗਵਾਨ ਦੀ ਪੂਜਾ ਵਿਚ ਵਰਤੇ ਚੰਦਨ ਨਾਲ ਲੰਬਾ ਤਿਲਕ ਲਾਓ ਅਤੇ ਕੁਮਕੁਮ ਨਾਲ ਚੰਦਰਕ (ਟਿੱਕਾ) ਲਾਓ ਅਤੇ ਛਾਤੀ ਤੇ ਦੋਨੋਂ ਬਾਂਹਾਂ ’ਤੇ ਚੰਦਨ ਦਾ ਤਿਲਕ ਤੇ ਟਿੱਕਾ ਲਾਓ। (53-54)

loop
55

केवलं चन्द्रकः स्त्रीभिः कर्तव्यस्तिलकं नहि।

कुङ्कुमद्रव्यतो भाले स्मरन्तीभिर्हरिं गुरुम्॥५५॥

કેવલં ચન્દ્રકઃ સ્ત્રીભિઃ કર્તવ્યસ્તિલકં નહિ।

કુઙ્કુમદ્રવ્યતો ભાલે સ્મરન્તીભિર્હરિં ગુરુમ્॥૫૫॥

Kevalam chandrakah strībhih kartavyas-tilakam na hi ।

Kumkuma dravyato bhāle smarantībhir harim gurum ॥55॥

સ્ત્રીઓએ ભગવાન તથા ગુરુનું સ્મરણ કરતાં ભાલને વિષે કેવળ કુંકુમનો ચાંદલો કરવો. તિલક ન કરવું. (૫૫)

Strīoe Bhagwān tathā gurunu smaraṇ karatā bhālne viṣhe kevaḷ kumkumno chāndalo karavo. Tilak na karavu. (55)

While remembering Bhagwan and the guru, women should imprint only a kumkum chandlo to their foreheads. They should not apply a tilak. (55)

महिलाएँ भगवान तथा गुरु का स्मरण करते हुए ललाट में केवल कुमकुम का चन्द्रक करें, तिलक न करें। (५५)

स्त्रियांनी भगवंतांचे तसेच गुरूंचे स्मरण करीत कपाळावर केवळ कुंकवाचा टिळा लावावा. तिलक करू नये. (55)

ਇਸਤਰੀਆਂ ਭਗਵਾਨ ਅਤੇ ਗੁਰੂ ਦਾ ਸਿਮਰਨ ਕਰਦੇ ਹੋਏ ਮੱਥੇ ’ਤੇ ਕੇਵਲ ਕੁਮਕੁਮ ਦਾ ਟਿੱਕਾ ਲਾਉਣ, ਤਿਲਕ ਨਾ ਲਾਉਣ। (55)

loop
56

ततः पूजाऽधिकाराय भक्तः सत्सङ्गमाश्रितः।

कुर्यादात्मविचारं च प्रतापं चिन्तयन् हरेः॥५६॥

તતઃ પૂજાઽધિકારાય ભક્તઃ સત્સઙ્ગમાશ્રિતઃ।

કુર્યાદાત્મવિચારં ચ પ્રતાપં ચિન્તયન્ હરેઃ॥૫૬॥

Tatah pūjā’dhikārāya bhaktah satsangam āshritaha ।

Kuryād ātma-vichāram cha pratāpam chintayan harehe ॥56॥

ત્યાર બાદ સત્સંગને આશ્રિત ભક્તે પૂજાના અધિકાર માટે ભગવાનના પ્રતાપનું ચિંતવન કરતાં કરતાં આત્મવિચાર કરવો. પ્રસન્ન ચિત્તે અને ભક્તિભાવપૂર્વક ‘અક્ષરમ્ અહં પુરુષોત્તમદાસોસ્મિ’ એ પવિત્ર મંત્રનું ઉચ્ચારણ કરવું. પોતાના આત્માને વિષે અક્ષરબ્રહ્મની વિભાવના કરવી અને શાંત થઈ, એકાગ્ર ચિત્તે માનસી પૂજા કરવી. (પ૬-૫૮)

Tyār bād satsangne āshrit bhakte pūjānā adhikār māṭe Bhagwānnā pratāpnu chintavan karatā karatā ātma-vichār karavo. Prasanna chitte ane bhakti-bhāv-pūrvak ‘Akṣharam aham Puruṣhottama-dāsosmi’ e pavitra mantranu uchchāraṇ karavu. Potānā ātmāne viṣhe Akṣharbrahmanī vibhāvanā karavī ane shānt thaī, ekāgra chitte mānasī pūjā karavī. (56-58)

Thereafter, to gain the privilege to perform puja, a devotee who has taken the refuge of satsang should meditate on their ātmā while contemplating upon the glory of Bhagwan. The sacred mantra ‘Aksharam-aham Purushottam-dāso’smi’ should be recited with joy and devotion. One should identify one’s ātmā with Aksharbrahman and perform mānsi puja with a calm and focused mind. (56–58)

तत्पश्चात् सत्संग का आश्रित भक्त पूजा के अधिकार के लिए भगवान के प्रताप का चिंतन करते हुए आत्मविचार करें। प्रसन्न चित्त से भक्तिभावपूर्वक ‘अक्षरमहं पुरुषोत्तमदासोस्मि’ इस पवित्र मंत्र का उच्चारण करें। अपनी आत्मा में अक्षरब्रह्म की विभावना करें और शांत होकर, एकाग्र चित्त से मानसी पूजा करें। (५६-५८)

त्यानंतर सत्संगाच्या आश्रित भक्ताने पूजेच्या अधिकारासाठी भगवंतांच्या प्रतापाचे चिंतन करता करता आत्मविचार करावा. प्रसन्न चित्ताने व भक्तिभावाने ‘अक्षरम् अहं पुरुषोत्तमदासोस्मि’ या पवित्र मंत्राचे उच्चारण करावे. स्वतःच्या आत्म्या विषयी अक्षरब्रह्मांची विभावना करावी आणि शांत होऊन, एकाग्रचित्ताने मानसपूजा करावी. (56-58)

२. मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, ‘अक्षर असा मी पुरुषोत्तमांचा दास आहे.’

ਉਸ ਤੋਂ ਬਾਅਦ ਸਤਿਸੰਗ ਦੀ ਸ਼ਰਣ ਆਇਆ ਭਗਤ ਪੂਜਾ ਦੇ ਅਧਿਕਾਰ ਲਈ ਭਗਵਾਨ ਦੇ ਪ੍ਰਤਾਪ ਦਾ ਚਿੰਤਨ ਕਰਦੇ ਹੋਏ ਆਤਮ-ਵਿਚਾਰ ਕਰੇ। ਪ੍ਰਸੰਨ-ਚਿੱਤ ਹੋ ਕੇ ਭਗਤੀ-ਭਾਵ ਨਾਲ ‘ਅਕਸ਼ਰਮ ਅਹੰਮ ਪੁਰਸ਼ੋਤਮਦਾਸੋਸਮੀ’2 ਇਸ ਪਵਿੱਤਰ ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਕਰੇ। ਆਪਣੀ ਆਤਮਾ ਵਿਚ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਵਿਭਾਵਨਾ ਕਰੇ ਅਤੇ ਸ਼ਾਂਤ ਤੇ ਇਕਾਗਰ-ਚਿੱਤ ਹੋ ਕੇ ਮਾਨਸੀ ਪੂਜਾ ਕਰੇ। (56-58)

2. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—ਅਕਸ਼ਰ ਅਜਿਹਾ ਮੈਂ ਪੁਰਸ਼ੋਤਮ ਦਾ ਦਾਸ ਹਾਂ ।

loop
57

अक्षरमहमित्येवं भक्त्या प्रसन्नचेतसा।

पुरुषोत्तमदासोऽस्मि मन्त्रमेतं वदेच्छुचिम्॥५७॥

અક્ષરમહમિત્યેવં ભક્ત્યા પ્રસન્નચેતસા।

પુરુષોત્તમદાસોઽસ્મિ મન્ત્રમેતં વદેચ્છુચિમ્॥૫૭॥

Akṣharam-aham ityevam bhaktyā prasanna chetasā ।

Puruṣhottama dāso’smi mantram etam vadech-chhuchim ॥57॥

ત્યાર બાદ સત્સંગને આશ્રિત ભક્તે પૂજાના અધિકાર માટે ભગવાનના પ્રતાપનું ચિંતવન કરતાં કરતાં આત્મવિચાર કરવો. પ્રસન્ન ચિત્તે અને ભક્તિભાવપૂર્વક ‘અક્ષરમ્ અહં પુરુષોત્તમદાસોસ્મિ’ એ પવિત્ર મંત્રનું ઉચ્ચારણ કરવું. પોતાના આત્માને વિષે અક્ષરબ્રહ્મની વિભાવના કરવી અને શાંત થઈ, એકાગ્ર ચિત્તે માનસી પૂજા કરવી. (પ૬-૫૮)

Tyār bād satsangne āshrit bhakte pūjānā adhikār māṭe Bhagwānnā pratāpnu chintavan karatā karatā ātma-vichār karavo. Prasanna chitte ane bhakti-bhāv-pūrvak ‘Akṣharam aham Puruṣhottama-dāsosmi’ e pavitra mantranu uchchāraṇ karavu. Potānā ātmāne viṣhe Akṣharbrahmanī vibhāvanā karavī ane shānt thaī, ekāgra chitte mānasī pūjā karavī. (56-58)

Thereafter, to gain the privilege to perform puja, a devotee who has taken the refuge of satsang should meditate on their ātmā while contemplating upon the glory of Bhagwan. The sacred mantra ‘Aksharam-aham Purushottam-dāso’smi’ should be recited with joy and devotion. One should identify one’s ātmā with Aksharbrahman and perform mānsi puja with a calm and focused mind. (56–58)

तत्पश्चात् सत्संग का आश्रित भक्त पूजा के अधिकार के लिए भगवान के प्रताप का चिंतन करते हुए आत्मविचार करें। प्रसन्न चित्त से भक्तिभावपूर्वक ‘अक्षरमहं पुरुषोत्तमदासोस्मि’ इस पवित्र मंत्र का उच्चारण करें। अपनी आत्मा में अक्षरब्रह्म की विभावना करें और शांत होकर, एकाग्र चित्त से मानसी पूजा करें। (५६-५८)

त्यानंतर सत्संगाच्या आश्रित भक्ताने पूजेच्या अधिकारासाठी भगवंतांच्या प्रतापाचे चिंतन करता करता आत्मविचार करावा. प्रसन्न चित्ताने व भक्तिभावाने ‘अक्षरम् अहं पुरुषोत्तमदासोस्मि’ या पवित्र मंत्राचे उच्चारण करावे. स्वतःच्या आत्म्या विषयी अक्षरब्रह्मांची विभावना करावी आणि शांत होऊन, एकाग्रचित्ताने मानसपूजा करावी. (56-58)

२. मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, ‘अक्षर असा मी पुरुषोत्तमांचा दास आहे.’

ਉਸ ਤੋਂ ਬਾਅਦ ਸਤਿਸੰਗ ਦੀ ਸ਼ਰਣ ਆਇਆ ਭਗਤ ਪੂਜਾ ਦੇ ਅਧਿਕਾਰ ਲਈ ਭਗਵਾਨ ਦੇ ਪ੍ਰਤਾਪ ਦਾ ਚਿੰਤਨ ਕਰਦੇ ਹੋਏ ਆਤਮ-ਵਿਚਾਰ ਕਰੇ। ਪ੍ਰਸੰਨ-ਚਿੱਤ ਹੋ ਕੇ ਭਗਤੀ-ਭਾਵ ਨਾਲ ‘ਅਕਸ਼ਰਮ ਅਹੰਮ ਪੁਰਸ਼ੋਤਮਦਾਸੋਸਮੀ’2 ਇਸ ਪਵਿੱਤਰ ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਕਰੇ। ਆਪਣੀ ਆਤਮਾ ਵਿਚ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਵਿਭਾਵਨਾ ਕਰੇ ਅਤੇ ਸ਼ਾਂਤ ਤੇ ਇਕਾਗਰ-ਚਿੱਤ ਹੋ ਕੇ ਮਾਨਸੀ ਪੂਜਾ ਕਰੇ। (56-58)

2. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—ਅਕਸ਼ਰ ਅਜਿਹਾ ਮੈਂ ਪੁਰਸ਼ੋਤਮ ਦਾ ਦਾਸ ਹਾਂ ।

loop
58

अक्षरब्रह्मरूपत्वं स्वस्याऽऽत्मनि विभावयेत्।

कुर्याच्च मानसीं पूजां शान्त एकाग्रचेतसा॥५८॥

અક્ષરબ્રહ્મરૂપત્વં સ્વસ્યાઽઽત્મનિ વિભાવયેત્।

કુર્યાચ્ચ માનસીં પૂજાં શાન્ત એકાગ્રચેતસા॥૫૮॥

Akṣharabrahma rūpatvam svasyā’tmani vibhāvayet ।

Kuryāch-cha mānasīm pūjām shānta ekāgra chetasā ॥58॥

ત્યાર બાદ સત્સંગને આશ્રિત ભક્તે પૂજાના અધિકાર માટે ભગવાનના પ્રતાપનું ચિંતવન કરતાં કરતાં આત્મવિચાર કરવો. પ્રસન્ન ચિત્તે અને ભક્તિભાવપૂર્વક ‘અક્ષરમ્ અહં પુરુષોત્તમદાસોસ્મિ’ એ પવિત્ર મંત્રનું ઉચ્ચારણ કરવું. પોતાના આત્માને વિષે અક્ષરબ્રહ્મની વિભાવના કરવી અને શાંત થઈ, એકાગ્ર ચિત્તે માનસી પૂજા કરવી. (પ૬-૫૮)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: અક્ષર એવો હું પુરુષોત્તમનો દાસ છું.

Tyār bād satsangne āshrit bhakte pūjānā adhikār māṭe Bhagwānnā pratāpnu chintavan karatā karatā ātma-vichār karavo. Prasanna chitte ane bhakti-bhāv-pūrvak ‘Akṣharam aham Puruṣhottama-dāsosmi’ e pavitra mantranu uchchāraṇ karavu. Potānā ātmāne viṣhe Akṣharbrahmanī vibhāvanā karavī ane shānt thaī, ekāgra chitte mānasī pūjā karavī. (56-58)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: Akṣhar evo hu Puruṣhottamno dās chhu.

Thereafter, to gain the privilege to perform puja, a devotee who has taken the refuge of satsang should meditate on their ātmā while contemplating upon the glory of Bhagwan. The sacred mantra ‘Aksharam-aham Purushottam-dāso’smi’9 should be recited with joy and devotion. One should identify one’s ātmā with Aksharbrahman and perform mānsi puja with a calm and focused mind. (56–58)

9. This mantra should be recited as written. The meaning of this mantra is as follows: “I am akshar, a servant of Purushottam.”

तत्पश्चात् सत्संग का आश्रित भक्त पूजा के अधिकार के लिए भगवान के प्रताप का चिंतन करते हुए आत्मविचार करे। प्रसन्न चित्त से भक्तिभावपूर्वक ‘अक्षरमहं पुरुषोत्तमदासोस्मि’ इस पवित्र मंत्र का उच्चारण करे। अपनी आत्मा में अक्षरब्रह्म की विभावना करे और शांत होकर, एकाग्र चित्त से मानसी पूजा करे। (५६-५८)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: अक्षर ऐसा मैं पुरुषोत्तम का दास हूँ।

त्यानंतर सत्संगाच्या आश्रित भक्ताने पूजेच्या अधिकारासाठी भगवंतांच्या प्रतापाचे चिंतन करता करता आत्मविचार करावा. प्रसन्न चित्ताने व भक्तिभावाने ‘अक्षरम् अहं पुरुषोत्तमदासोस्मि’ या पवित्र मंत्राचे उच्चारण करावे. स्वतःच्या आत्म्या विषयी अक्षरब्रह्मांची विभावना करावी आणि शांत होऊन, एकाग्रचित्ताने मानसपूजा करावी. (56-58)

२. मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, ‘अक्षर असा मी पुरुषोत्तमांचा दास आहे.’

ਉਸ ਤੋਂ ਬਾਅਦ ਸਤਿਸੰਗ ਦੀ ਸ਼ਰਣ ਆਇਆ ਭਗਤ ਪੂਜਾ ਦੇ ਅਧਿਕਾਰ ਲਈ ਭਗਵਾਨ ਦੇ ਪ੍ਰਤਾਪ ਦਾ ਚਿੰਤਨ ਕਰਦੇ ਹੋਏ ਆਤਮ-ਵਿਚਾਰ ਕਰੇ। ਪ੍ਰਸੰਨ-ਚਿੱਤ ਹੋ ਕੇ ਭਗਤੀ-ਭਾਵ ਨਾਲ ‘ਅਕਸ਼ਰਮ ਅਹੰਮ ਪੁਰਸ਼ੋਤਮਦਾਸੋਸਮੀ’2 ਇਸ ਪਵਿੱਤਰ ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਕਰੇ। ਆਪਣੀ ਆਤਮਾ ਵਿਚ ਅਕਸ਼ਰਬ੍ਰਹਮ ਦੀ ਵਿਭਾਵਨਾ ਕਰੇ ਅਤੇ ਸ਼ਾਂਤ ਤੇ ਇਕਾਗਰ-ਚਿੱਤ ਹੋ ਕੇ ਮਾਨਸੀ ਪੂਜਾ ਕਰੇ। (56-58)

2. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—ਅਕਸ਼ਰ ਅਜਿਹਾ ਮੈਂ ਪੁਰਸ਼ੋਤਮ ਦਾ ਦਾਸ ਹਾਂ ।

loop
59

हरिर्ब्रह्मगुरुश्चैव भवतो मोक्षदायकौ।

तयोरेव हि कर्तव्यं ध्यानं मानसपूजनम्॥५९॥

હરિર્બ્રહ્મગુરુશ્ચૈવ ભવતો મોક્ષદાયકૌ।

તયોરેવ હિ કર્તવ્યં ધ્યાનં માનસપૂજનમ્॥૫૯॥

Harir Brahma-gurush-chaiva bhavato mokṣha-dāyakau ।

Tayor eva hi kartavyam dhyānam mānasa-pūjanam ॥59॥

ભગવાન અને બ્રહ્મસ્વરૂપ ગુરુ જ મોક્ષદાતા છે. તેમનાં જ ધ્યાન તથા માનસી પૂજા કરવાં. (૫૯)

Bhagwān ane brahmaswarūp guru ja mokṣha-dātā chhe. Temanā ja dhyān tathā mānasī pūjā karavā. (59)

Only Bhagwan and the Brahmaswarup guru can bestow moksha. Therefore, one should only meditate upon them and perform their mānsi puja. (59)

भगवान और ब्रह्मस्वरूप गुरु ही मोक्षदाता हैं। उनका ही ध्यान तथा मानसी पूजा करें। (५९)

भगवंत आणि ब्रह्मस्वरुप गुरूच मोक्षदाता आहेत. त्यांचेच ध्यान आणि मानसपूजा करावी. (59)

ਭਗਵਾਨ ਅਤੇ ਬ੍ਰਹਮਸਰੂਪ ਗੁਰੂ ਹੀ ਮੁਕਤੀ-ਦਾਤਾ ਹਨ। ਉਨ੍ਹਾਂ ਦਾ ਹੀ ਧਿਆਨ ਅਤੇ ਮਾਨਸੀ ਪੂਜਾ ਕਰੋ। (59)

loop
60

स्थापयेच्चित्रमूर्तीश्च शुचिवस्त्रोपरि ततः।

दर्शनं स्याद् यथा सम्यक् तथा हि भक्तिभावतः॥६०॥

સ્થાપયેચ્ચિત્રમૂર્તીશ્ચ શુચિવસ્ત્રોપરિ તતઃ।

દર્શનં સ્યાદ્ યથા સમ્યક્ તથા હિ ભક્તિભાવતઃ॥૬૦॥

Sthāpayech-chitra-mūrtīsh-cha shuchi vastropari tataha ।

Darshanam syād yathā samyak tathā hi bhakti-bhāvataha ॥60॥

ત્યાર બાદ પવિત્ર વસ્ત્ર ઉપર ચિત્રપ્રતિમાઓનું સારી રીતે દર્શન થાય તેમ ભક્તિભાવપૂર્વક સ્થાપન કરવું. (૬૦)

Tyār bād pavitra vastra upar chitra-pratimāonu sārī rīte darshan thāy tem bhakti-bhāv-pūrvak sthāpan karavu. (60)

Thereafter, devoutly place the pictorial murtis on a clean cloth in a way that one can easily do their darshan. (60)

तत्पश्चात् पवित्र वस्त्र पर चित्रप्रतिमाओं का भलीभाँति दर्शन हो इस प्रकार स्थापन करें। (६०)

त्यानंतर पवित्र वस्त्रावर चित्रप्रतिमांचे व्यवस्थित दर्शन होईल अशा प्रकारे भक्तिभावपूर्वक स्थापना करावी. (60)

ਉਸ ਤੋਂ ਬਾਅਦ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਪਵਿੱਤਰ ਕੱਪੜੇ ’ਤੇ ਚਿੱਤਰਾਂ ਨੂੰ ਇਸ ਤਰ੍ਹਾਂ ਸਥਾਪਤ ਕਰੋ ਕਿ ਉਨ੍ਹਾਂ ਦਾ ਵਧੀਆ ਢੰਗ ਨਾਲ ਦਰਸ਼ਨ ਹੋਵੇ। (60)

loop
SHLOKAS

Type: Keywords Exact phrase