॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

66

मालामावर्तयेद् मन्त्रं स्वामिनारायणं जपन्।

महिम्ना दर्शनं कुर्वन् मूर्तीनां स्थिरचेतसा॥६६॥

માલામાવર્તયેદ્ મન્ત્રં સ્વામિનારાયણં જપન્।

મહિમ્ના દર્શનં કુર્વન્ મૂર્તીનાં સ્થિરચેતસા॥૬૬॥

Mālām āvartayed mantram Swāminārāyaṇam japan ।

Mahimnā darshanam kurvan mūrtīnām sthira-chetasā ॥66॥

ત્યાર બાદ સ્થિર ચિત્તે તથા મહિમા સાથે મૂર્તિઓનાં દર્શન કરતાં કરતાં સ્વામિનારાયણ મંત્રનો જાપ કરતાં માળા ફેરવવી. ત્યાર બાદ એક પગે ઊભા રહી, હાથ ઊંચા રાખી મૂર્તિઓનાં દર્શન કરતાં તપની માળા ફેરવવી. (૬૬-૬૭)

Tyār bād sthir chitte tathā mahimā sāthe mūrtionā darshan karatā karatā Swāminārāyaṇ mantrano jāp karatā māḷā feravavī. Tyār bād ek page ūbhā rahī, hāth ūnchā rākhī mūrtionā darshan karatā tapnī māḷā feravavī. (66-67)

Thereafter, with mahimā and a steady mind, one should perform mālā while chanting the Swaminarayan mantra and having darshan of the murtis. Afterwards, while continuing to do darshan of the murtis, one should stand on one leg with arms raised and perform tapni mālā. (66–67)

तत्पश्चात् स्थिर चित्त से महिमापूर्वक मूर्तियों के दर्शन करते-करते स्वामिनारायण मंत्र जपते हुए माला फेरें । तदनन्तर एक पैर पर खड़े होकर, हाथ ऊपर उठाकर मूर्तियों के दर्शन करते हुए तप की माला फेरें । (६६-६७)

त्यानंतर स्थिर चित्ताने तथा महिम्या सहित मूर्तींचे दर्शन करीत करीत, स्वामिनारायण मंत्राचा माळेवर जप करावा. तद्नंतर एका पायावर उभे राहून, हात उंच करून मूर्तींचे दर्शन घेत जपमाळ (तपाची माळ) फिरवावी. (66-67)

ਉਸ ਤੋਂ ਬਾਅਦ ਅਡੋਲ ਮਨ ਨਾਲ ਮਹਿਮਾਪੂਰਵਕ ਮੂਰਤੀਆਂ ਦੇ ਦਰਸ਼ਨ ਕਰਦੇ-ਕਰਦੇ ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਦਾ ਜਾਪ ਕਰਦੇ ਹੋਏ ਮਾਲਾ ਫੇਰੋ। ਫੇਰ ਉਸ ਤੋਂ ਬਾਅਦ ਇਕ ਪੈਰ ਉੱਤੇ ਖੜੇ ਹੋ ਕੇ, ਹੱਥ ਉੱਪਰ ਚੁੱਕ ਕੇ ਮੂਰਤੀਆਂ ਦੇ ਦਰਸ਼ਨ ਕਰਦੇ ਹੋਏ ਤਪ ਦੀ ਮਾਲਾ ਫੇਰੋ। (66-67)

loop
67

एकपादोत्थितो भूत्वा मालाम् आवर्तयेत् ततः।

तपस ऊर्ध्वहस्तः सन् कुर्वाणो मूर्तिदर्शनम्॥६७॥

એકપાદોત્થિતો ભૂત્વા માલામ્ આવર્તયેત્ તતઃ।

તપસ ઊર્ધ્વહસ્તઃ સન્ કુર્વાણો મૂર્તિદર્શનમ્॥૬૭॥

Eka-pādotthito bhūtvā mālām āvartayet tataha ।

Tapasa ūrdhva-hastah san kurvāṇo mūrti-darshanam ॥67॥

ત્યાર બાદ સ્થિર ચિત્તે તથા મહિમા સાથે મૂર્તિઓનાં દર્શન કરતાં કરતાં સ્વામિનારાયણ મંત્રનો જાપ કરતાં માળા ફેરવવી. ત્યાર બાદ એક પગે ઊભા રહી, હાથ ઊંચા રાખી મૂર્તિઓનાં દર્શન કરતાં તપની માળા ફેરવવી. (૬૬-૬૭)

Tyār bād sthir chitte tathā mahimā sāthe mūrtionā darshan karatā karatā Swāminārāyaṇ mantrano jāp karatā māḷā feravavī. Tyār bād ek page ūbhā rahī, hāth ūnchā rākhī mūrtionā darshan karatā tapnī māḷā feravavī. (66-67)

Thereafter, with mahimā and a steady mind, one should perform mālā while chanting the Swaminarayan mantra and having darshan of the murtis. Afterwards, while continuing to do darshan of the murtis, one should stand on one leg with arms raised and perform tapni mālā. (66–67)

तत्पश्चात् स्थिर चित्त से महिमापूर्वक मूर्तियों के दर्शन करते-करते स्वामिनारायण मंत्र जपते हुए माला फेरें । तदनन्तर एक पैर पर खड़े होकर, हाथ ऊपर उठाकर मूर्तियों के दर्शन करते हुए तप की माला फेरें । (६६-६७)

त्यानंतर स्थिर चित्ताने तथा महिम्या सहित मूर्तींचे दर्शन करीत करीत, स्वामिनारायण मंत्राचा माळेवर जप करावा. तद्नंतर एका पायावर उभे राहून, हात उंच करून मूर्तींचे दर्शन घेत जपमाळ (तपाची माळ) फिरवावी. (66-67)

ਉਸ ਤੋਂ ਬਾਅਦ ਅਡੋਲ ਮਨ ਨਾਲ ਮਹਿਮਾਪੂਰਵਕ ਮੂਰਤੀਆਂ ਦੇ ਦਰਸ਼ਨ ਕਰਦੇ-ਕਰਦੇ ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਦਾ ਜਾਪ ਕਰਦੇ ਹੋਏ ਮਾਲਾ ਫੇਰੋ। ਫੇਰ ਉਸ ਤੋਂ ਬਾਅਦ ਇਕ ਪੈਰ ਉੱਤੇ ਖੜੇ ਹੋ ਕੇ, ਹੱਥ ਉੱਪਰ ਚੁੱਕ ਕੇ ਮੂਰਤੀਆਂ ਦੇ ਦਰਸ਼ਨ ਕਰਦੇ ਹੋਏ ਤਪ ਦੀ ਮਾਲਾ ਫੇਰੋ। (66-67)

loop
68

ततः संचिन्तयन् कुर्याद् अक्षरपुरुषोत्तमम्।

व्यापकं सर्वकेन्द्रं च प्रतिमानां प्रदक्षिणाः॥६८॥

તતઃ સંચિન્તયન્ કુર્યાદ્ અક્ષરપુરુષોત્તમમ્।

વ્યાપકં સર્વકેન્દ્રં ચ પ્રતિમાનાં પ્રદક્ષિણાઃ॥૬૮॥

Tatah sanchintayan kuryād Akṣhara-Puruṣhottamam ।

Vyāpakam sarva kendram cha pratimānām pradakṣhiṇāhā ॥68॥

ત્યાર બાદ સર્વના કેન્દ્ર સમાન અને વ્યાપક એવા અક્ષરપુરુષોત્તમ મહારાજને સંભારતાં પ્રતિમાઓની પ્રદક્ષિણા કરવી. (૬૮)

Tyār bād sarvanā kendra samān ane vyāpak evā Akṣhar-Puruṣhottam Mahārājne sambhāratā pratimāonī pradakṣhiṇā karavī. (68)

One should then perform pradakshinās of the murtis while contemplating upon Akshar- Purushottam Maharaj, who is pervasive and the focus of all. (68)

तत्पश्चात् सभी के केंद्र समान और सर्वत्र व्यापक अक्षरपुरुषोत्तम महाराज का चिंतन करते हुए प्रदक्षिणा करें। (६८)

यानंतर सगळ्यांच्या केंद्र समान आणि व्यापक असे अक्षरपुरुषोत्तम महाराजांचे स्मरण करीत प्रतिमांना प्रदक्षिणा करावी. (68)

ਉਸ ਤੋਂ ਬਾਅਦ ਸਾਰਿਆਂ ਦੇ ਕੇਂਦਰ ਸਮਾਨ ਅਤੇ ਸਭ ਥਾਂ ਵਿਆਪਕ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਦਾ ਚਿੰਤਨ ਕਰਦੇ ਹੋਏ ਮੂਰਤੀਆਂ ਦੀ ਪਰਿਕਰਮਾ ਕਰੋ। (68)

loop
69

साष्टाङ्गा दण्डवत् कार्याः प्रणामाः पुरुषैस्ततः।

नारीभिस्तूपविश्यैव पञ्चाङ्गा दासभावतः॥६९॥

સાષ્ટાઙ્ગા દણ્ડવત્ કાર્યાઃ પ્રણામાઃ પુરુષૈસ્તતઃ।

નારીભિસ્તૂપવિશ્યૈવ પઞ્ચાઙ્ગા દાસભાવતઃ॥૬૯॥

Sāṣhṭāngā daṇḍavat kāryāh praṇāmāh puruṣhais-tataha ।

Nārībhis-tūpavishyaiva panchāngā dāsa-bhāvataha ॥69॥

ત્યાર બાદ દાસભાવે પુરુષોએ સાષ્ટાંગ દંડવત્ પ્રણામ કરવા અને સ્ત્રીઓએ બેસીને પંચાંગ પ્રણામ કરવા. (૬૯)

Tyār bād dāsbhāve puruṣhoe sāṣhṭāng danḍavat praṇām karavā ane strīoe besīne panchāng praṇām karavā. (69)

Thereafter, with dāsbhāv, males should perform sāshtāng dandvat pranāms and females should sit and offer panchāng pranāms. (69)

तत्पश्चात् दासभाव से पुरुष साष्टांग दंडवत् प्रणाम करें और महिलाएँ बैठकर पंचांग प्रणाम करें। (६९)

त्यानंतर पुरुषांनी दास्यभावाने साष्टांग दंडवत प्रणाम करावेत आणि स्त्रियांनी बसूनच पंचांग प्रणाम करावेत. (69)

ਉਸ ਤੋਂ ਬਾਅਦ ਦਾਸ-ਭਾਵ ਨਾਲ ਪੁਰਸ਼ ਸਾਸ਼ਟਾਂਗ ਡੰਡਉਤ (ਜ਼ਮੀਨ ’ਤੇ ਲੇਟ ਕੇ) ਪ੍ਰਣਾਮ ਕਰਨ ਅਤੇ ਇਸਤਰੀਆਂ ਬੈਠ ਕੇ ਪੰਚਾਂਗ ਪ੍ਰਣਾਮ ਕਰਨ। (69)

loop
70

प्रणामो दण्डवच्चैकः क्षमायाचनपूर्वकम्।

भक्तद्रोहनिवारार्थं कार्योऽधिको हि प्रत्यहम्॥७०॥

પ્રણામો દણ્ડવચ્ચૈકઃ ક્ષમાયાચનપૂર્વકમ્।

ભક્તદ્રોહનિવારાર્થં કાર્યોઽધિકો હિ પ્રત્યહમ્॥૭૦॥

Praṇāmo daṇḍavach-chaikah kṣhamā-yāchana-pūrvakam ।

Bhakta-droha-nivārārtham kāryo’dhiko hi pratyaham ॥70॥

કોઈ ભક્તનો દ્રોહ થયો હોય તેના નિવારણને અર્થે ક્ષમાયાચનાપૂર્વક પ્રતિદિન એક દંડવત્ પ્રણામ અધિક કરવો. (૭૦)

Koī bhaktano droh thayo hoy tenā nivāraṇne arthe kṣhamā-yāchanā-pūrvak pratidin ek danḍavat praṇām adhik karavo. (70)

One should perform an additional dandvat pranām every day to seek forgiveness for hurting or harboring ill-will towards another devotee. (70)

किसी भक्त का अपराध हुआ हो तो उसके निवारण के लिए क्षमायाचनापूर्वक प्रतिदिन एक दंडवत् प्रणाम अधिक करें। (७०)

कोण्या भक्ताचा द्रोह घडला असेल तर, त्याच्या निवारणार्थ क्षमायाचनापूर्वक प्रतिदिन एक दंडवत प्रणाम अधिक करावा. (70)

ਜੇ ਕਿਸੇ ਭਗਤ ਦਾ ਦ੍ਰੋਹ (ਅਪਰਾਧ) ਹੋਇਆ ਹੋਵੇ ਤਾਂ ਉਸਦੇ ਨਿਵਾਰਨ ਲਈ ਖਿਮਾ-ਜਾਚਨਾਪੂਰਵਕ ਹਰ ਦਿਨ ਇਕ ਡੰਡਉਤ ਪ੍ਰਣਾਮ ਜ਼ਿਆਦਾ ਕਰੋ। (70)

loop
71

दिव्यभावेन भक्त्या च तदनु प्रार्थयेज्जपन्।

स्वामिनारायणं मन्त्रं शुभसङ्कल्पपूर्तये॥७१॥

દિવ્યભાવેન ભક્ત્યા ચ તદનુ પ્રાર્થયેજ્જપન્।

સ્વામિનારાયણં મન્ત્રં શુભસઙ્કલ્પપૂર્તયે॥૭૧॥

Divya-bhāvena bhaktyā cha tad-anu prārthayej-japan ।

Swāminārāyaṇam mantram shubha-sankalpa-pūrtaye ॥71॥

ત્યાર બાદ સ્વામિનારાયણ મંત્રનો જપ કરતાં શુભ સંકલ્પોની પૂર્તિ માટે દિવ્યભાવ અને ભક્તિએ સહિત પ્રાર્થના (ધૂન) કરવી. (૭૧)

Tyār bād Swāminārāyaṇ mantrano jap karatā shubh sankalponī pūrti māṭe divyabhāv ane bhaktie sahit prārthanā (dhūn) karavī. (71)

Then, to fulfil one’s noble wishes, one should pray with divyabhāv and devotion while chanting the Swaminarayan mantra (dhun). (71)

तत्पश्चात् शुभ संकल्पों की पूर्ति के लिए स्वामिनारायण मंत्र जपते हुए दिव्यभाव और भक्ति से प्रार्थना करें। (७१)

त्यानंतर स्वामिनारायण मंत्राचा जप करत शुभ संकल्पांच्या पूर्तीसाठी, दिव्यभाव आणि भक्तीसह प्रार्थना (धून) करावी. (71)

ਉਸ ਤੋਂ ਬਾਅਦ ਸ਼ੁੱਭ ਸੰਕਲਪਾਂ (ਨਿਸਚਿਆਂ/ਇੱਛਾਵਾਂ) ਨੂੰ ਪੂਰਾ ਕਰਨ ਲਈ ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਜਪਦੇ ਹੋਏ ਦੈਵੀ-ਭਾਵ ਅਤੇ ਭਗਤੀ ਨਾਲ ਪ੍ਰਾਰਥਨਾ ਕਰੋ। (71)

loop
72

भक्तितः पूजयित्वैवम् अक्षरपुरुषोत्तमम्।

पुनरागममन्त्रेण प्रस्थापयेन्निजात्मनि॥७२॥

ભક્તિતઃ પૂજયિત્વૈવમ્ અક્ષરપુરુષોત્તમમ્।

પુનરાગમમન્ત્રેણ પ્રસ્થાપયેન્નિજાત્મનિ॥૭૨॥

Bhaktitah pūjayitvaivam Akṣhara-Puruṣhottamam ।

Punar-āgama-mantreṇa prasthāpayen-nijātmani ॥72॥

આ રીતે ભક્તિભાવે પૂજા કરીને પુનરાગમન મંત્રથી અક્ષરપુરુષોત્તમ મહારાજને પોતાના આત્માને વિષે પધરાવવા. (૭૨)

Ā rīte bhakti-bhāve pūjā karīne punarāgaman mantrathī Akṣhar-Puruṣhottam Mahārājne potānā ātmāne viṣhe padharāvavā. (72)

After devoutly performing puja in this way, one should re-install Akshar-Purushottam Maharaj within one’s ātmā by reciting the Punaragaman Mantra.12 (72)

12. ‘Punaragaman Mantra’ refers to the verse recited to conclude one’s puja.

इस प्रकार भक्तिभाव से पूजा करके पुनरागमन मंत्र के द्वारा अक्षरपुरुषोत्तम महाराज को अपनी आत्मा में स्थापित करें। (७२)

अशा रीतीने भक्तिभावाने पूजा करून पुनरागमन मंत्राद्वारे अक्षरपुरुषोत्तम महाराजांची स्वतःच्या आत्म्यामध्ये स्थापना करावी. (72)

ਇਸ ਤਰ੍ਹਾਂ ਭਗਤੀ-ਭਾਵ ਨਾਲ ਪੂਜਾ ਕਰ ਕੇ ਪੁਨਰਾਗਮਨ ਮੰਤਰ ਦੁਆਰਾ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਨੂੰ ਆਪਣੀ ਆਤਮਾ ਵਿਚ ਸਥਾਪਤ ਕਰੋ। (72)

loop
73

पुनरागमनमन्त्रश्चैवंविधः

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।

गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥७३॥

પુનરાગમનમન્ત્રશ્ચૈવંવિધઃ

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાઽથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥૭૩॥

Punar-āgamana-mantrash-chaivam vidhaha:

Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā ।

Gachchhā’tha tvam mad-ātmānam Akṣhara-Puruṣhottama ॥73॥

પુનરાગમન મંત્ર આ પ્રમાણે છે:

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥ (૭૩)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે અક્ષરબ્રહ્મ સહિત બિરાજમાન પુરુષોત્તમ નારાયણ! આપની પૂજા ભક્તિભાવથી અને દિવ્યભાવથી જ મેં સંપન્ન કરી છે. હવે આપ મારા આત્માને વિષે વિરાજિત થાઓ.

Punarāgaman mantra ā pramāṇe chhe:

Bhaktyaiva divy-abhāvena pūjā te sam-anuṣhṭhitā ।

Gachchhātha tvam madātmānam Akṣhara-Puruṣhottama ॥ (73)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Akṣharbrahma sahit birājmān Puruṣhottam Nārāyaṇ! Āpanī pūjā bhakti-bhāvthī ane divya-bhāvthī ja me sampanna karī chhe. Have āp mārā ātmāne viṣhe virājit thāo.

The Punaragaman Mantra is as follows:

Bhaktyaiva divya-bhāvena pujā te sam-anushthitā,

Gachchhā’tha tvam mad-ātmānam Akshara-Purushottama.13 (73)

13. This mantra should be recited as written. The meaning of this mantra is as follows: “O Purushottam Narayan together with Aksharbrahman! I have performed your puja with devotion and divyabhāv. Now, please reside within my ātmā.”

पुनरागमन मंत्र इस प्रकार है:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता ।

गच्छाथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥ (७३)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे अक्षरपुरुषोत्तम महाराज! मैंने भक्ति और दिव्यभाव से आपकी पूजा संपन्न की है। अब आप मेरी आत्मा में बिराजिए।

पुनरागमन मंत्र या प्रमाणे आहे:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता। गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥4 (73)

4मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे अक्षर सहित विराजमान अशे परुषोत्तम महाराज! आपली पूजा भक्तिभावाने आणि दिव्यभावानेच मी संपन्न केली आहे. आता तुम्ही माझ्या आत्म्यामध्ये विराजमान व्हावे.”

ਪੁਨਰਾਗਮਨ ਮੰਤਰ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—

ਭਕਤਯੈਵ ਦਿਵਯਭਾਵੇਨ ਪੂਜਾ ਤੇ ਸਮਨੁਸ਼ਠਿਤਾ ।

ਗਚਛਾਥ ਤਵਮ ਮਦਾਤਮਾਨਮ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ॥4 (73)

4. ਮੰਤਰ ਦਾ ਉਚਾਰਨ ਉਪਰੋਕਤ ਤਰ੍ਹਾਂ ਹੀ ਕਰੋ। ਮੰਤਰ ਦਾ ਅਰਥ ਇਸ ਤਰ੍ਹਾਂ ਹੈ—ਹੇ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ! ਮੈਂ ਭਗਤੀ ਅਤੇ ਦੈਵੀ-ਭਾਵ ਨਾਲ ਆਪ ਦੀ ਪੂਜਾ ਸੰਪੂਰਨ ਕੀਤੀ ਹੈ। ਹੁਣ ਆਪ ਮੇਰੀ ਆਤਮਾ ਵਿਚ ਬਿਰਾਜੋ ।

loop
74

ततः सत्सङ्गदार्ढ्याय शास्त्रं पठ्यं च प्रत्यहम्।

आदेशाश्चोपदेशाश्च यत्र सन्ति हरेर्गुरोः॥७४॥

તતઃ સત્સઙ્ગદાર્ઢ્યાય શાસ્ત્રં પઠ્યં ચ પ્રત્યહમ્।

આદેશાશ્ચોપદેશાશ્ચ યત્ર સન્તિ હરેર્ગુરોઃ॥૭૪॥

Tatah satsanga-dārḍhyāya shāstram paṭhyam cha pratyaham ।

Ādeshāsh-chopadeshāsh-cha yatra santi Harer guroho ॥74॥

ત્યાર બાદ સત્સંગની દૃઢતા માટે જેમાં શ્રીહરિ તથા ગુરુના ઉપદેશો અને આદેશો સમાયા હોય તેવા શાસ્ત્રનું રોજ વાંચન કરવું. (૭૪)

Tyār bād satsangnī dṛuḍhatā māṭe jemā Shrīhari tathā gurunā updesho ane ādesho samāyā hoy tevā shāstranu roj vānchan karavu. (74)

To strengthen one’s satsang, one should then daily read shastras that encompass the teachings and instructions of Shri Hari and the gurus. (74)

तत्पश्चात् सत्संग की दृढता के लिए जिस शास्त्र में श्रीहरि तथा गुरु के आदेश और उपदेश समाविष्ट हों, उस शास्त्र का नित्य पठन करें। (७४)

त्या नंतर सत्संगाच्या दृढतेसाठी ज्यात श्रीहरि तसेच गुरूंचे उपदेश आणि आदेश समाविष्ट असतील, असे ग्रंथवाचन रोज करावे. (74)

ਉਸ ਤੋਂ ਬਾਅਦ ਸਤਿਸੰਗ ਦੀ ਦ੍ਰਿੜ੍ਹਤਾ ਲਈ ਜਿਸ ਸ਼ਾਸਤਰ ਵਿਚ ਸ਼੍ਰੀਹਰੀ ਅਤੇ ਗੁਰੂ ਦੇ ਆਦੇਸ਼ ਅਤੇ ਉਪਦੇਸ਼ ਸ਼ਾਮਲ ਹੋਣ, ਉਸ ਸ਼ਾਸਤਰ ਨੂੰ ਨਿੱਤ ਪੜ੍ਹੋ। (74)

loop
75

तदनु प्रणमेद् भक्तान् आदरान्नम्रभावतः।

एवं पूजां समाप्यैव कुर्यात् स्वव्यावहारिकम्॥७५॥

તદનુ પ્રણમેદ્ ભક્તાન્ આદરાન્નમ્રભાવતઃ।

એવં પૂજાં સમાપ્યૈવ કુર્યાત્ સ્વવ્યાવહારિકમ્॥૭૫॥

Tad-anu praṇamed bhaktān ādarān-namra-bhāvatah ।

Evam pūjām samāpyaiva kuryāt sva-vyāvahārikam ॥75॥

ત્યાર બાદ આદર અને નમ્રભાવે ભક્તોને પ્રણામ કરવા. આ રીતે પૂજા કરીને પછી જ પોતાના વ્યવહારનું કાર્ય કરવું. (૭૫)

Tyār bād ādar ane namrabhāve bhaktone praṇām karavā. Ā rīte pūjā karīne pachhī ja potānā vyavahārnu kārya karavu. (75)

Thereafter, one should bow to devotees with reverence and humility. Only after performing puja in this way should one engage in one’s daily activities. (75)

तत्पश्चात् आदर और नम्रभाव से भक्तों को प्रणाम करें। इस प्रकार पूजा करने के बाद ही अपना व्यावहारिक कार्य करें। (७५)

त्यानंतर आदरपूर्वक नम्रभावाने भक्तांना प्रणाम करावा. अशा रीतीने पूजा केल्यानंतरच स्वतःचे व्यवहारकार्य करावे. (75)

ਉਸ ਤੋਂ ਬਾਅਦ ਆਦਰ ਅਤੇ ਨਿਮਰਤਾ-ਭਾਵ ਨਾਲ ਭਗਤਾਂ ਨੂੰ ਪ੍ਰਣਾਮ ਕਰੋ। ਇਸ ਤਰ੍ਹਾਂ ਪੂਜਾ ਕਰਨ ਦੇ ਬਾਅਦ ਹੀ ਆਪਣਾ ਵਿਹਾਰਕ ਕੰਮ ਕਰੋ। (75)

loop
SHLOKAS

Type: Keywords Exact phrase