॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

46

नूनं नङ्क्ष्यन्ति मे विघ्नाः पापदोषाश्च दुर्गुणाः।

नूनं प्राप्स्याम्यहं शान्तिमानन्दं परमं सुखम्॥४६॥

નૂનં નઙ્ક્ષ્યન્તિ મે વિઘ્નાઃ પાપદોષાશ્ચ દુર્ગુણાઃ।

નૂનં પ્રાપ્સ્યામ્યહં શાન્તિમાનન્દં પરમં સુખમ્॥૪૬॥

Nūnam nankṣhyanti me vighnāh pāpa-doṣhāsh-cha dur-guṇāhā ।

Nūnam prāpsyāmyaham shāntim ānandam paramam sukham ॥46॥

મારાં વિઘ્નો, પાપ, દોષ તથા દુર્ગુણો અવશ્ય નાશ પામશે. હું અવશ્ય શાંતિ, પરમ આનંદ અને સુખ પામીશ. (૪૬)

Mārā vighno, pāp, doṣh tathā durguṇo avashya nāsh pāmashe. Hu avashya shānti, param ānand ane sukh pāmīsh. (46)

My hindrances, sins, flaws and bad qualities will certainly be destroyed. I will surely attain peace, supreme bliss and happiness. (46)

मेरे विघ्न, पाप, दोष तथा दुर्गुण अवश्य नष्ट होंगे। मैं शांति, सुख और परम आनंद को अवश्य प्राप्त करूँगा। (४६)

माझी विघ्ने, पाप, दोष तसेच दुर्गुण अवश्य नाश पावतील. मी अवश्य शांती, परम आनंद आणि सुख प्राप्त करीन. (46)

ਮੇਰੀਆਂ ਅੜਚਨਾਂ (ਰੁਕਾਵਟਾਂ), ਪਾਪ, ਦੋਸ਼ ਅਤੇ ਔਗੁਣ ਜ਼ਰੂਰ ਨਸ਼ਟ ਹੋਣਗੇ। ਮੈਂ ਸ਼ਾਂਤੀ, ਸੁਖ ਅਤੇ ਪਰਮ ਆਨੰਦ ਨੂੰ ਜ਼ਰੂਰ ਪ੍ਰਾਪਤ ਕਰਾਂਗਾ। (46)

loop
47

यतो मां मिलितः साक्षाद् अक्षरपुरुषोत्तमः।

निश्चयेन तरिष्यामि दुःखजातं हि तद्‌बलात्॥४७॥

યતો માં મિલિતઃ સાક્ષાદ્ અક્ષરપુરુષોત્તમઃ।

નિશ્ચયેન તરિષ્યામિ દુઃખજાતં હિ તદ્‌બલાત્॥૪૭॥

Yato mām militah sākṣhād Akṣhara-Puruṣhottamaha ।

Nishchayena tariṣhyāmi dukha-jātam hi tad balāt ॥47॥

કારણ કે મને સાક્ષાત્ અક્ષરપુરુષોત્તમ મહારાજ મળ્યા છે. તેમના બળે હું જરૂર દુઃખને તરી જઈશ. (૪૭)

Kāraṇ ke mane sākṣhāt Akṣhar-Puruṣhottam Mahārāj maḷyā chhe. Temanā baḷe hu jarūr dukhne tarī jaīsh. (47)

This is because I have attained the manifest form of Akshar-Purushottam Maharaj. With his strength, I will surely overcome misery. (47)

क्योंकि मुझे साक्षात् श्रीअक्षरपुरुषोत्तम महाराज मिले हैं। उनके बल से मैं निश्चय ही दुःखों को पार कर जाऊँगा। (४७)

कारण मला साक्षात अक्षरपुरुषोत्तम महाराज भेटले आहेत. त्यांच्या बळाने मी नक्की दुःखाला तरुन जाईन. (47)

ਕਿਉਂਕਿ ਮੈਨੂੰ ਸਾਕਸ਼ਾਤ ਸ਼੍ਰੀਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਮਿਲੇ ਹਨ। ਉਨ੍ਹਾਂ ਦੀ ਤਾਕਤ ਨਾਲ ਮੈਂ ਨਿਸਚਿਤ ਤੌਰ ’ਤੇ ਹੀ ਦੁੱਖਾਂ ਨੂੰ ਪਾਰ ਕਰ ਜਾਵਾਂਗਾ। (47)

loop
48

विचार्यैवं बलं रक्षेद् नाऽऽश्रितो निर्बलो भवेत्।

आनन्दितो भवेन्नित्यं भगवद्‌बलवैभवात्॥४८॥

વિચાર્યૈવં બલં રક્ષેદ્ નાઽઽશ્રિતો નિર્બલો ભવેત્।

આનન્દિતો ભવેન્નિત્યં ભગવદ્‌બલવૈભવાત્॥૪૮॥

Vichāryaivam balam rakṣhed nā’shrito nirbalo bhavet ।

Ānandito bhaven-nityam Bhagavad bala vaibhavāt ॥48॥

આ રીતે વિચારનું બળ રાખી આશ્રિત ભક્ત ક્યારેય હિંમત ન હારે અને ભગવાનના બળે આનંદમાં રહે. (૪૮)

Ā rīte vichārnu baḷ rākhī āshrit bhakta kyārey himmat na hāre ane Bhagwānnā baḷe ānandmā rahe. (48)

With the strength of such thoughts, a devotee who has taken refuge never loses courage and remains joyous due to the strength of Bhagwan. (48)

इस तरह विचार का बल रखकर आश्रित भक्त कदापि हिम्मत न हारे और भगवान के बल से सदा आनंद में रहे। (४८)

अशा रीतीने विचारांचे बळ राखून, आश्रित भक्ताने कधीही हिंमत न हारता भगवंतांच्या बळाने आनंदात रहावे. (48)

ਇਸ ਤਰ੍ਹਾਂ ਵਿਚਾਰ ਦਾ ਬਲ ਰੱਖ ਕੇ ਸ਼ਰਣ ਆਇਆ ਭਗਤ ਕਦੇ ਵੀ ਹਿੰਮਤ ਨਾ ਹਾਰੇ ਅਤੇ ਭਗਵਾਨ ਦੀ ਸ਼ਕਤੀ ਨਾਲ ਹਮੇਸ਼ਾ ਆਨੰਦ ਵਿਚ ਰਹੇ। (48)

loop
49

ष्ठीवनं मलमूत्रादिविसर्जनं स्थलेषु च।

शास्त्रलोकनिषिद्धेषु न कर्तव्यं कदाचन॥४९॥

ષ્ઠીવનં મલમૂત્રાદિવિસર્જનં સ્થલેષુ ચ।

શાસ્ત્રલોકનિષિદ્ધેષુ ન કર્તવ્યં કદાચન॥૪૯॥

Ṣhṭhīvanam mala-mūtrādi-visarjanam sthaleṣhu cha ।

Shāstra-loka-niṣhiddheṣhu na kartavyam kadāchana ॥49॥

શાસ્ત્રમાં તથા લોકમાં નિષેધ કર્યો હોય તેવાં સ્થાનોને વિષે ક્યારેય થૂંકવું નહીં તથા મળ-મૂત્રાદિ ન કરવું. (૪૯)

Shāstramā tathā lokmā niṣhedh karyo hoy tevā sthānone viṣhe kyārey thūnkavu nahī tathā maḷ-mūtrādi na karavu. (49)

One should never spit, urinate or defecate in places prohibited by the shastras and society. (49)

शास्त्रनिषिद्ध तथा लोकवर्जित स्थानों में कदापि न थूकें तथा मल-मूत्रादि न करें। (४९)

शास्त्रांनी आणि समाजाने निषिद्ध केलेल्या स्थानी कधीही थुंकू नये किंवा मल-मूत्र विसर्जन करू नये. (49)

ਸ਼ਾਸਤਰ ਵਿਚ ਮਨਾਹੀ ਅਤੇ ਲੋਕ-ਵਰਜਿਤ ਥਾਂਵਾਂ ਵਿਚ ਕਦੇ ਨਾ ਥੁੱਕੋ ਅਤੇ ਮਲ-ਮੂਤਰ ਆਦਿ ਨਾ ਕਰੋ। (49)

loop
50

शुद्धिः सर्वविधा पाल्या बाह्या चाऽऽभ्यन्तरा सदा।

शुद्धिप्रियः प्रसीदेच्च शुद्धिमति जने हरिः॥५०॥

શુદ્ધિઃ સર્વવિધા પાલ્યા બાહ્યા ચાઽઽભ્યન્તરા સદા।

શુદ્ધિપ્રિયઃ પ્રસીદેચ્ચ શુદ્ધિમતિ જને હરિઃ॥૫૦॥

Shuddhih sarvavidhā pālyā bāhyā chā’bhyantarā sadā ।

Shuddhi-priyah prasīdech-cha shuddhi-mati jane Harihi ॥50॥

બાહ્ય અને આંતરિક એમ સર્વ પ્રકારની શુદ્ધિનું પાલન કરવું. શ્રીહરિને શુદ્ધિ પ્રિય છે અને શુદ્ધિવાળા મનુષ્યની ઉપર તેઓ પ્રસન્ન થાય છે. (૫૦)

Bāhya ane āntarik em sarva prakārnī shuddhinu pālan karavu. Shrīharine shuddhi priya chhe ane shuddhivāḷā manuṣhyanī upar teo prasanna thāy chhe. (50)

One should observe all forms of external and internal purity. Shri Hari8 loves purity and is pleased with those who are pure. (50)

8. ‘Shri Hari’ is another name for Bhagwan Swaminarayan.

सभी प्रकार की बाह्य और आंतरिक शुद्धि का सदा पालन करें। श्रीहरि को शुद्धि प्रिय है और शुद्धियुक्त मनुष्य पर वे प्रसन्न होते हैं। (५०)

बाह्य तसेच आंतरिक अशा सर्व प्रकारच्या शुद्धीचे पालन करावे. श्रीहरींना शुद्धी प्रिय आहे आणि शुद्ध मनष्यावर ते प्रसन्न होतात. (50)

ਸਾਰੇ ਤਰ੍ਹਾਂ ਦੀ ਬਾਹਰੀ ਅਤੇ ਅੰਦਰੂਨੀ ਸ਼ੁੱਧੀ (ਪਵਿੱਤਰਤਾ) ਦਾ ਸਦਾ ਪਾਲਣ ਕਰੋ। ਸ਼੍ਰੀਹਰੀ ਨੂੰ ਸ਼ੁੱਧੀ ਪਿਆਰੀ ਹੈ ਅਤੇ ਸ਼ੁੱਧੀ ਵਾਲੇ ਮਨੁੱਖ ’ਤੇ ਉਹ ਪ੍ਰਸੰਨ ਹੁੰਦੇ ਹਨ। (50)

loop
51

सत्सङ्गिभिः प्रबोद्धव्यं पूर्वं सूर्योदयात् सदा।

ततः स्नानादिकं कृत्वा धर्तव्यं शुद्धवस्त्रकम्॥५१॥

સત્સઙ્ગિભિઃ પ્રબોદ્ધવ્યં પૂર્વં સૂર્યોદયાત્ સદા।

તતઃ સ્નાનાદિકં કૃત્વા ધર્તવ્યં શુદ્ધવસ્ત્રકમ્॥૫૧॥

Satsangibhih praboddhavyam pūrvam sūryodayāt sadā ।

Tatah snānādikam kṛutvā dhartavyam shuddha vastrakam ॥51॥

સત્સંગીઓએ સદા સૂર્ય ઊગ્યા પૂર્વે જાગવું. ત્યાર બાદ સ્નાનાદિક કરી શુદ્ધ વસ્ત્રો ધારણ કરવાં. (૫૧)

Satsangīoe sadā sūrya ūgyā pūrve jāgavu. Tyār bād snānādik karī shuddha vastro dhāraṇ karavā. (51)

Satsangis should always wake up before sunrise. After bathing and other morning routines, they should put on clean clothes. (51)

सत्संगी सदा सूर्योदय से पूर्व जागें। तत्पश्चात् स्नान आदि करके शुद्ध वस्त्र धारण करें। (५१)

सत्संगींनी सदैव सूर्योदयापूर्वी उठावे. त्यानंतर स्नानादी करून शुद्ध वस्त्रे धारण करावीत. (51)

ਸਤਿਸੰਗੀ ਸਦਾ ਸੂਰਜ ਚੜ੍ਹਨ ਤੋਂ ਪਹਿਲਾਂ ਜਾਗਣ। ਉਸ ਤੋਂ ਬਾਅਦ ਇਸ਼ਨਾਨ ਆਦਿ ਕਰ ਕੇ ਸ਼ੁੱਧ ਕੱਪੜੇ ਧਾਰਨ ਕਰਨ। (51)

loop
52

पूर्वस्यामुत्तरस्यां वा दिशि कृत्वा मुखं ततः।

शुद्धाऽऽसनोपविष्टः सन् नित्यपूजां समाचरेत्॥५२॥

પૂર્વસ્યામુત્તરસ્યાં વા દિશિ કૃત્વા મુખં તતઃ।

શુદ્ધાઽઽસનોપવિષ્ટઃ સન્ નિત્યપૂજાં સમાચરેત્॥૫૨॥

Pūrvasyām uttarasyām vā dishi kṛutvā mukham tataha ।

Shuddhā’sanopaviṣhṭah san-nitya-pūjām samācharet ॥52॥

ત્યાર બાદ પૂર્વ દિશામાં અથવા ઉત્તર દિશામાં મુખ રાખી, શુદ્ધ આસન ઉપર બેસી નિત્યપૂજા કરવી. (૫૨)

Tyār bād pūrva dishāmā athavā uttar dishāmā mukh rākhī, shuddha āsan upar besī nitya-pūjā karavī. (52)

Thereafter, one should sit on a clean āsan and perform personal daily puja facing east or north. (52)

तत्पश्चात् पूर्व अथवा उत्तर दिशा में मुख रखकर शुद्ध आसन पर बैठकर नित्यपूजा करें। (५२)

त्यानंतर शुद्ध आसनावर पूर्वाभिमुख किंवा उत्तराभिमुख बसून नित्यपूजा करावी. (52)

ਉਸ ਤੋਂ ਬਾਅਦ ਪੂਰਬ ਜਾਂ ਉੱਤਰ ਦਿਸ਼ਾ ਵਲ ਮੂੰਹ ਕਰ ਕੇ, ਸ਼ੁੱਧ ਆਸਨ ’ਤੇ ਬੈਠ ਕੇ ਨਿੱਤ ਪੂਜਾ ਕਰਨ। (52)

loop
53

प्रभुपूजोपयुक्तेन चन्दनेनोर्ध्वपुण्ड्रकम्।

भाले हि तिलकं कुर्यात् कुङ्कुमेन च चन्द्रकम्॥५३॥

પ્રભુપૂજોપયુક્તેન ચન્દનેનોર્ધ્વપુણ્ડ્રકમ્।

ભાલે હિ તિલકં કુર્યાત્ કુઙ્કુમેન ચ ચન્દ્રકમ્॥૫૩॥

Prabhu-pūjopa-yuktena chandanenordhva puṇḍrakam ।

Bhāle hi tilakam kuryāt kumkumena cha chandrakam ॥53॥

સ્વામિનારાયણ મંત્રનો જાપ કરતાં તથા ગુરુનું સ્મરણ કરતાં કરતાં ભાલને વિષે ભગવાનની પૂજાથી પ્રસાદીભૂત થયેલ ચંદન વડે ઊર્ધ્વપુંડ્ર તિલક કરવું અને કુંકુમ વડે ચાંદલો કરવો તથા છાતી અને બંને ભુજાઓ પર ચંદનથી તિલક-ચાંદલો કરવો. (૫૩-૫૪)

Swāminārāyaṇ mantrano jāp karatā tathā gurunu smaraṇ karatā karatā bhālne viṣhe Bhagwānnī pūjāthī prasādībhūt thayel chandan vaḍe ūrdhva-punḍra tilak karavu ane kumkum vaḍe chāndalo karavo tathā chhātī ane banne bhujāo par chandanthī tilak-chāndalo karavo. (53-54)

While chanting the Swaminarayan mantra and remembering the guru, apply a U-shaped tilak made from chandan that has been sanctified by having been offered to Bhagwan and a kumkum chandlo to the forehead. One should also apply a tilak-chandlo of chandan to the chest and both arms. (53–54)

स्वामिनारायण मंत्र जपते हुए तथा गुरु का स्मरण करते हुए, ललाट में भगवान की पूजा में उपयुक्त प्रसादीभूत चंदन से ऊर्ध्वपुंड्र तिलक करें और कुमकुम से चन्द्रक (टीका) करें तथा छाती और दोनों भुजाओं पर चंदन से तिलक और चन्द्रक करें। (५३-५४)

स्वामिनारायण मंत्राचा जप करीत तसेच गुरूंचे स्मरण करीत कपाळावर भगवंतांच्या पूजेद्वारा प्रसादीभूत झालेल्या चंदनाचा तिलक करावा आणि कुंकवाचा टिळा लावावा. तसेच छाती आणि दोन्ही भुजांवरही चंदनाने तिलक-टिळा करावा. (53-54)

ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਜਪਦੇ ਹੋਏ ਅਤੇ ਗੁਰੂ ਦਾ ਸਿਮਰਨ ਕਰਦੇ ਹੋਏ, ਮੱਥੇ ’ਤੇ ਭਗਵਾਨ ਦੀ ਪੂਜਾ ਵਿਚ ਵਰਤੇ ਚੰਦਨ ਨਾਲ ਲੰਬਾ ਤਿਲਕ ਲਾਓ ਅਤੇ ਕੁਮਕੁਮ ਨਾਲ ਚੰਦਰਕ (ਟਿੱਕਾ) ਲਾਓ ਅਤੇ ਛਾਤੀ ਤੇ ਦੋਨੋਂ ਬਾਂਹਾਂ ’ਤੇ ਚੰਦਨ ਦਾ ਤਿਲਕ ਤੇ ਟਿੱਕਾ ਲਾਓ। (53-54)

loop
54

उरसि हस्तयोश्चन्द्रं तिलकं चन्दनेन च।

स्वामिनारायणं मन्त्रं जपन् कुर्याद् गुरुं स्मरन्॥५४॥

ઉરસિ હસ્તયોશ્ચન્દ્રં તિલકં ચન્દનેન ચ।

સ્વામિનારાયણં મન્ત્રં જપન્ કુર્યાદ્ ગુરું સ્મરન્॥૫૪॥

Urasi hastayosh-chandram tilakam chandanena cha ।

Swāminārāyaṇam mantram japan kuryād gurum smaran ॥54॥

સ્વામિનારાયણ મંત્રનો જાપ કરતાં તથા ગુરુનું સ્મરણ કરતાં કરતાં ભાલને વિષે ભગવાનની પૂજાથી પ્રસાદીભૂત થયેલ ચંદન વડે ઊર્ધ્વપુંડ્ર તિલક કરવું અને કુંકુમ વડે ચાંદલો કરવો તથા છાતી અને બંને ભુજાઓ પર ચંદનથી તિલક-ચાંદલો કરવો. (૫૩-૫૪)

Swāminārāyaṇ mantrano jāp karatā tathā gurunu smaraṇ karatā karatā bhālne viṣhe Bhagwānnī pūjāthī prasādībhūt thayel chandan vaḍe ūrdhva-punḍra tilak karavu ane kumkum vaḍe chāndalo karavo tathā chhātī ane banne bhujāo par chandanthī tilak-chāndalo karavo. (53-54)

While chanting the Swaminarayan mantra and remembering the guru, apply a U-shaped tilak made from chandan that has been sanctified by having been offered to Bhagwan and a kumkum chandlo to the forehead. One should also apply a tilak-chandlo of chandan to the chest and both arms. (53–54)

स्वामिनारायण मंत्र जपते हुए तथा गुरु का स्मरण करते हुए, ललाट में भगवान की पूजा में उपयुक्त प्रसादीभूत चंदन से ऊर्ध्वपुंड्र तिलक करें और कुमकुम से चन्द्रक (टीका) करें तथा छाती और दोनों भुजाओं पर चंदन से तिलक और चन्द्रक करें। (५३-५४)

स्वामिनारायण मंत्राचा जप करीत तसेच गुरूंचे स्मरण करीत कपाळावर भगवंतांच्या पूजेद्वारा प्रसादीभूत झालेल्या चंदनाचा तिलक करावा आणि कुंकवाचा टिळा लावावा. तसेच छाती आणि दोन्ही भुजांवरही चंदनाने तिलक-टिळा करावा. (53-54)

ਸੁਆਮੀਨਾਰਾਇਣ ਮੰਤਰ ਜਪਦੇ ਹੋਏ ਅਤੇ ਗੁਰੂ ਦਾ ਸਿਮਰਨ ਕਰਦੇ ਹੋਏ, ਮੱਥੇ ’ਤੇ ਭਗਵਾਨ ਦੀ ਪੂਜਾ ਵਿਚ ਵਰਤੇ ਚੰਦਨ ਨਾਲ ਲੰਬਾ ਤਿਲਕ ਲਾਓ ਅਤੇ ਕੁਮਕੁਮ ਨਾਲ ਚੰਦਰਕ (ਟਿੱਕਾ) ਲਾਓ ਅਤੇ ਛਾਤੀ ਤੇ ਦੋਨੋਂ ਬਾਂਹਾਂ ’ਤੇ ਚੰਦਨ ਦਾ ਤਿਲਕ ਤੇ ਟਿੱਕਾ ਲਾਓ। (53-54)

loop
55

केवलं चन्द्रकः स्त्रीभिः कर्तव्यस्तिलकं नहि।

कुङ्कुमद्रव्यतो भाले स्मरन्तीभिर्हरिं गुरुम्॥५५॥

કેવલં ચન્દ્રકઃ સ્ત્રીભિઃ કર્તવ્યસ્તિલકં નહિ।

કુઙ્કુમદ્રવ્યતો ભાલે સ્મરન્તીભિર્હરિં ગુરુમ્॥૫૫॥

Kevalam chandrakah strībhih kartavyas-tilakam na hi ।

Kumkuma dravyato bhāle smarantībhir harim gurum ॥55॥

સ્ત્રીઓએ ભગવાન તથા ગુરુનું સ્મરણ કરતાં ભાલને વિષે કેવળ કુંકુમનો ચાંદલો કરવો. તિલક ન કરવું. (૫૫)

Strīoe Bhagwān tathā gurunu smaraṇ karatā bhālne viṣhe kevaḷ kumkumno chāndalo karavo. Tilak na karavu. (55)

While remembering Bhagwan and the guru, women should imprint only a kumkum chandlo to their foreheads. They should not apply a tilak. (55)

महिलाएँ भगवान तथा गुरु का स्मरण करते हुए ललाट में केवल कुमकुम का चन्द्रक करें, तिलक न करें। (५५)

स्त्रियांनी भगवंतांचे तसेच गुरूंचे स्मरण करीत कपाळावर केवळ कुंकवाचा टिळा लावावा. तिलक करू नये. (55)

ਇਸਤਰੀਆਂ ਭਗਵਾਨ ਅਤੇ ਗੁਰੂ ਦਾ ਸਿਮਰਨ ਕਰਦੇ ਹੋਏ ਮੱਥੇ ’ਤੇ ਕੇਵਲ ਕੁਮਕੁਮ ਦਾ ਟਿੱਕਾ ਲਾਉਣ, ਤਿਲਕ ਨਾ ਲਾਉਣ। (55)

loop
SHLOKAS

Type: Keywords Exact phrase