॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Mahant

MAHANT CHALLENGE

18

स्वामिनारायणेऽनन्य-दृढपरमभक्तये।

गृहीत्वाऽऽश्रयदीक्षाया मन्त्रं सत्सङ्गमाप्नुयात्॥१८॥

સ્વામિનારાયણેઽનન્ય-દૃઢપરમભક્તયે।

ગૃહીત્વાઽઽશ્રયદીક્ષાયા મન્ત્રં સત્સઙ્ગમાપ્નુયાત્॥૧૮॥

Swāminārāyaṇe’nanya-dṛaḍha-parama-bhaktaye ।

Gṛuhītvā’shraya-dīkṣhāyā mantram satsangam āpnuyāt ॥18॥

સ્વામિનારાયણ ભગવાનને વિષે અનન્ય, દૃઢ અને પરમ ભક્તિ માટે આશ્રયદીક્ષામંત્ર ગ્રહણ કરી સત્સંગ પ્રાપ્ત કરવો. (૧૮)

Swāminārāyaṇ Bhagwānne viṣhe ananya, dṛuḍh ane param bhakti māṭe āshraya-dīkṣhā-mantra grahaṇ karī satsang prāpta karavo. (18)

To offer singular, resolute and supreme devotion to Bhagwan Swaminarayan, one should receive the Ashray Diksha Mantra3 and affiliate with the Satsang. (18)

3. ‘Ashray Diksha Mantra’ refers to a specific mantra recited when one first takes refuge in Satsang.

भगवान श्रीस्वामिनारायण के प्रति अनन्य, दृढ तथा परम भक्ति के लिए आश्रयदीक्षामंत्र ग्रहण करके सत्संग प्राप्त करें। (१८)

स्वामिनारायण भगवंतांविषयी अनन्य, दृढ आणि परम भक्तीसाठी आश्रयदीक्षामंत्र ग्रहण करून सत्संग प्राप्त करावा. (18)

loop
19

आश्रयदीक्षामन्त्रश्चैवंविधः

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥१९॥

આશ્રયદીક્ષામન્ત્રશ્ચૈવંવિધઃ

ધન્યોઽસ્મિ પૂર્ણકામોઽસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાઽઽશ્રયાત્ ॥૧૯॥

Āshraya-dīkṣhā-mantrash-chaivam vidhaha:

Dhanyo’smi pūrṇakāmo’smi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇā’shrayāt ॥19॥

આશ્રયદીક્ષા મંત્ર આ પ્રમાણે છે:

ધન્યોસ્મિ પૂર્ણકામોસ્મિ નિષ્પાપો નિર્ભયઃ સુખી।

અક્ષરગુરુયોગેન સ્વામિનારાયણાશ્રયાત્॥ (૧૯)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: અક્ષરબ્રહ્મ ગુરુના યોગે સ્વામિનારાયણ ભગવાનનો આશરો કરવાથી હું ધન્ય છું, પૂર્ણકામ છું, નિષ્પાપ, નિર્ભય અને સુખી છું.

Āshraya-dīkṣhā mantra ā pramāṇe chhe:

Dhanyosmi pūrṇakāmosmi niṣhpāpo nirbhayah sukhī ।

Akṣhara-guru-yogena Swāminārāyaṇ-āshrayāt ॥ (19)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: Akṣharbrahma gurunā yoge Swāminārāyaṇ Bhagwānno āsharo karavāthī hu dhanya chhu, pūrṇakām chhu, niṣhpāp, nirbhay ane sukhī chhu.

The Ashray Diksha Mantra is as follows:

Dhanyo’smi purna-kāmo’smi

nishpāpo nirbhayah sukhi;

Akshara-guru-yogena

Swaminārāyan-āshrayat.4 (19)

4. This mantra should be recited as written. The meaning of this mantra is as follows: “Having taken refuge in Swaminarayan Bhagwan through the association of the Aksharbrahman guru, I am blessed, I am fulfilled, I am without sins, I am fearless and I am blissful.”

आश्रयदीक्षामंत्र इस प्रकार है:

धन्योस्मि पूर्णकामोस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाश्रयात् ॥ (१९)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: अक्षरब्रह्म गुरु के योग से भगवान श्रीस्वामिनारायण का आश्रय करने से मैं धन्य हूँ, पूर्णकाम हूँ, निष्पाप, निर्भय और सुखी हूँ।

आश्रयदीक्षामंत्र या प्रमाणे आहे:

धन्योऽस्मि पूर्णकामोऽस्मि निष्पापो निर्भयः सुखी।

अक्षरगुरुयोगेन स्वामिनारायणाऽऽश्रयात् ॥1 (19)

1मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, अक्षरब्रह्म गुरूंच्या योगाने स्वामिनारायण भगवंतांचा आश्रय घेतल्याने मी धन्य आहे, पूर्णकाम आहे, निष्पाप, निर्भय आणि सुखी आहे.

loop
22

गुरुं ब्रह्मस्वरूपं तु विना न संभवेद् भवे।

तत्त्वतो ब्रह्मविद्यायाः साक्षात्कारो हि जीवने॥२२॥

ગુરું બ્રહ્મસ્વરૂપં તુ વિના ન સંભવેદ્ ભવે।

તત્ત્વતો બ્રહ્મવિદ્યાયાઃ સાક્ષાત્કારો હિ જીવને॥૨૨॥

Gurum Brahmaswarūpam tu vinā na sambhaved bhave ।

Tattvato brahmavidyāyāh sākṣhātkāro hi jīvane ॥22॥

આ સંસારમાં બ્રહ્મસ્વરૂપ ગુરુ વિના જીવનમાં બ્રહ્મવિદ્યાનો તત્ત્વે કરીને સાક્ષાત્કાર ન થઈ શકે. (૨૨)

Ā sansārmā brahmaswarūp guru vinā jīvanmā brahma-vidyāno tattve karīne sākṣhātkār na thaī shake. (22)

In this world, brahmavidyā cannot be fully realized in life without the Brahmaswarup guru.6 (22)

6. ‘Brahmaswarup guru’ refers to the Aksharbrahman guru.

इस संसार में ब्रह्मस्वरूप गुरु के बिना जीवन में ब्रह्मविद्या का तत्त्वतः साक्षात्कार संभव नहीं है। (२२)

या संसारात ब्रह्मस्वरूप गुरूंशिवाय जीवनात ब्रह्मविद्येचा तत्त्वरूपाने साक्षात्कार होऊ शकत नाही. (22)

loop
23

नोत्तमो निर्विकल्पश्च निश्चयः परमात्मनः।

न स्वात्मब्रह्मभावोऽपि ब्रह्माऽक्षरं गुरुं विना॥२३॥

નોત્તમો નિર્વિકલ્પશ્ચ નિશ્ચયઃ પરમાત્મનઃ।

ન સ્વાત્મબ્રહ્મભાવોઽપિ બ્રહ્માઽક્ષરં ગુરું વિના॥૨૩॥

Nottamo nirvikalpash-cha nishchayah Paramātmanaha ।

Na svātma-brahma-bhāvo’pi Brahmā’kṣharam gurum vinā ॥23॥

અક્ષરબ્રહ્મ ગુરુ વિના પરમાત્માનો ઉત્તમ નિર્વિકલ્પ નિશ્ચય ન થઈ શકે તથા પોતાના આત્માને વિષે બ્રહ્મભાવ પણ પ્રાપ્ત ન થઈ શકે. (૨૩)

Akṣharbrahma guru vinā Paramātmāno uttam nirvikalp nishchay na thaī shake tathā potānā ātmāne viṣhe brahmabhāv paṇ prāpta na thaī shake. (23)

Without the Aksharbrahman guru, supreme, unwavering conviction (nishchay) in Paramatma cannot be attained and one’s ātmā also cannot acquire brahmabhāv. (23)

अक्षरब्रह्म गुरु के बिना परमात्मा का उत्तम निर्विकल्प निश्चय नहीं होता तथा अपनी आत्मा में ब्रह्मभाव भी प्राप्त नहीं होता। (२३)

अक्षरब्रह्म गुरूंशिवाय परमात्म्याविषयी उत्तम निर्विकल्प निश्चय होऊ शकत नाही, तसेच स्वतःच्या आत्म्याविषयी ब्रह्मभावही प्राप्त होऊ शकत नाही. (23)

loop
24

नैवाऽपि तत्त्वतो भक्तिः परमानन्दप्रापणम्।

नाऽपि त्रिविधतापानां नाशो ब्रह्मगुरुं विना॥२४॥

નૈવાઽપિ તત્ત્વતો ભક્તિઃ પરમાનન્દપ્રાપણમ્।

નાઽપિ ત્રિવિધતાપાનાં નાશો બ્રહ્મગુરું વિના॥૨૪॥

Naivā’pi tattvato bhaktih paramānanda-prāpaṇam ।

Nā’pi trividha-tāpānām nāsho Brahma-gurum vinā ॥24॥

બ્રહ્મસ્વરૂપ ગુરુ વિના યથાર્થ ભક્તિ પણ ન થઈ શકે, પરમ આનંદની પ્રાપ્તિ ન થાય અને ત્રિવિધ તાપનો નાશ પણ ન થાય. (૨૪)

Brahmaswarūp guru vinā yathārth bhakti paṇ na thaī shake, param ānandnī prāpti na thāy ane trividh tāpano nāsh paṇ na thāy. (24)

Without the Brahmaswarup guru, perfect devotion also cannot be offered, ultimate bliss cannot be attained and the three types of misery7 also cannot be eradicated. (24)

7. The three types of misery are those that stem from other beings, the deities and personal shortcomings.

ब्रह्मस्वरूप गुरु के बिना यथार्थ भक्ति भी नहीं होती, परम आनंद की प्राप्ति भी नहीं होती और त्रिविध ताप का नाश भी नहीं होता। (२४)

ब्रह्मस्वरुप गुरूंशिवाय यथार्थ भक्तीही होऊ शकत नाही, परम आनंदाची प्राप्ती होऊ शकत नाही आणि त्रिविध तापांचा नाशही होऊ शकत नाही. (24)

loop
25

अतः समाश्रयेन्नित्यं प्रत्यक्षमक्षरं गुरुम्।

सर्वसिद्धिकरं दिव्यं परमात्माऽनुभावकम्॥२५॥

અતઃ સમાશ્રયેન્નિત્યં પ્રત્યક્ષમક્ષરં ગુરુમ્।

સર્વસિદ્ધિકરં દિવ્યં પરમાત્માઽનુભાવકમ્॥૨૫॥

Atah samāshrayen-nityam pratyakṣham Akṣharam gurum ।

Sarva-siddhi-karam divyam Paramātmā’nubhāvakam ॥25॥

આથી સર્વ અર્થની સિદ્ધિ કરે તથા પરમાત્માનો અનુભવ કરાવે તેવા પ્રત્યક્ષ અક્ષરબ્રહ્મ ગુરુનો આશરો સદાય કરવો. (૨૫)

Āthī sarva arthnī siddhi kare tathā Paramātmāno anubhav karāve tevā pratyakṣh Akṣharbrahma guruno āsharo sadāy karavo. (25)

Therefore, one should always take the refuge of the manifest Aksharbrahman guru, who enables one to attain all objectives and experience Paramatma. (25)

अतः सर्वार्थ-सिद्धिकर तथा परमात्मा का अनुभव करानेवाले प्रत्यक्ष अक्षरब्रह्म गुरु का आश्रय सदैव करें। (२५)

म्हणून सर्व अर्थांची सिद्धी करणारे आणि परमात्म्याचा अनुभव करवणारे अशा प्रत्यक्ष अक्षरब्रह्म गुरुंचा आश्रय सदैव करावा. (25)

loop
64

आह्वानमन्त्रश्चैवंविधः

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।

गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥६४॥

આહ્વાનમન્ત્રશ્ચૈવંવિધઃ

ઉત્તિષ્ઠ સહજાનન્દ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાઽક્ષર બ્રહ્મન્નુત્તિષ્ઠ કૃપયા ગુરો॥૬૪॥

Āhvāna-mantrash-chaivam vidhaha:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītā’kṣhara Brahmann-uttiṣhṭha kṛupayā guro ॥64॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama. (64–65)

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
65

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥६५॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥૬૫॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmataha ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥65॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે સહજાનંદ શ્રીહરિ! હે પુરુષોત્તમ! કૃપા કરીને ઉઠો. હે અક્ષરબ્રહ્મ ગુણાતીત ગુરુ! કૃપા કરીને ઉઠો. મારી પૂજા સ્વીકારવા માટે મારા આત્મામાંથી પધારો. આપના દિવ્ય સાંનિધ્ય અને દર્શનથી મારું સૌભાગ્ય વધે છે.

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

†Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Sahajānand Shrī Hari! He Puruṣhottam! Kṛupā karīne uṭho. He Akṣharbrahma Guṇātīt guru! Kṛupā karīne uṭho. Mārī pūjā svīkāravā māṭe mārā ātmāmāthī padhāro. Āpanā divya sānnidhya ane darshanthī māru saubhāgya vadhe chhe.

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama.11 (64–65)

11. This mantra should be recited as written. The meaning of this mantra is as follows: “O Sahajanand Shri Hari! O Purushottam! O Aksharbrahman Gunatit gurus! Please shower compassion [upon me] and awaken. Please come forth from my ātmā, to accept my puja. I become more blessed due to your divine presence and darshan.”

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपया जागिए। हे अक्षरब्रह्म गुणातीत गुरु! कृपया जागिए। मेरी पूजा को स्वीकार करने के लिए मेरी आत्मा में से पधारिए। आपके दिव्य सांनिध्य और दर्शन से मेरे सौभाग्य की अभिवृद्धि होती है।

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
73

पुनरागमनमन्त्रश्चैवंविधः

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।

गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥७३॥

પુનરાગમનમન્ત્રશ્ચૈવંવિધઃ

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાઽથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥૭૩॥

Punar-āgamana-mantrash-chaivam vidhaha:

Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā ।

Gachchhā’tha tvam mad-ātmānam Akṣhara-Puruṣhottama ॥73॥

પુનરાગમન મંત્ર આ પ્રમાણે છે:

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥ (૭૩)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે અક્ષરબ્રહ્મ સહિત બિરાજમાન પુરુષોત્તમ નારાયણ! આપની પૂજા ભક્તિભાવથી અને દિવ્યભાવથી જ મેં સંપન્ન કરી છે. હવે આપ મારા આત્માને વિષે વિરાજિત થાઓ.

Punarāgaman mantra ā pramāṇe chhe:

Bhaktyaiva divy-abhāvena pūjā te sam-anuṣhṭhitā ।

Gachchhātha tvam madātmānam Akṣhara-Puruṣhottama ॥ (73)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Akṣharbrahma sahit birājmān Puruṣhottam Nārāyaṇ! Āpanī pūjā bhakti-bhāvthī ane divya-bhāvthī ja me sampanna karī chhe. Have āp mārā ātmāne viṣhe virājit thāo.

The Punaragaman Mantra is as follows:

Bhaktyaiva divya-bhāvena pujā te sam-anushthitā,

Gachchhā’tha tvam mad-ātmānam Akshara-Purushottama.13 (73)

13. This mantra should be recited as written. The meaning of this mantra is as follows: “O Purushottam Narayan together with Aksharbrahman! I have performed your puja with devotion and divyabhāv. Now, please reside within my ātmā.”

पुनरागमन मंत्र इस प्रकार है:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता ।

गच्छाथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥ (७३)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे अक्षरपुरुषोत्तम महाराज! मैंने भक्ति और दिव्यभाव से आपकी पूजा संपन्न की है। अब आप मेरी आत्मा में बिराजिए।

पुनरागमन मंत्र या प्रमाणे आहे:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता। गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥4 (73)

4मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे अक्षर सहित विराजमान अशे परुषोत्तम महाराज! आपली पूजा भक्तिभावाने आणि दिव्यभावानेच मी संपन्न केली आहे. आता तुम्ही माझ्या आत्म्यामध्ये विराजमान व्हावे.”

loop
96

स्वामिनारायणः साक्षादक्षराधिपतिर्हरिः।

परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥९६॥

સ્વામિનારાયણઃ સાક્ષાદક્ષરાધિપતિર્હરિઃ।

પરમાત્મા પરબ્રહ્મ ભગવાન્ પુરુષોત્તમઃ॥૯૬॥

Swāminārāyaṇah sākṣhād-Akṣharādhipatir-Harihi ।

Paramātmā Parabrahma Bhagavān Puruṣhottamaha ॥96॥

અક્ષરાધિપતિ સ્વામિનારાયણ ભગવાન સાક્ષાત્ પરમાત્મા પરબ્રહ્મ પુરુષોત્તમ હરિ છે. (૯૬)

Akṣharādhipati Swāminārāyaṇ Bhagwān sākṣhāt Paramātmā Parabrahma Puruṣhottam Hari chhe. (96)

Swaminarayan Bhagwan, the sovereign of Akshar, is the manifest form of Paramatma Parabrahman Purushottam Hari. (96)

अक्षराधिपति भगवान श्रीस्वामिनारायण साक्षात् परमात्मा परब्रह्म पुरुषोत्तम श्रीहरि हैं। (९६)

अक्षराधिपती स्वामिनारायण भगवान साक्षात परमात्मा परब्रह्म पुरुषोत्तम हरि आहेत. (96)

loop
SHLOKAS

Type: Keywords Exact phrase