॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Pramukh

PRAMUKH CHALLENGE

25

अतः समाश्रयेन्नित्यं प्रत्यक्षमक्षरं गुरुम्।

सर्वसिद्धिकरं दिव्यं परमात्माऽनुभावकम्॥२५॥

અતઃ સમાશ્રયેન્નિત્યં પ્રત્યક્ષમક્ષરં ગુરુમ્।

સર્વસિદ્ધિકરં દિવ્યં પરમાત્માઽનુભાવકમ્॥૨૫॥

Atah samāshrayen-nityam pratyakṣham Akṣharam gurum ।

Sarva-siddhi-karam divyam Paramātmā’nubhāvakam ॥25॥

આથી સર્વ અર્થની સિદ્ધિ કરે તથા પરમાત્માનો અનુભવ કરાવે તેવા પ્રત્યક્ષ અક્ષરબ્રહ્મ ગુરુનો આશરો સદાય કરવો. (૨૫)

Āthī sarva arthnī siddhi kare tathā Paramātmāno anubhav karāve tevā pratyakṣh Akṣharbrahma guruno āsharo sadāy karavo. (25)

Therefore, one should always take the refuge of the manifest Aksharbrahman guru, who enables one to attain all objectives and experience Paramatma. (25)

अतः सर्वार्थ-सिद्धिकर तथा परमात्मा का अनुभव करानेवाले प्रत्यक्ष अक्षरब्रह्म गुरु का आश्रय सदैव करें। (२५)

म्हणून सर्व अर्थांची सिद्धी करणारे आणि परमात्म्याचा अनुभव करवणारे अशा प्रत्यक्ष अक्षरब्रह्म गुरुंचा आश्रय सदैव करावा. (25)

loop
44

भगवान् सर्वकर्ताऽस्ति दयालुः सर्वरक्षकः।

स एव नाशकः सर्व-सङ्कटानां सदा मम॥४४॥

ભગવાન્ સર્વકર્તાઽસ્તિ દયાલુઃ સર્વરક્ષકઃ।

સ એવ નાશકઃ સર્વ-સઙ્કટાનાં સદા મમ॥૪૪॥

Bhagavān sarva-kartā’sti dayāluh sarva-rakṣhakaha ।

Sa eva nāshakah sarva-sankaṭānām sadā mama ॥44॥

ભગવાન સર્વકર્તા છે, દયાળુ છે, સર્વનું રક્ષણ કરનારા છે અને એ જ સદા મારાં સર્વે સંકટોના ટાળનારા છે. (૪૪)

Bhagwān sarva-kartā chhe, dayāḷu chhe, sarvanu rakṣhaṇ karanārā chhe ane e ja sadā mārā sarve sankaṭonā ṭāḷanārā chhe. (44)

Bhagwan is the all-doer, compassionate and the protector of all; at all times, he alone is the resolver of all my adversities. (44)

भगवान सर्वकर्ता हैं, दयालु हैं, सर्व के रक्षक हैं और वे ही सदा मेरे सभी संकटों के नाशक हैं। (४४)

भगवंत सर्वकर्ता आहेत, दयाळू आहेत, सर्वांचे रक्षण करणारे आहेत आणि तेच सदैव माझ्या सर्व संकटांना टाळणारे आहेत. (44)

loop
45

भगवान् कुरुते यद्धि हितार्थमेव तत्सदा।

प्रारब्धं मे तदिच्छैव स एव तारको मम॥४५॥

ભગવાન્ કુરુતે યદ્ધિ હિતાર્થમેવ તત્સદા।

પ્રારબ્ધં મે તદિચ્છૈવ સ એવ તારકો મમ॥૪૫॥

Bhagavān kurute yaddhi hitārtham eva tat sadā ।

Prārabdham me tad ichchhaiva sa eva tārako mama ॥45॥

ભગવાન જે કરે તે સદાય સારા માટે હોય. તેમની ઇચ્છા એ જ મારું પ્રારબ્ધ છે. તેઓ જ મારા તારક છે. (૪૫)

Bhagwān je kare te sadāy sārā māṭe hoy. Temanī ichchhā e ja māru prārabdha chhe. Teo ja mārā tārak chhe. (45)

Whatever Bhagwan does is always beneficial. His wish alone is my prārabdh. He alone is my liberator. (45)

भगवान जो भी करते हैं, वह सदैव भले के लिए ही होता है। उनकी इच्छा ही मेरा प्रारब्ध है। वे ही मेरे तारणहार हैं। (४५)

भगवंत जे करतील ते सदैव भल्यासाठीच असते. त्यांची इच्छा हेच माझे प्रारब्ध आहे. तेच माझे तारक आहेत. (45)

loop
46

नूनं नङ्क्ष्यन्ति मे विघ्नाः पापदोषाश्च दुर्गुणाः।

नूनं प्राप्स्याम्यहं शान्तिमानन्दं परमं सुखम्॥४६॥

નૂનં નઙ્ક્ષ્યન્તિ મે વિઘ્નાઃ પાપદોષાશ્ચ દુર્ગુણાઃ।

નૂનં પ્રાપ્સ્યામ્યહં શાન્તિમાનન્દં પરમં સુખમ્॥૪૬॥

Nūnam nankṣhyanti me vighnāh pāpa-doṣhāsh-cha dur-guṇāhā ।

Nūnam prāpsyāmyaham shāntim ānandam paramam sukham ॥46॥

મારાં વિઘ્નો, પાપ, દોષ તથા દુર્ગુણો અવશ્ય નાશ પામશે. હું અવશ્ય શાંતિ, પરમ આનંદ અને સુખ પામીશ. (૪૬)

Mārā vighno, pāp, doṣh tathā durguṇo avashya nāsh pāmashe. Hu avashya shānti, param ānand ane sukh pāmīsh. (46)

My hindrances, sins, flaws and bad qualities will certainly be destroyed. I will surely attain peace, supreme bliss and happiness. (46)

मेरे विघ्न, पाप, दोष तथा दुर्गुण अवश्य नष्ट होंगे। मैं शांति, सुख और परम आनंद को अवश्य प्राप्त करूँगा। (४६)

माझी विघ्ने, पाप, दोष तसेच दुर्गुण अवश्य नाश पावतील. मी अवश्य शांती, परम आनंद आणि सुख प्राप्त करीन. (46)

loop
47

यतो मां मिलितः साक्षाद् अक्षरपुरुषोत्तमः।

निश्चयेन तरिष्यामि दुःखजातं हि तद्‌बलात्॥४७॥

યતો માં મિલિતઃ સાક્ષાદ્ અક્ષરપુરુષોત્તમઃ।

નિશ્ચયેન તરિષ્યામિ દુઃખજાતં હિ તદ્‌બલાત્॥૪૭॥

Yato mām militah sākṣhād Akṣhara-Puruṣhottamaha ।

Nishchayena tariṣhyāmi dukha-jātam hi tad balāt ॥47॥

કારણ કે મને સાક્ષાત્ અક્ષરપુરુષોત્તમ મહારાજ મળ્યા છે. તેમના બળે હું જરૂર દુઃખને તરી જઈશ. (૪૭)

Kāraṇ ke mane sākṣhāt Akṣhar-Puruṣhottam Mahārāj maḷyā chhe. Temanā baḷe hu jarūr dukhne tarī jaīsh. (47)

This is because I have attained the manifest form of Akshar-Purushottam Maharaj. With his strength, I will surely overcome misery. (47)

क्योंकि मुझे साक्षात् श्रीअक्षरपुरुषोत्तम महाराज मिले हैं। उनके बल से मैं निश्चय ही दुःखों को पार कर जाऊँगा। (४७)

कारण मला साक्षात अक्षरपुरुषोत्तम महाराज भेटले आहेत. त्यांच्या बळाने मी नक्की दुःखाला तरुन जाईन. (47)

loop
48

विचार्यैवं बलं रक्षेद् नाऽऽश्रितो निर्बलो भवेत्।

आनन्दितो भवेन्नित्यं भगवद्‌बलवैभवात्॥४८॥

વિચાર્યૈવં બલં રક્ષેદ્ નાઽઽશ્રિતો નિર્બલો ભવેત્।

આનન્દિતો ભવેન્નિત્યં ભગવદ્‌બલવૈભવાત્॥૪૮॥

Vichāryaivam balam rakṣhed nā’shrito nirbalo bhavet ।

Ānandito bhaven-nityam Bhagavad bala vaibhavāt ॥48॥

આ રીતે વિચારનું બળ રાખી આશ્રિત ભક્ત ક્યારેય હિંમત ન હારે અને ભગવાનના બળે આનંદમાં રહે. (૪૮)

Ā rīte vichārnu baḷ rākhī āshrit bhakta kyārey himmat na hāre ane Bhagwānnā baḷe ānandmā rahe. (48)

With the strength of such thoughts, a devotee who has taken refuge never loses courage and remains joyous due to the strength of Bhagwan. (48)

इस तरह विचार का बल रखकर आश्रित भक्त कदापि हिम्मत न हारे और भगवान के बल से सदा आनंद में रहे। (४८)

अशा रीतीने विचारांचे बळ राखून, आश्रित भक्ताने कधीही हिंमत न हारता भगवंतांच्या बळाने आनंदात रहावे. (48)

loop
59

हरिर्ब्रह्मगुरुश्चैव भवतो मोक्षदायकौ।

तयोरेव हि कर्तव्यं ध्यानं मानसपूजनम्॥५९॥

હરિર્બ્રહ્મગુરુશ્ચૈવ ભવતો મોક્ષદાયકૌ।

તયોરેવ હિ કર્તવ્યં ધ્યાનં માનસપૂજનમ્॥૫૯॥

Harir Brahma-gurush-chaiva bhavato mokṣha-dāyakau ।

Tayor eva hi kartavyam dhyānam mānasa-pūjanam ॥59॥

ભગવાન અને બ્રહ્મસ્વરૂપ ગુરુ જ મોક્ષદાતા છે. તેમનાં જ ધ્યાન તથા માનસી પૂજા કરવાં. (૫૯)

Bhagwān ane brahmaswarūp guru ja mokṣha-dātā chhe. Temanā ja dhyān tathā mānasī pūjā karavā. (59)

Only Bhagwan and the Brahmaswarup guru can bestow moksha. Therefore, one should only meditate upon them and perform their mānsi puja. (59)

भगवान और ब्रह्मस्वरूप गुरु ही मोक्षदाता हैं। उनका ही ध्यान तथा मानसी पूजा करें। (५९)

भगवंत आणि ब्रह्मस्वरुप गुरूच मोक्षदाता आहेत. त्यांचेच ध्यान आणि मानसपूजा करावी. (59)

loop
64

आह्वानमन्त्रश्चैवंविधः

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम।

गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो॥६४॥

આહ્વાનમન્ત્રશ્ચૈવંવિધઃ

ઉત્તિષ્ઠ સહજાનન્દ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાઽક્ષર બ્રહ્મન્નુત્તિષ્ઠ કૃપયા ગુરો॥૬૪॥

Āhvāna-mantrash-chaivam vidhaha:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītā’kṣhara Brahmann-uttiṣhṭha kṛupayā guro ॥64॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama. (64–65)

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
65

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥६५॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥૬૫॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmataha ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥65॥

આહ્વાન મંત્ર આ પ્રમાણે છે:

ઉત્તિષ્ઠ સહજાનંદ શ્રીહરે પુરુષોત્તમ।

ગુણાતીતાક્ષર બ્રહ્મન્ ઉત્તિષ્ઠ કૃપયા ગુરો॥

આગમ્યતાં હિ પૂજાર્થમ્ આગમ્યતાં મદાત્મતઃ।

સાન્નિધ્યાદ્ દર્શનાદ્ દિવ્યાત્ સૌભાગ્યં વર્ધતે મમ॥ (૬૪-૬૫)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે સહજાનંદ શ્રીહરિ! હે પુરુષોત્તમ! કૃપા કરીને ઉઠો. હે અક્ષરબ્રહ્મ ગુણાતીત ગુરુ! કૃપા કરીને ઉઠો. મારી પૂજા સ્વીકારવા માટે મારા આત્મામાંથી પધારો. આપના દિવ્ય સાંનિધ્ય અને દર્શનથી મારું સૌભાગ્ય વધે છે.

Āhvān mantra ā pramāṇe chhe:

Uttiṣhṭha Sahajānanda Shrī-Hare Puruṣhottama ।

Guṇātītākṣhara brahmann-uttiṣhṭha kṛupayā guro ॥

Āgamyatām hi pūjārtham āgamyatām mad-ātmatah ।

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥ (64-65)

†Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Sahajānand Shrī Hari! He Puruṣhottam! Kṛupā karīne uṭho. He Akṣharbrahma Guṇātīt guru! Kṛupā karīne uṭho. Mārī pūjā svīkāravā māṭe mārā ātmāmāthī padhāro. Āpanā divya sānnidhya ane darshanthī māru saubhāgya vadhe chhe.

The Ahvan Mantra is as follows:

Uttishtha Sahajānanda Shri-Hare Purushottama;

Gunātitā’kshara brahmann-uttishtha krupayā guro.

Āgamyatām hi pujārtham āgamyatām mad-ātmataha;

Sānnidhyād darshanād divyāt saubhāgyam vardhate mama.11 (64–65)

11. This mantra should be recited as written. The meaning of this mantra is as follows: “O Sahajanand Shri Hari! O Purushottam! O Aksharbrahman Gunatit gurus! Please shower compassion [upon me] and awaken. Please come forth from my ātmā, to accept my puja. I become more blessed due to your divine presence and darshan.”

आह्वान मंत्र इस प्रकार है:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम ।

गुणातीताक्षर ब्रह्मन् उत्तिष्ठ कृपया गुरो॥

आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः।

सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम॥ (६४-६५)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपया जागिए। हे अक्षरब्रह्म गुणातीत गुरु! कृपया जागिए। मेरी पूजा को स्वीकार करने के लिए मेरी आत्मा में से पधारिए। आपके दिव्य सांनिध्य और दर्शन से मेरे सौभाग्य की अभिवृद्धि होती है।

आवाहन मंत्र या प्रमाणे आहे:

उत्तिष्ठ सहजानन्द श्रीहरे पुरुषोत्तम । गुणातीताऽक्षर ब्रह्मन्नुत्तिष्ठ कृपया गुरो ॥ आगम्यतां हि पूजार्थम् आगम्यतां मदात्मतः। सान्निध्याद् दर्शनाद् दिव्यात् सौभाग्यं वर्धते मम ॥3 (64-65)

3मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे सहजानंद श्रीहरि! हे पुरुषोत्तम! कृपा करून उठा, हे अक्षरब्रह्म गुणातीत गुरु! कृपा करून उठा, माझी पूजा स्वीकारण्यासाठी माझ्या आत्म्यातून (पूजेत) या, आपल्या दिव्य सान्निध्याने आणि दर्शनाने माझे सौभाग्य वाढते.”

loop
73

पुनरागमनमन्त्रश्चैवंविधः

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता।

गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम॥७३॥

પુનરાગમનમન્ત્રશ્ચૈવંવિધઃ

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાઽથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥૭૩॥

Punar-āgamana-mantrash-chaivam vidhaha:

Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā ।

Gachchhā’tha tvam mad-ātmānam Akṣhara-Puruṣhottama ॥73॥

પુનરાગમન મંત્ર આ પ્રમાણે છે:

ભક્ત્યૈવ દિવ્યભાવેન પૂજા તે સમનુષ્ઠિતા।

ગચ્છાથ ત્વં મદાત્માનમ્ અક્ષરપુરુષોત્તમ॥ (૭૩)

મંત્ર ઉપર લખ્યા પ્રમાણે જ બોલવો. મંત્રનો તાત્પર્યાર્થ આ પ્રમાણે છે: હે અક્ષરબ્રહ્મ સહિત બિરાજમાન પુરુષોત્તમ નારાયણ! આપની પૂજા ભક્તિભાવથી અને દિવ્યભાવથી જ મેં સંપન્ન કરી છે. હવે આપ મારા આત્માને વિષે વિરાજિત થાઓ.

Punarāgaman mantra ā pramāṇe chhe:

Bhaktyaiva divy-abhāvena pūjā te sam-anuṣhṭhitā ।

Gachchhātha tvam madātmānam Akṣhara-Puruṣhottama ॥ (73)

Mantra upar lakhyā pramāṇe ja bolavo. Mantrano tātparyārth ā pramāṇe chhe: He Akṣharbrahma sahit birājmān Puruṣhottam Nārāyaṇ! Āpanī pūjā bhakti-bhāvthī ane divya-bhāvthī ja me sampanna karī chhe. Have āp mārā ātmāne viṣhe virājit thāo.

The Punaragaman Mantra is as follows:

Bhaktyaiva divya-bhāvena pujā te sam-anushthitā,

Gachchhā’tha tvam mad-ātmānam Akshara-Purushottama.13 (73)

13. This mantra should be recited as written. The meaning of this mantra is as follows: “O Purushottam Narayan together with Aksharbrahman! I have performed your puja with devotion and divyabhāv. Now, please reside within my ātmā.”

पुनरागमन मंत्र इस प्रकार है:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता ।

गच्छाथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥ (७३)

मंत्र का उच्चारण उपर्युक्त प्रकार से ही करें। मंत्र का अर्थ इस प्रकार है: हे अक्षरपुरुषोत्तम महाराज! मैंने भक्ति और दिव्यभाव से आपकी पूजा संपन्न की है। अब आप मेरी आत्मा में बिराजिए।

पुनरागमन मंत्र या प्रमाणे आहे:

भक्त्यैव दिव्यभावेन पूजा ते समनुष्ठिता। गच्छाऽथ त्वं मदात्मानम् अक्षरपुरुषोत्तम ॥4 (73)

4मंत्र वर लिहिल्या प्रमाणे म्हणावा. मंत्राचे तात्पर्य असे आहे की, “हे अक्षर सहित विराजमान अशे परुषोत्तम महाराज! आपली पूजा भक्तिभावाने आणि दिव्यभावानेच मी संपन्न केली आहे. आता तुम्ही माझ्या आत्म्यामध्ये विराजमान व्हावे.”

loop
SHLOKAS

Type: Keywords Exact phrase