॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

Pramukh

PRAMUKH CHALLENGE

92

एवमेव गृहाद्येषु कृतेषु मन्दिरेष्वपि।

मध्ये प्रस्थाप्यते नित्यं साऽक्षरः पुरुषोत्तमः॥९२॥

એવમેવ ગૃહાદ્યેષુ કૃતેષુ મન્દિરેષ્વપિ।

મધ્યે પ્રસ્થાપ્યતે નિત્યં સાઽક્ષરઃ પુરુષોત્તમઃ॥૯૨॥

Evam eva gṛuhādyeṣhu kṛuteṣhu mandireṣhvapi ।

Madhye prasthāpyate nityam sā’kṣharah Puruṣhottamaha ॥92॥

એ જ રીતે ઘર આદિ સ્થળોને વિષે કરેલ મંદિરોમાં પણ મધ્યમાં હંમેશાં અક્ષરબ્રહ્મ સહિત પુરુષોત્તમ ભગવાનને પ્રસ્થાપિત કરવામાં આવે છે. (૯૨)

E ja rīte ghar ādi sthaḷone viṣhe karel mandiromā paṇ madhyamā hammeshā Akṣharbrahma sahit Puruṣhottam Bhagwānne prasthāpit karavāmā āve chhe. (92)

Similarly, Aksharbrahman and Purushottam Bhagwan are also always consecrated in the central shrines of mandirs in homes and other places. (92)

उसी प्रकार घर आदि स्थानों में निर्मित मंदिरों में भी मध्य में सदा अक्षरब्रह्म सहित पुरुषोत्तम भगवान को स्थापित किया जाता है। (९२)

अशाच रीतीने घरी किंवा अन्य स्थळी असलेल्या मंदिरांमध्ये देखील मधोमध नेहमी अक्षरब्रह्मांसहित पुरुषोत्तम भगवंत प्रस्थापित केले जातात. (92)

loop
96

स्वामिनारायणः साक्षादक्षराधिपतिर्हरिः।

परमात्मा परब्रह्म भगवान् पुरुषोत्तमः॥९६॥

સ્વામિનારાયણઃ સાક્ષાદક્ષરાધિપતિર્હરિઃ।

પરમાત્મા પરબ્રહ્મ ભગવાન્ પુરુષોત્તમઃ॥૯૬॥

Swāminārāyaṇah sākṣhād-Akṣharādhipatir-Harihi ।

Paramātmā Parabrahma Bhagavān Puruṣhottamaha ॥96॥

અક્ષરાધિપતિ સ્વામિનારાયણ ભગવાન સાક્ષાત્ પરમાત્મા પરબ્રહ્મ પુરુષોત્તમ હરિ છે. (૯૬)

Akṣharādhipati Swāminārāyaṇ Bhagwān sākṣhāt Paramātmā Parabrahma Puruṣhottam Hari chhe. (96)

Swaminarayan Bhagwan, the sovereign of Akshar, is the manifest form of Paramatma Parabrahman Purushottam Hari. (96)

अक्षराधिपति भगवान श्रीस्वामिनारायण साक्षात् परमात्मा परब्रह्म पुरुषोत्तम श्रीहरि हैं। (९६)

अक्षराधिपती स्वामिनारायण भगवान साक्षात परमात्मा परब्रह्म पुरुषोत्तम हरि आहेत. (96)

loop
97

स एकः परमोपास्य इष्टदेवो हि नः सदा।

तस्यैव सर्वदा भक्तिः कर्तव्याऽनन्यभावतः॥९७॥

સ એકઃ પરમોપાસ્ય ઇષ્ટદેવો હિ નઃ સદા।

તસ્યૈવ સર્વદા ભક્તિઃ કર્તવ્યાઽનન્યભાવતઃ॥૯૭॥

Sa ekah paramopāsya iṣhṭa-devo hi nah sadā ।

Tasyaiva sarvadā bhaktih kartavyā’nanya-bhāvataha ॥97॥

એ એક જ આપણા સદા પરમ ઉપાસ્ય ઇષ્ટદેવ છે. તેમની જ અનન્ય ભાવે સદા ભક્તિ કરવી. (૯૭)

E ek ja āpaṇā sadā param upāsya iṣhṭadev chhe. Temanī ja ananya bhāve sadā bhakti karavī. (97)

He alone is forever our ishtadev worthy of supreme upāsanā. One should always offer singular devotion to him only. (97)

एकमात्र वे ही सदैव हमारे परम उपास्य इष्टदेव हैं। उनकी ही अनन्य भाव से सदा भक्ति करें। (९७)

ते एकच आपले सदैव परम उपास्य इष्टदैवत आहे. सदैव त्यांचीच अनन्य भावे भक्ती करावी. (97)

loop
98

साक्षाद् ब्रह्माऽक्षरं स्वामी गुणातीतः सनातनम्।

तस्य परम्पराऽद्याऽपि ब्रह्माऽक्षरस्य राजते॥९८॥

સાક્ષાદ્ બ્રહ્માઽક્ષરં સ્વામી ગુણાતીતઃ સનાતનમ્।

તસ્ય પરમ્પરાઽદ્યાઽપિ બ્રહ્માઽક્ષરસ્ય રાજતે॥૯૮॥

Sākṣhād Brahmā’kṣharam Swāmī Guṇātītah sanātanam ।

Tasya paramparā’dyā’pi Brahmā’kṣharasya rājate ॥98॥

ગુણાતીતાનંદ સ્વામી સાક્ષાત્ સનાતન અક્ષરબ્રહ્મ છે. એ અક્ષરબ્રહ્મની પરંપરા આજે પણ વિરાજમાન છે. (૯૮)

Guṇātītānand Swāmī sākṣhāt sanātan Akṣharbrahma chhe. E Akṣharbrahmanī paramparā āje paṇ virājamān chhe. (98)

Gunatitanand Swami is the manifest form of the eternal Aksharbrahman. This Aksharbrahman paramparā is manifest even today. (98)

गुणातीतानंद स्वामी साक्षात् सनातन अक्षरब्रह्म हैं। उस अक्षरब्रह्म की परंपरा आज भी विद्यमान है। (९८)

गुणातीतानंद स्वामी साक्षात सनातन अक्षरब्रह्म आहेत. अक्षरब्रह्मांची ही परंपरा आजही विराजमान आहे. (98)

loop
99

गुणातीतसमारब्ध-परम्पराप्रतिष्ठितः।

प्रकटाऽक्षरब्रह्मैकः संप्रदायेऽस्ति नो गुरुः॥९९॥

ગુણાતીતસમારબ્ધ-પરમ્પરાપ્રતિષ્ઠિતઃ।

પ્રકટાઽક્ષરબ્રહ્મૈકઃ સંપ્રદાયેઽસ્તિ નો ગુરુઃ॥૯૯॥

Guṇātīta-samārabdha-paramparā-pratiṣhṭhitaha ।

Prakaṭā’kṣhara-brahmaikah sampradāye’sti no guruhu ॥99॥

સંપ્રદાયમાં ગુણાતીતાનંદ સ્વામીથી આરંભાયેલ ગુરુપરંપરામાં આવેલ પ્રગટ અક્ષરબ્રહ્મ એ એક જ આપણા ગુરુ છે. (૯૯)

Sampradāymā Guṇātītānand Swāmīthī ārambhāyel guru-paramparāmā āvel pragaṭ Akṣharbrahma e ek ja āpaṇā guru chhe. (99)

In the Sampraday’s tradition of gurus that began with Gunatitanand Swami, only the present form of Aksharbrahman is our guru. (99)

संप्रदाय में गुणातीतानंद स्वामी से प्रारंभ हुई गुरुपरंपरा में स्थित प्रकट अक्षरब्रह्म ही एकमात्र हमारे गुरु हैं। (९९)

संप्रदायात गुणातीतानंद स्वामींपासून आरंभ झालेल्या गुरुपरंपरेतील प्रकट अक्षरब्रह्म हे एकच आपले गुरू आहेत. (99)

loop
100

एक एवेष्टदेवो नः एक एव गुरुस्तथा।

एकश्चैवाऽपि सिद्धान्त एवं नः एकता सदा॥१००॥

એક એવેષ્ટદેવો નઃ એક એવ ગુરુસ્તથા।

એકશ્ચૈવાઽપિ સિદ્ધાન્ત એવં નઃ એકતા સદા॥૧૦૦॥

Eka eveṣhṭa-devo nah eka eva gurus-tathā ।

Ekash-chaivā’pi siddhānta evam nah ekatā sadā ॥100॥

આપણા ઇષ્ટદેવ એક જ છે, ગુરુ એક જ છે અને સિદ્ધાંત પણ એક જ છે એમ આપણી સદા એકતા છે. (૧૦૦)

Āpaṇā iṣhṭadev ek ja chhe, guru ek ja chhe ane siddhānt paṇ ek ja chhe em āpaṇī sadā ekatā chhe. (100)

Our ishtadev is the same, our guru is the same and our siddhānt is also the same – thus, we are always united. (100)

हमारे इष्टदेव एक ही हैं, गुरु एक ही हैं और सिद्धांत भी एक ही है। इस प्रकार हमारी सदैव एकता है। (१००)

आपले इष्टदैवत एकच आहेत, गुरु एकच आहेत आणि सिद्धांतही एकच आहे. अशी आपली सदैव एकता आहे. (100)

loop
102

जीवस्तथेश्वरश्चैव माया ब्रह्माऽक्षरं तथा।

परब्रह्मेति तत्त्वानि भिन्नानि पञ्च सर्वदा॥१०२॥

જીવસ્તથેશ્વરશ્ચૈવ માયા બ્રહ્માઽક્ષરં તથા।

પરબ્રહ્મેતિ તત્ત્વાનિ ભિન્નાનિ પઞ્ચ સર્વદા॥૧૦૨॥

Jīvas-tatheshvarash-chaiva māyā brahmā’kṣharam tathā ।

Parabrahmeti tattvāni bhinnāni pancha sarvadā ॥102॥

જીવ, ઈશ્વર, માયા, અક્ષરબ્રહ્મ તથા પરબ્રહ્મ એ પાંચ તત્ત્વો સદાય ભિન્ન છે, નિત્ય છે, સત્ય છે એમ મુમુક્ષુઓએ જાણવું - એમ સ્વયં સ્વામિનારાયણ ભગવાને સ્પષ્ટ સિદ્ધાંત કર્યો છે. (૧૦૨-૧૦૩)

Jīv, īshwar, māyā, Akṣharbrahma tathā Parabrahma e pānch tattvo sadāy bhinna chhe, nitya chhe, satya chhe em mumukṣhuoe jāṇavu - em swayam Swāminārāyaṇ Bhagwāne spaṣhṭa siddhānt karyo chhe. (102-103)

Mumukshus should realize that the five entities – jiva, ishwar, māyā, Aksharbrahman and Parabrahman – are forever distinct, eternal and true. Swaminarayan Bhagwan himself established this clear siddhānt. (102–103)

मुमुक्षु के लिए ज्ञातव्य है कि जीव, ईश्वर, माया, अक्षरब्रह्म तथा परब्रह्म, ये पाँच तत्त्व सर्वदा भिन्न हैं, नित्य हैं और सत्य हैं - इस प्रकार भगवान श्रीस्वामिनारायण ने स्वयं स्पष्ट सिद्धांत प्रतिपादित किया है। (१०२-१०३)

जीव, ईश्वर, माया, अक्षरब्रह्म तथा परब्रह्म हे पाच तत्त्व सदैव भिन्न आहेत, नित्य आहेत आणि सत्य आहेत असे मुमुक्षूंनी जाणावे - असा स्वयं स्वामिनारायण भगवंतांनी स्पष्ट सिद्धांत केला आहे. (102-103)

loop
103

नित्यान्यथ च सत्यानि विज्ञेयानि मुमुक्षुभिः।

स्वामिनारायणेनैवं सिद्धान्तितं स्वयं स्फुटम्॥१०३॥

નિત્યાન્યથ ચ સત્યાનિ વિજ્ઞેયાનિ મુમુક્ષુભિઃ।

સ્વામિનારાયણેનૈવં સિદ્ધાન્તિતં સ્વયં સ્ફુટમ્॥૧૦૩॥

Nityān yatha cha satyāni vigneyāni mumukṣhubhihi ।

Swāminārāyaṇenaivam siddhāntitam svayam sfuṭam ॥103॥

જીવ, ઈશ્વર, માયા, અક્ષરબ્રહ્મ તથા પરબ્રહ્મ એ પાંચ તત્ત્વો સદાય ભિન્ન છે, નિત્ય છે, સત્ય છે એમ મુમુક્ષુઓએ જાણવું - એમ સ્વયં સ્વામિનારાયણ ભગવાને સ્પષ્ટ સિદ્ધાંત કર્યો છે. (૧૦૨-૧૦૩)

Jīv, īshwar, māyā, Akṣharbrahma tathā Parabrahma e pānch tattvo sadāy bhinna chhe, nitya chhe, satya chhe em mumukṣhuoe jāṇavu - em swayam Swāminārāyaṇ Bhagwāne spaṣhṭa siddhānt karyo chhe. (102-103)

Mumukshus should realize that the five entities – jiva, ishwar, māyā, Aksharbrahman and Parabrahman – are forever distinct, eternal and true. Swaminarayan Bhagwan himself established this clear siddhānt. (102–103)

मुमुक्षु के लिए ज्ञातव्य है कि जीव, ईश्वर, माया, अक्षरब्रह्म तथा परब्रह्म, ये पाँच तत्त्व सर्वदा भिन्न हैं, नित्य हैं और सत्य हैं - इस प्रकार भगवान श्रीस्वामिनारायण ने स्वयं स्पष्ट सिद्धांत प्रतिपादित किया है। (१०२-१०३)

जीव, ईश्वर, माया, अक्षरब्रह्म तथा परब्रह्म हे पाच तत्त्व सदैव भिन्न आहेत, नित्य आहेत आणि सत्य आहेत असे मुमुक्षूंनी जाणावे - असा स्वयं स्वामिनारायण भगवंतांनी स्पष्ट सिद्धांत केला आहे. (102-103)

loop
104

तेषु मायापरौ नित्यम् अक्षरपुरुषोत्तमौ।

जीवानामीश्वराणां च मुक्तिस्तद्योगतो भवेत्॥१०४॥

તેષુ માયાપરૌ નિત્યમ્ અક્ષરપુરુષોત્તમૌ।

જીવાનામીશ્વરાણાં ચ મુક્તિસ્તદ્યોગતો ભવેત્॥૧૦૪॥

Teṣhu māyā-parau nityam Akṣhara-Puruṣhottamau ।

Jīvānām-īshvarāṇām cha muktis-tad-yogato bhavet ॥104॥

તેમાં અક્ષર અને પુરુષોત્તમ એ બે સદાય માયાથી પર છે અને જીવો તથા ઈશ્વરોની મુક્તિ તેમના યોગથી થાય છે. (૧૦૪)

Temā Akṣhar ane Puruṣhottam e be sadāy māyāthī par chhe ane jīvo tathā īshwaronī mukti temanā yogthī thāy chhe. (104)

Among these entities, Akshar and Purushottam are the two who are eternally beyond māyā. Jivas and ishwars attain moksha by associating with them. (104)

उसमें अक्षर और पुरुषोत्तम ये दो सदैव माया से परे हैं, और उनके योग से जीवों तथा ईश्वरों की मुक्ति होती है। (१०४)

त्यात अक्षर आणि पुरुषोत्तम हे दोघेही सदैव मायातीत आहेत आणि जीव तथा ईश्वरांची मुक्ती त्यांच्या योगाने होते. (104)

loop
105

परमात्मा परब्रह्म परं ब्रह्माऽक्षरात् सदा।

ब्रह्माऽपि सेवते तं च दासभावेन सर्वदा॥१०५॥

પરમાત્મા પરબ્રહ્મ પરં બ્રહ્માઽક્ષરાત્ સદા।

બ્રહ્માઽપિ સેવતે તં ચ દાસભાવેન સર્વદા॥૧૦૫॥

Paramātmā Parabrahma param Brahmā’kṣharāt sadā ।

Brahmā’pi sevate tam cha dāsa-bhāvena sarvadā ॥105॥

પરમાત્મા પરબ્રહ્મ સદા અક્ષરબ્રહ્મથી પર છે અને અક્ષરબ્રહ્મ પણ તે પરમાત્માની નિત્ય દાસભાવે સેવા કરે છે. (૧૦૫)

Paramātmā Parabrahma sadā Akṣharbrahmathī par chhe ane Akṣharbrahma paṇ te Paramātmānī nitya dāsbhāve sevā kare chhe. (105)

Paramatma Parabrahman is forever superior to Aksharbrahman. Furthermore, even Aksharbrahman eternally serves Paramatma with dāsbhāv. (105)

परमात्मा परब्रह्म सदैव अक्षरब्रह्म से परे हैं और अक्षरब्रह्म भी दासभाव से सर्वदा उनकी सेवा करते हैं। (१०५)

परमात्मा परब्रह्म सदा अक्षरब्रह्मांहून अतीत आहेत आणि अक्षरब्रह्मही त्या परमात्म्याची नित्य दास्यभावाने सेवा करतात. (105)

loop
SHLOKAS

Type: Keywords Exact phrase