॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

61

मध्ये तु स्थापयेत्तत्र ह्यक्षरपुरुषोत्तमौ।

स्वामिनं हि गुणातीतं महाराजं च तत्परम्॥६१॥

મધ્યે તુ સ્થાપયેત્તત્ર હ્યક્ષરપુરુષોત્તમૌ।

સ્વામિનં હિ ગુણાતીતં મહારાજં ચ તત્પરમ્॥૬૧॥

Madhye tu sthāpayet tatra hyakṣhara-Puruṣhottamau ।

Swāminam hi Guṇātītam Mahārājam cha tat param ॥61॥

તેમાં મધ્યમાં અક્ષર તથા પુરુષોત્તમની મૂર્તિ પધરાવવી એટલે કે ગુણાતીતાનંદ સ્વામી તથા તેમનાથી પર એવા મહારાજને પધરાવવા. (૬૧)

Temā madhyamā Akṣhar tathā Puruṣhottamnī mūrti padharāvavī eṭale ke Guṇātītānand Swāmī tathā temanāthī par evā Mahārājne padharāvavā. (61)

In the center, one should arrange the murtis of Akshar and Purushottam, that is, Gunatitanand Swami and the one who transcends him, [Shriji] Maharaj. (61)

इसमें मध्य में अक्षर तथा पुरुषोत्तम की मूर्ति स्थापित करें अर्थात् गुणातीतानंद स्वामी तथा उनके भी अधिपति भगवान श्रीस्वामिनारायण को स्थापित करें। (६१)

त्यात मधोमध अक्षर तथा पुरुषोत्तमांची मूर्ती स्थापावी, म्हणजेच गुणातीतानंद स्वामी तथा त्यांच्याहून अतीत असलेले महाराजांची स्थापना करावी. (61)

ਇਸ ਵਿਚ ਵਿਚਕਾਰ ਅਕਸ਼ਰ ਅਤੇ ਪੁਰਸ਼ੋਤਮ ਦੀ ਮੂਰਤੀ ਸਥਾਪਤ ਕਰੋ ਅਰਥਾਤ ਗੁਣਾਤੀਤਾਨੰਦ ਸੁਆਮੀ ਅਤੇ ਉਨ੍ਹਾਂ ਤੋਂ ਪਰ੍ਹੇ ਅਜਿਹੇ ਮਹਾਰਾਜ ਨੂੰ ਸਥਾਪਤ ਕਰੋ। (61)

loop
62

प्रमुखस्वामिपर्यन्तं प्रत्येकगुरुमूर्तयः।

प्रस्थाप्याः सेवितानां च प्रत्यक्षं मूर्तयः स्वयम्॥६२॥

પ્રમુખસ્વામિપર્યન્તં પ્રત્યેકગુરુમૂર્તયઃ।

પ્રસ્થાપ્યાઃ સેવિતાનાં ચ પ્રત્યક્ષં મૂર્તયઃ સ્વયમ્॥૬૨॥

Pramukha-Swāmi-paryantam pratyeka-guru-mūrtayaha ।

Prasthāpyāh sevitānām cha pratyakṣham mūrtayah svayam ॥62॥

ત્યાર બાદ પ્રમુખસ્વામી મહારાજ પર્યંત પ્રત્યેક ગુરુઓની મૂર્તિઓ પધરાવવી તથા પોતે પ્રત્યક્ષ સેવ્યા હોય તે ગુરુઓની મૂર્તિઓ પધરાવવી. (૬૨)

Tyār bād Pramukh Swāmī Mahārāj paryant pratyek guruonī mūrtio padharāvavī tathā pote pratyakṣh sevyā hoy te guruonī mūrtio padharāvavī. (62)

One should then place the murtis of each guru up to Pramukh Swami Maharaj and the murtis of the gurus whom one has personally served. (62)

तत्पश्चात् प्रमुखस्वामीजी महाराज-पर्यंत प्रत्येक गुरु की मूर्ति स्थापित करें तथा जिन गुरुओं का स्वयं ने प्रत्यक्ष सेवन किया हो, उन गुरुओं की मूर्तियाँ स्थापित करें। (६२)

त्यानंतर प्रमुख स्वामी महाराजांपर्यंत प्रत्येक गुरूंच्या मूर्तींची स्थापना करावी आणि आपण स्वतः ज्या प्रत्यक्ष गुरूंची सेवा करत आहोत त्यांची मूर्ती स्थापन करावी. (62)

ਉਸ ਤੋਂ ਬਾਅਦ ਪ੍ਰਮੁਖਸੁਆਮੀ ਜੀ ਮਹਾਰਾਜ-ਤਕ ਹਰੇਕ ਗੁਰੂ ਦੀ ਮੂਰਤੀ ਸਥਾਪਤ ਕਰੋ ਅਤੇ ਜਿਹੜੇ ਗੁਰੂਆਂ ਦੀ ਆਪ ਨੇ ਪ੍ਰਤੱਖ ਸੇਵਾ ਕੀਤੀ ਹੋਵੇ, ਉਨ੍ਹਾਂ ਗੁਰੂਆਂ ਦੀਆਂ ਮੂਰਤੀਆਂ ਸਥਾਪਤ ਕਰੋ। (62)

loop
63

आह्वानश्लोकमुच्चार्य हरिं च गुरुमाह्वयेत्।

हस्तौ बद्ध्वा नमस्कारं कुर्याद्धि दासभावतः॥६३॥

આહ્વાનશ્લોકમુચ્ચાર્ય હરિં ચ ગુરુમાહ્વયેત્।

હસ્તૌ બદ્ધ્વા નમસ્કારં કુર્યાદ્ધિ દાસભાવતઃ॥૬૩॥

Āhvāna-shlokam uchchārya Harim cha gurum āhvayet ।

Hastau baddhvā namaskāram kuryāddhi dāsa-bhāvataha ॥63॥

ત્યાર બાદ આહ્વાન શ્લોક બોલીને મહારાજ તથા ગુરુઓનું આહ્વાન કરવું. બે હાથ જોડી દાસભાવે નમસ્કાર કરવા. (૬૩)

Tyār bād āhvān shlok bolīne Mahārāj tathā Guruonu āhvān karavu. Be hāth joḍī dāsbhāve namaskār karavā. (63)

Thereafter, one should invite [Shriji] Maharaj and the gurus by reciting the Ahvan Mantra.10 One should bow with folded hands and with dāsbhāv. (63)

10. The Ahvan Mantra is a verse recited to invite Bhagwan into one’s puja.

उसके पश्चात् आह्वान श्लोक बोलकर भगवान तथा गुरुओं का आह्वान करें। दोनों हाथ जोड़कर दासभाव से नमस्कार करें। (६३)

त्यानंतर आवाहन श्लोकाचे उच्चारण करून महाराज तसेच गुरूंना आवाहन करावे. हात जोडून दास्यभावाने नमस्कार करावा. (63)

ਉਸ ਦੇ ਬਾਅਦ ਆਹਵਾਨ ਸ਼ਲੋਕ ਬੋਲ ਕੇ ਭਗਵਾਨ ਅਤੇ ਗੁਰੂਆਂ ਦਾ ਆਹਵਾਨ ਕਰੋ। ਦੋਨੋਂ ਹੱਥ ਜੋੜ ਕੇ ਦਾਸ-ਭਾਵ ਨਾਲ ਨਮਸਕਾਰ ਕਰੋ। (63)

loop
64

आह्वानमन्त्रश्चैवंविधः

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।

गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥६४॥

આહ્વાનમન્ત્રશ્ચૈવંવિધઃ

ઉત્તિષ્ઠ સહજાનન્દ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાઽક્ષર બ્રહ્મન્નુત્તિષ્ઠ કૃપયા ગુરો॥૬૪॥

Āhvāna-mantrash-chaivam vidhaha:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītā’kṣhara Brahmann-uttiṣhṭha kṛupayā guro ॥64॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama. (64–65)

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

ਆਹਵਾਨ ਮੰਤਰ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—

ਉਤਿੱਸ਼ਠ ਸਹਿਜਾਨੰਦ ਸ਼੍ਰੀਹਰੇ ਪੁਰਸ਼ੋਤਮ।

ਗੁਣਾਤੀਤ ਅਕਸ਼ਰ ਬ੍ਰਹਮਨ ਉਤਿੱਸ਼ਠ ਕ੍ਰਿਪਯਾ ਗੁਰੋ॥

ਆਗਮਯਤਾਮ ਹਿ ਪੂਜਾਰਥਮ ਆਗਮਯਤਾਮ ਮਦਾਤਮਤਹ।

ਸਾਨਿਨਧਯਾਦ ਦਰਸ਼ਨਾਦ ਦਿਵਯਾਤ ਸੌਭਾਗਯਮ ਵਰਧਤੇ ਮਮ ॥3 (64-65)

3. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ— ਹੇ ਸਹਿਜਾਨੰਦ ਸ਼੍ਰੀਹਰੀ ! ਹੇ ਪੁਰਸ਼ੋਤਮ ! ਕਿਰਪਾ ਕਰਕੇ ਜਾਗੋ। ਹੇ ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਣਾਤੀਤ ਗੁਰੂ ! ਕਿਰਪਾ ਕਰਕੇ ਜਾਗੋ। ਮੇਰੀ ਪੂਜਾ ਨੂੰ ਸਵੀਕਾਰ ਕਰਨ ਲਈ ਮੇਰੀ ਆਤਮਾ ਵਿਚੋਂ ਪਧਾਰੋ (ਆਓ)। ਆਪ ਜੀ ਦੀ ਦੈਵੀ ਨੇੜਤਾ ਅਤੇ ਦਰਸ਼ਨ ਨਾਲ ਮੇਰੇ ਚੰਗੇ ਭਾਗ ਵਿਚ ਵਾਧਾ ਹੁੰਦਾ ਹੈ।

loop
65

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥६५॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥૬૫॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmataha ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥65॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે સહજાનંદ શ્રીહરિ! હે પુરુષોત્તમ! કૃપા કરીને ઉઠો. હે અક્ષરબ્રહ્મ ગુણાતીત ગુરુ! કૃપા કરીને ઉઠો. મારી પૂજા સ્વીકારવા માટે મારા આત્મામાંથી પધારો. આપના દિવ્ય સાંનિધ્ય અને દર્શનથી મારું સૌભાગ્ય વધે છે.

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

†Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Sahajānand Shrī Hari! He Puruṣhottam! Kṛupā karīne uṭho. He Akṣharbrahma Guṇātīt guru! Kṛupā karīne uṭho. Mārī pūjā svīkāravā māṭe mārā ātmāmāthī padhāro. Āpanā divya sānnidhya ane darshanthī māru saubhāgya vadhe chhe.

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama.11 (64–65)

11. This mantra should be recited as written. The meaning of this mantra is as follows: “O Sahajanand Shri Hari! O Purushottam! O Aksharbrahman Gunatit gurus! Please shower compassion [upon me] and awaken. Please come forth from my ātmā, to accept my puja. I become more blessed due to your divine presence and darshan.”

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपया जागिए। हे अक्षरब्रह्म गुणातीत गुरु! कृपया जागिए। मेरी पूजा को स्वीकार करने के लिए मेरी आत्मा में से पधारिए। आपके दिव्य सांनिध्य और दर्शन से मेरे सौभाग्य की अभिवृद्धि होती है।

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

ਆਹਵਾਨ ਮੰਤਰ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—

ਉਤਿੱਸ਼ਠ ਸਹਿਜਾਨੰਦ ਸ਼੍ਰੀਹਰੇ ਪੁਰਸ਼ੋਤਮ।

ਗੁਣਾਤੀਤ ਅਕਸ਼ਰ ਬ੍ਰਹਮਨ ਉਤਿੱਸ਼ਠ ਕ੍ਰਿਪਯਾ ਗੁਰੋ॥

ਆਗਮਯਤਾਮ ਹਿ ਪੂਜਾਰਥਮ ਆਗਮਯਤਾਮ ਮਦਾਤਮਤਹ।

ਸਾਨਿਨਧਯਾਦ ਦਰਸ਼ਨਾਦ ਦਿਵਯਾਤ ਸੌਭਾਗਯਮ ਵਰਧਤੇ ਮਮ ॥3 (64-65)

3. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ— ਹੇ ਸਹਿਜਾਨੰਦ ਸ਼੍ਰੀਹਰੀ ! ਹੇ ਪੁਰਸ਼ੋਤਮ ! ਕਿਰਪਾ ਕਰਕੇ ਜਾਗੋ। ਹੇ ਅਕਸ਼ਰਬ੍ਰਹਮ ਗੁਣਾਤੀਤ ਗੁਰੂ ! ਕਿਰਪਾ ਕਰਕੇ ਜਾਗੋ। ਮੇਰੀ ਪੂਜਾ ਨੂੰ ਸਵੀਕਾਰ ਕਰਨ ਲਈ ਮੇਰੀ ਆਤਮਾ ਵਿਚੋਂ ਪਧਾਰੋ (ਆਓ)। ਆਪ ਜੀ ਦੀ ਦੈਵੀ ਨੇੜਤਾ ਅਤੇ ਦਰਸ਼ਨ ਨਾਲ ਮੇਰੇ ਚੰਗੇ ਭਾਗ ਵਿਚ ਵਾਧਾ ਹੁੰਦਾ ਹੈ।

loop
66

मालामावर्तयेद् मन्त्रं स्वामिनारायणं जपन्।

महिम्ना दर्शनं कुर्वन् मूर्तीनां स्थिरचेतसा॥६६॥

માલામાવર્તયેદ્ મન્ત્રં સ્વામિનારાયણં જપન્।

મહિમ્ના દર્શનં કુર્વન્ મૂર્તીનાં સ્થિરચેતસા॥૬૬॥

Mālām āvartayed mantram Swāminārāyaṇam japan ।

Mahimnā darshanam kurvan mūrtīnām sthira-chetasā ॥66॥

ત્યાર બાદ સ્થિર ચિત્તે તથા મહિમા સાથે મૂર્તિઓનાં દર્શન કરતાં કરતાં સ્વામિનારાયણ મંત્રનો જાપ કરતાં માળા ફેરવવી. ત્યાર બાદ એક પગે ઊભા રહી, હાથ ઊંચા રાખી મૂર્તિઓનાં દર્શન કરતાં તપની માળા ફેરવવી. (૬૬-૬૭)

Tyār bād sthir chitte tathā mahimā sāthe mūrtionā darshan karatā karatā Swāminārāyaṇ mantrano jāp karatā māḷā feravavī. Tyār bād ek page ūbhā rahī, hāth ūnchā rākhī mūrtionā darshan karatā tapnī māḷā feravavī. (66-67)

Thereafter, with mahimā and a steady mind, one should perform mālā while chanting the Swaminarayan mantra and having darshan of the murtis. Afterwards, while continuing to do darshan of the murtis, one should stand on one leg with arms raised and perform tapni mālā. (66–67)

तत्पश्चात् स्थिर चित्त से महिमापूर्वक मूर्तियों के दर्शन करते-करते स्वामिनारायण मंत्र जपते हुए माला फेरें । तदनन्तर एक पैर पर खड़े होकर, हाथ ऊपर उठाकर मूर्तियों के दर्शन करते हुए तप की माला फेरें । (६६-६७)

त्यानंतर स्थिर चित्ताने तथा महिम्या सहित मूर्तींचे दर्शन करीत करीत, स्वामिनारायण मंत्राचा माळेवर जप करावा. तद्नंतर एका पायावर उभे राहून, हात उंच करून मूर्तींचे दर्शन घेत जपमाळ (तपाची माळ) फिरवावी. (66-67)

ਉਸ ਤੋਂ ਬਾਅਦ ਅਡੋਲ ਮਨ ਨਾਲ ਮਹਿਮਾਪੂਰਵਕ ਮੂਰਤੀਆਂ ਦੇ ਦਰਸ਼ਨ ਕਰਦੇ-ਕਰਦੇ ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਦਾ ਜਾਪ ਕਰਦੇ ਹੋਏ ਮਾਲਾ ਫੇਰੋ। ਫੇਰ ਉਸ ਤੋਂ ਬਾਅਦ ਇਕ ਪੈਰ ਉੱਤੇ ਖੜੇ ਹੋ ਕੇ, ਹੱਥ ਉੱਪਰ ਚੁੱਕ ਕੇ ਮੂਰਤੀਆਂ ਦੇ ਦਰਸ਼ਨ ਕਰਦੇ ਹੋਏ ਤਪ ਦੀ ਮਾਲਾ ਫੇਰੋ। (66-67)

loop
67

एकपादोत्थितो भूत्वा मालाम् आवर्तयेत् ततः।

तपस ऊर्ध्वहस्तः सन् कुर्वाणो मूर्तिदर्शनम्॥६७॥

એકપાદોત્થિતો ભૂત્વા માલામ્ આવર્તયેત્ તતઃ।

તપસ ઊર્ધ્વહસ્તઃ સન્ કુર્વાણો મૂર્તિદર્શનમ્॥૬૭॥

Eka-pādotthito bhūtvā mālām āvartayet tataha ।

Tapasa ūrdhva-hastah san kurvāṇo mūrti-darshanam ॥67॥

ત્યાર બાદ સ્થિર ચિત્તે તથા મહિમા સાથે મૂર્તિઓનાં દર્શન કરતાં કરતાં સ્વામિનારાયણ મંત્રનો જાપ કરતાં માળા ફેરવવી. ત્યાર બાદ એક પગે ઊભા રહી, હાથ ઊંચા રાખી મૂર્તિઓનાં દર્શન કરતાં તપની માળા ફેરવવી. (૬૬-૬૭)

Tyār bād sthir chitte tathā mahimā sāthe mūrtionā darshan karatā karatā Swāminārāyaṇ mantrano jāp karatā māḷā feravavī. Tyār bād ek page ūbhā rahī, hāth ūnchā rākhī mūrtionā darshan karatā tapnī māḷā feravavī. (66-67)

Thereafter, with mahimā and a steady mind, one should perform mālā while chanting the Swaminarayan mantra and having darshan of the murtis. Afterwards, while continuing to do darshan of the murtis, one should stand on one leg with arms raised and perform tapni mālā. (66–67)

तत्पश्चात् स्थिर चित्त से महिमापूर्वक मूर्तियों के दर्शन करते-करते स्वामिनारायण मंत्र जपते हुए माला फेरें । तदनन्तर एक पैर पर खड़े होकर, हाथ ऊपर उठाकर मूर्तियों के दर्शन करते हुए तप की माला फेरें । (६६-६७)

त्यानंतर स्थिर चित्ताने तथा महिम्या सहित मूर्तींचे दर्शन करीत करीत, स्वामिनारायण मंत्राचा माळेवर जप करावा. तद्नंतर एका पायावर उभे राहून, हात उंच करून मूर्तींचे दर्शन घेत जपमाळ (तपाची माळ) फिरवावी. (66-67)

ਉਸ ਤੋਂ ਬਾਅਦ ਅਡੋਲ ਮਨ ਨਾਲ ਮਹਿਮਾਪੂਰਵਕ ਮੂਰਤੀਆਂ ਦੇ ਦਰਸ਼ਨ ਕਰਦੇ-ਕਰਦੇ ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਦਾ ਜਾਪ ਕਰਦੇ ਹੋਏ ਮਾਲਾ ਫੇਰੋ। ਫੇਰ ਉਸ ਤੋਂ ਬਾਅਦ ਇਕ ਪੈਰ ਉੱਤੇ ਖੜੇ ਹੋ ਕੇ, ਹੱਥ ਉੱਪਰ ਚੁੱਕ ਕੇ ਮੂਰਤੀਆਂ ਦੇ ਦਰਸ਼ਨ ਕਰਦੇ ਹੋਏ ਤਪ ਦੀ ਮਾਲਾ ਫੇਰੋ। (66-67)

loop
68

ततः संचिन्तयन् कुर्याद् अक्षरपुरुषोत्तमम्।

व्यापकं सर्वकेन्द्रं च प्रतिमानां प्रदक्षिणाः॥६८॥

તતઃ સંચિન્તયન્ કુર્યાદ્ અક્ષરપુરુષોત્તમમ્।

વ્યાપકં સર્વકેન્દ્રં ચ પ્રતિમાનાં પ્રદક્ષિણાઃ॥૬૮॥

Tatah sanchintayan kuryād Akṣhara-Puruṣhottamam ।

Vyāpakam sarva kendram cha pratimānām pradakṣhiṇāhā ॥68॥

ત્યાર બાદ સર્વના કેન્દ્ર સમાન અને વ્યાપક એવા અક્ષરપુરુષોત્તમ મહારાજને સંભારતાં પ્રતિમાઓની પ્રદક્ષિણા કરવી. (૬૮)

Tyār bād sarvanā kendra samān ane vyāpak evā Akṣhar-Puruṣhottam Mahārājne sambhāratā pratimāonī pradakṣhiṇā karavī. (68)

One should then perform pradakshinās of the murtis while contemplating upon Akshar- Purushottam Maharaj, who is pervasive and the focus of all. (68)

तत्पश्चात् सभी के केंद्र समान और सर्वत्र व्यापक अक्षरपुरुषोत्तम महाराज का चिंतन करते हुए प्रदक्षिणा करें। (६८)

यानंतर सगळ्यांच्या केंद्र समान आणि व्यापक असे अक्षरपुरुषोत्तम महाराजांचे स्मरण करीत प्रतिमांना प्रदक्षिणा करावी. (68)

ਉਸ ਤੋਂ ਬਾਅਦ ਸਾਰਿਆਂ ਦੇ ਕੇਂਦਰ ਸਮਾਨ ਅਤੇ ਸਭ ਥਾਂ ਵਿਆਪਕ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਦਾ ਚਿੰਤਨ ਕਰਦੇ ਹੋਏ ਮੂਰਤੀਆਂ ਦੀ ਪਰਿਕਰਮਾ ਕਰੋ। (68)

loop
69

साष्टाङ्गा दण्डवत् कार्याः प्रणामाः पुरुषैस्ततः।

नारीभिस्तूपविश्यैव पञ्चाङ्गा दासभावतः॥६९॥

સાષ્ટાઙ્ગા દણ્ડવત્ કાર્યાઃ પ્રણામાઃ પુરુષૈસ્તતઃ।

નારીભિસ્તૂપવિશ્યૈવ પઞ્ચાઙ્ગા દાસભાવતઃ॥૬૯॥

Sāṣhṭāngā daṇḍavat kāryāh praṇāmāh puruṣhais-tataha ।

Nārībhis-tūpavishyaiva panchāngā dāsa-bhāvataha ॥69॥

ત્યાર બાદ દાસભાવે પુરુષોએ સાષ્ટાંગ દંડવત્ પ્રણામ કરવા અને સ્ત્રીઓએ બેસીને પંચાંગ પ્રણામ કરવા. (૬૯)

Tyār bād dāsbhāve puruṣhoe sāṣhṭāng danḍavat praṇām karavā ane strīoe besīne panchāng praṇām karavā. (69)

Thereafter, with dāsbhāv, males should perform sāshtāng dandvat pranāms and females should sit and offer panchāng pranāms. (69)

तत्पश्चात् दासभाव से पुरुष साष्टांग दंडवत् प्रणाम करें और महिलाएँ बैठकर पंचांग प्रणाम करें। (६९)

त्यानंतर पुरुषांनी दास्यभावाने साष्टांग दंडवत प्रणाम करावेत आणि स्त्रियांनी बसूनच पंचांग प्रणाम करावेत. (69)

ਉਸ ਤੋਂ ਬਾਅਦ ਦਾਸ-ਭਾਵ ਨਾਲ ਪੁਰਸ਼ ਸਾਸ਼ਟਾਂਗ ਡੰਡਉਤ (ਜ਼ਮੀਨ ’ਤੇ ਲੇਟ ਕੇ) ਪ੍ਰਣਾਮ ਕਰਨ ਅਤੇ ਇਸਤਰੀਆਂ ਬੈਠ ਕੇ ਪੰਚਾਂਗ ਪ੍ਰਣਾਮ ਕਰਨ। (69)

loop
70

प्रणामो दण्डवच्चैकः क्षमायाचनपूर्वकम्।

भक्तद्रोहनिवारार्थं कार्योऽधिको हि प्रत्यहम्॥७०॥

પ્રણામો દણ્ડવચ્ચૈકઃ ક્ષમાયાચનપૂર્વકમ્।

ભક્તદ્રોહનિવારાર્થં કાર્યોઽધિકો હિ પ્રત્યહમ્॥૭૦॥

Praṇāmo daṇḍavach-chaikah kṣhamā-yāchana-pūrvakam ।

Bhakta-droha-nivārārtham kāryo’dhiko hi pratyaham ॥70॥

કોઈ ભક્તનો દ્રોહ થયો હોય તેના નિવારણને અર્થે ક્ષમાયાચનાપૂર્વક પ્રતિદિન એક દંડવત્ પ્રણામ અધિક કરવો. (૭૦)

Koī bhaktano droh thayo hoy tenā nivāraṇne arthe kṣhamā-yāchanā-pūrvak pratidin ek danḍavat praṇām adhik karavo. (70)

One should perform an additional dandvat pranām every day to seek forgiveness for hurting or harboring ill-will towards another devotee. (70)

किसी भक्त का अपराध हुआ हो तो उसके निवारण के लिए क्षमायाचनापूर्वक प्रतिदिन एक दंडवत् प्रणाम अधिक करें। (७०)

कोण्या भक्ताचा द्रोह घडला असेल तर, त्याच्या निवारणार्थ क्षमायाचनापूर्वक प्रतिदिन एक दंडवत प्रणाम अधिक करावा. (70)

ਜੇ ਕਿਸੇ ਭਗਤ ਦਾ ਦ੍ਰੋਹ (ਅਪਰਾਧ) ਹੋਇਆ ਹੋਵੇ ਤਾਂ ਉਸਦੇ ਨਿਵਾਰਨ ਲਈ ਖਿਮਾ-ਜਾਚਨਾਪੂਰਵਕ ਹਰ ਦਿਨ ਇਕ ਡੰਡਉਤ ਪ੍ਰਣਾਮ ਜ਼ਿਆਦਾ ਕਰੋ। (70)

loop
SHLOKAS

Type: Keywords Exact phrase