॥ શ્રી સ્વામિનારાયણો વિજયતે ॥

॥ સત્સંગદીક્ષા ॥

276

शुभाऽशुभप्रसङ्गेषु महिमसहितं जनः।

पवित्रां सहजानन्द-नामावलिं पठेत् तथा॥२७६॥

શુભાઽશુભપ્રસઙ્ગેષુ મહિમસહિતં જનઃ।

પવિત્રાં સહજાનન્દ-નામાવલિં પઠેત્ તથા॥૨૭૬॥

Shubhā’shubha-prasangeṣhu mahima-sahitam janaha ।

Pavitrām Sahajānanda-Nāmāvalim paṭhet tathā ॥276॥

શુભ તથા અશુભ પ્રસંગોને વિષે મહિમાએ સહિત પવિત્ર સહજાનંદ નામાવલીનો પાઠ કરવો. (૨૭૬)

Shubh tathā ashubh prasangone viṣhe mahimāe sahit pavitra Sahajānand Nāmāvalīno pāṭh karavo. (276)

On auspicious and inauspicious occasions, one should recite the sacred ‘Sahajanand Namavali’ while understanding its glory. (276)

शुभ तथा अशुभ प्रसंगों में महिमासहित पवित्र सहजानंद नामावली का पाठ करें। (२७६)

शुभ तथा अशुभ प्रसंगात माहात्म्यासहित पवित्र सहजानंद नामावलीचा पाठ करावा. (276)

ਸ਼ੁੱਭ ਅਤੇ ਅਸ਼ੁੱਭ ਪ੍ਰਸੰਗਾਂ (ਮੌਕਿਆਂ) ਵਿਚ ਮਹਿਮਾ ਸਹਿਤ ਪਵਿੱਤਰ ਸਹਿਜਾਨੰਦ ਨਾਮਾਵਲੀ ਦਾ ਪਾਠ ਕਰਨ। (276)

loop
277

कालो वा कर्म वा माया प्रभवेन्नैव कर्हिचित्।

अनिष्टकरणे नूनं सत्सङ्गाऽऽश्रयशालिनाम्॥२७७॥

કાલો વા કર્મ વા માયા પ્રભવેન્નૈવ કર્હિચિત્।

અનિષ્ટકરણે નૂનં સત્સઙ્ગાઽઽશ્રયશાલિનામ્॥૨૭૭॥

Kālo vā karma vā māyā prabhaven-naiva karhichit ।

Aniṣhṭa-karaṇe nūnam satsangā’shraya-shālinām ॥277॥

જેઓને સત્સંગનો આશ્રય થયો છે તેમનું કાળ, કર્મ કે માયા ક્યારેય અનિષ્ટ કરવા સમર્થ થતાં જ નથી. (૨૭૭)

Jeone satsangno āshray thayo chhe temanu kāḷ, karma ke māyā kyārey aniṣhṭ karavā samarth thatā ja nathī. (277)

Kāl, karma and māyā can never harm those who have taken refuge in satsang. (277)

जिन्हें सत्संग का आश्रय प्राप्त हुआ है, उनका अनिष्ट करने में काल, कर्म या माया कदापि समर्थ नहीं हैं। (२७७)

ज्यांना सत्संगाचा आश्रय झाला आहे, त्यांचे काळ, कर्म किंवा माया कधीही अनिष्ट करण्यास समर्थ होतच नाहीत. (277)

ਜਿਨ੍ਹਾਂ ਨੂੰ ਸਤਿਸੰਗ ਦਾ ਆਸਰਾ ਪ੍ਰਾਪਤ ਹੋਇਆ ਹੈ, ਉਨ੍ਹਾਂ ਦਾ ਬੁਰਾ ਕਰਨ ਵਿਚ ਕਾਲ, ਕਰਮ ਜਾਂ ਮਾਇਆ ਕਦੇ ਵੀ ਸਮਰੱਥ ਨਹੀਂ ਹਨ। (277)

loop
278

अयोग्यविषयाश्चैवम् अयोग्यव्यसनानि च।

आशङ्काः संपरित्याज्याः सत्सङ्गमाश्रितैः सदा॥२७८॥

અયોગ્યવિષયાશ્ચૈવમ્ અયોગ્યવ્યસનાનિ ચ।

આશઙ્કાઃ સંપરિત્યાજ્યાઃ સત્સઙ્ગમાશ્રિતૈઃ સદા॥૨૭૮॥

Ayogya-viṣhayāsh-chaivam ayogya-vyasanāni cha ।

Āshankāh sampari-tyājyāh satsangam āshritaih sadā ॥278॥

સત્સંગીઓએ અયોગ્ય વિષયો, વ્યસનો તથા વહેમનો સદાય ત્યાગ કરવો. (૨૭૮)

Satsangīoe ayogya viṣhayo, vyasano tathā vahemno sadāy tyāg karavo. (278)

Satsangis should always renounce inappropriate indulgence in the sense pleasures, addictions and superstitions. (278)

सत्संगी अनुचित विषय, व्यसन तथा आशंकाओं का सदैव त्याग करें। (२७८)

सत्संगींनी अयोग्य विषय, व्यसन आणि अंधश्रद्धेचा सदैव त्याग करावा. (278)

ਸਤਿਸੰਗੀ ਅਣਉੱਚਿਤ ਵਿਸ਼ੇ, ਵਿਕਾਰਾਂ ਅਤੇ ਸ਼ੰਕਿਆਂ ਦਾ ਸਦਾ ਤਿਆਗ ਕਰਨ। (278)

loop
279

नैव मन्येत कर्तृत्वं कालकर्मादिकस्य तु।

मन्येत सर्वकर्तारम् अक्षरपुरुषोत्तमम्॥२७९॥

નૈવ મન્યેત કર્તૃત્વં કાલકર્માદિકસ્ય તુ।

મન્યેત સર્વકર્તારમ્ અક્ષરપુરુષોત્તમમ્॥૨૭૯॥

Naiva manyeta kartṛutvam kāla-karmādikasya tu ।

Manyeta sarva-kartāram Akṣhara-Puruṣhottamam ॥279॥

કાળ, કર્મ આદિનું કર્તાપણું ન માનવું. અક્ષરપુરુષોત્તમ મહારાજને સર્વકર્તા માનવા. (૨૭૯)

Kāḷ, karma ādinu kartāpaṇu na mānavu. Akṣhar-Puruṣhottam Mahārājne sarva-kartā mānavā. (279)

Do not believe kāl, karma and other factors to be the doers. One should realize Akshar-Purushottam Maharaj as the all-doer. (279)

काल, कर्म आदि को कर्ता न मानें। अक्षरपुरुषोत्तम महाराज को सर्वकर्ता मानें। (२७९)

काळ, कर्म आदींचे कर्तेपण मानू नये. अक्षरपुरुषोत्तम महाराजांना सर्वकर्ता मानावे. (279)

ਕਾਲ, ਕਰਮ ਆਦਿ ਨੂੰ ਕਰਤਾ ਨਾ ਮੰਨੋ। ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਨੂੰ ਸਰਵ-ਕਰਤਾ ਮੰਨੋ। (279)

loop
280

विपत्तिषु धरेद्धैर्यं प्रार्थनं यत्नमाचरेत्।

भजेत दृढविश्वासम् अक्षरपुरुषोत्तमे॥२८०॥

વિપત્તિષુ ધરેદ્ધૈર્યં પ્રાર્થનં યત્નમાચરેત્।

ભજેત દૃઢવિશ્વાસમ્ અક્ષરપુરુષોત્તમે॥૨૮૦॥

Vipattiṣhu dhared dhairyam prārthanam yatnam ācharet ।

Bhajeta dṛaḍha-vishvāsam Akṣhara-Puruṣhottame ॥280॥

વિપત્તિ આવે ત્યારે ધીરજ રાખવી, પ્રાર્થના કરવી, પ્રયત્ન કરવો અને અક્ષરપુરુષોત્તમ મહારાજને વિષે દૃઢ વિશ્વાસ રાખવો. (૨૮૦)

Vipatti āve tyāre dhīraj rākhavī, prārthanā karavī, prayatna karavo ane Akṣhar-Puruṣhottam Mahārājne viṣhe dṛuḍh vishvās rākhavo. (280)

In difficult times, one should remain patient, offer prayers, persevere and keep firm faith in Akshar-Purushottam Maharaj. (280)

विपत्ति के समय धैर्य धारण करें, प्रार्थना करें और पुरुषार्थ करें तथा अक्षरपुरुषोत्तम महाराज के प्रति दृढ विश्वास रखें। (२८०)

विपत्ती आल्यास धैर्य ठेवावे, प्रार्थना करावी, प्रयत्न करावे आणि अक्षरपुरुषोत्तम महाराजांवर दृढ विश्वास ठेवावा. (280)

ਬਿਪਦਾ ਦੇ ਸਮੇਂ ਧੀਰਜ ਧਾਰਨ ਕਰੋ, ਅਰਦਾਸ ਕਰੋ, ਹਿੰਮਤ ਕਰੋ ਅਤੇ ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਦੇ ਪ੍ਰਤੀ ਦ੍ਰਿੜ੍ਹ ਭਰੋਸਾ ਰੱਖੋ। (280)

loop
281

त्यागाऽऽश्रमेच्छुना दीक्षा ग्राह्या ब्रह्माऽक्षराद् गुरोः।

ब्रह्मचर्यं सदा सर्वैः पाल्यं त्यागिभिरष्टधा॥२८१॥

ત્યાગાઽઽશ્રમેચ્છુના દીક્ષા ગ્રાહ્યા બ્રહ્માઽક્ષરાદ્ ગુરોઃ।

બ્રહ્મચર્યં સદા સર્વૈઃ પાલ્યં ત્યાગિભિરષ્ટધા॥૨૮૧॥

Tyāgā’shramechchhunā dīkṣhā grāhyā Brahmā’kṣharād guroho ।

Brahma-charyam sadā sarvaih pālyam tyāgibhir aṣhṭadhā ॥281॥

ત્યાગાશ્રમ ગ્રહણ કરવાની ઇચ્છા હોય તેમણે અક્ષરબ્રહ્મસ્વરૂપ ગુરુ પાસે દીક્ષા ગ્રહણ કરવી. સર્વે ત્યાગીઓએ સદા અષ્ટપ્રકારે બ્રહ્મચર્ય પાળવું. (૨૮૧)

Tyāgāshram grahaṇ karavānī ichchhā hoy temaṇe Akṣharbrahma-swarūp guru pāse dīkṣhā grahaṇ karavī. Sarve tyāgīoe sadā aṣhṭa-prakāre brahmacharya pāḷavu. (281)

Those who wish to join the sadhu āshram should receive initiation from the Aksharbrahman guru. All sadhus should always observe eight-fold brahmacharya. (281)

जिन्हें त्यागाश्रम ग्रहण करने की इच्छा हो, वे अक्षरब्रह्मस्वरूप गुरु से दीक्षा ग्रहण करें। सभी त्यागाश्रमी अष्टप्रकार से ब्रह्मचर्य का सदैव पालन करें। (२८१)

त्यागाश्रम ग्रहण करण्याची इच्छा असेल त्यांनी अक्षरब्रह्मस्वरूप गुरूंकडून दीक्षा ग्रहण करावी. सर्व त्यागींनी सदैव अष्टप्रकारे ब्रह्मचर्य पाळावे. (281)

ਜਿਨ੍ਹਾਂ ਨੂੰ ਤਿਆਗ-ਆਸ਼ਰਮ ਗ੍ਰਹਿਣ ਕਰਨ ਦੀ ਇੱਛਾ ਹੋਵੇ, ਉਹ ਅਕਸ਼ਰਬ੍ਰਹਮ-ਸਰੂਪ ਗੁਰੂ ਤੋਂ ਦੀਕਸ਼ਾ ਗ੍ਰਹਿਣ ਕਰਨ। ਸਾਰੇ ਤਿਆਗ-ਆਸ਼ਰਮੀ ਅੱਠ ਤਰ੍ਹਾਂ ਨਾਲ ਬ੍ਰਹਮਚਰੀਆ ਦੀ ਸਦਾ ਪਾਲਣਾ ਕਰਨ। (281)

loop
282

धनं तु त्यागिभिस्त्याज्यं रक्ष्यं स्वीयतया न च।

स्पृश्यं नैवाऽपि वित्तं च त्यागिभिस्तु कदाचन॥२८२॥

ધનં તુ ત્યાગિભિસ્ત્યાજ્યં રક્ષ્યં સ્વીયતયા ન ચ।

સ્પૃશ્યં નૈવાઽપિ વિત્તં ચ ત્યાગિભિસ્તુ કદાચન॥૨૮૨॥

Dhanam tu tyāgibhis-tyājyam rakṣhyam svīyatayā na cha ।

Spṛushyam naivā’pi vittam cha tyāgibhis-tu kadāchana ॥282॥

ત્યાગીઓએ ધનનો ત્યાગ કરવો અને પોતાનું કરીને રાખવું નહીં. ધનનો સ્પર્શ પણ ન જ કરવો. (૨૮૨)

Tyāgīoe dhanno tyāg karavo ane potānu karīne rākhavu nahī. Dhanno sparsh paṇ na ja karavo. (282)

Renunciants should renounce money and should not keep it as their own. They should not even touch money. (282)

त्यागाश्रमी, धन का त्याग करें तथा धन को अपना बनाकर न रखें। धन का स्पर्श भी कदापि न करें। (२८२)

त्यागींनी धनाचा त्याग करावा आणि स्वतःचे करून ठेवू नये. धनाला स्पर्श सुद्धा करू नये. (282)

ਤਿਆਗ-ਆਸ਼ਰਮੀ, ਧਨ ਦਾ ਤਿਆਗ ਕਰਨ ਅਤੇ ਧਨ ਨੂੰ ਆਪਣਾ ਬਣਾ ਕੇ ਨਾ ਰੱਖਣ। ਧਨ ਨੂੰ ਕਦੇ ਵੀ ਨਾ ਛੂਹਣ। (282)

loop
283

त्यागिभिः प्रीतिवृद्ध्यर्थम् अक्षरपुरुषोत्तमे।

निष्कामत्वं सदा धार्यं निर्लोभत्वं सदैव च॥२८३॥

ત્યાગિભિઃ પ્રીતિવૃદ્ધ્યર્થમ્ અક્ષરપુરુષોત્તમે।

નિષ્કામત્વં સદા ધાર્યં નિર્લોભત્વં સદૈવ ચ॥૨૮૩॥

Tyāgibhih prīti-vṛuddhyartham Akṣhara-Puruṣhottame ।

Niṣhkāmatvam sadā dhāryam nirlobhatvam sadaiva cha ॥283॥

ત્યાગીઓએ અક્ષરપુરુષોત્તમ મહારાજને વિષે પ્રીતિ વધારવા સારુ સદા નિષ્કામપણું, નિર્લોભપણું, નિઃસ્વાદપણું, નિઃસ્નેહપણું, નિર્માનપણું તથા ત્યાગીના અન્ય ગુણો ધારણ કરવા. (૨૮૩-૨૮૪)

Tyāgīoe Akṣhar-Puruṣhottam Mahārājne viṣhe prīti vadhāravā sāru sadā niṣhkāmpaṇu, nirlobhpaṇu, nihswādpaṇu, nihsnehpaṇu, nirmānpaṇu tathā tyāgīnā anya guṇo dhāraṇ karavā. (283-284)

To increase their love for Akshar-Purushottam Maharaj, renunciants should always imbibe the virtues of nishkām, nirlobh, nissvād, nissneh, nirmān, and the other ascetic qualities. (283–284)

अक्षरपुरुषोत्तम महाराज में प्रीति बढ़ाने के लिए त्यागाश्रमी निष्काम, निर्लोभ, निःस्वाद, निःस्नेह, निर्मान एवं अन्य त्यागाश्रम संबंधी गुणों को धारण करें। (२८३-२८४)

त्यागींनी अक्षरपुरुषोत्तम महाराजांविषयी प्रीती वाढवण्यासाठी सदैव निष्कामपणा, निर्लोभपणा, निःस्वादपणा, निःस्नेहपणा, निर्मानपणा तथा त्यागींचे इतर सद्गुण धारण करावेत. (283-284)

ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਵਿਚ ਪ੍ਰੇਮ ਵਧਾਉਣ ਲਈ ਤਿਆਗ-ਆਸ਼ਰਮੀ ਨਿਸ਼ਕਾਮ, ਨਿਰਲੋਭ, ਨਿਰਸਵਾਦ, ਨਿਰਸਨੇਹ, ਨਿਰਮਾਣ ਅਤੇ ਹੋਰ ਤਿਆਗ-ਆਸ਼ਰਮ ਸੰਬੰਧੀ ਗੁਣਾਂ ਨੂੰ ਧਾਰਨ ਕਰਨ। (283-284)

loop
284

निःस्वादत्वं सदा धार्यं निःस्नेहत्वं तथैव च।

निर्मानत्वं सदा धार्यम् अन्ये च त्यागिनो गुणाः॥२८४॥

નિઃસ્વાદત્વં સદા ધાર્યં નિઃસ્નેહત્વં તથૈવ ચ।

નિર્માનત્વં સદા ધાર્યમ્ અન્યે ચ ત્યાગિનો ગુણાઃ॥૨૮૪॥

Nihsvādatvam sadā dhāryam nihsnehatvam tathaiva cha ।

Nirmānatvam sadā dhāryam anye cha tyāgino guṇāhā ॥284॥

ત્યાગીઓએ અક્ષરપુરુષોત્તમ મહારાજને વિષે પ્રીતિ વધારવા સારુ સદા નિષ્કામપણું, નિર્લોભપણું, નિઃસ્વાદપણું, નિઃસ્નેહપણું, નિર્માનપણું તથા ત્યાગીના અન્ય ગુણો ધારણ કરવા. (૨૮૩-૨૮૪)

Tyāgīoe Akṣhar-Puruṣhottam Mahārājne viṣhe prīti vadhāravā sāru sadā niṣhkāmpaṇu, nirlobhpaṇu, nihswādpaṇu, nihsnehpaṇu, nirmānpaṇu tathā tyāgīnā anya guṇo dhāraṇ karavā. (283-284)

To increase their love for Akshar- Purushottam Maharaj, renunciants should always imbibe the virtues of nishkām, nirlobh, nissvād, nissneh, nirmān, and the other ascetic qualities. (283–284)

अक्षरपुरुषोत्तम महाराज में प्रीति बढ़ाने के लिए त्यागाश्रमी निष्काम, निर्लोभ, निःस्वाद, निःस्नेह, निर्मान एवं अन्य त्यागाश्रम संबंधी गुणों को धारण करें। (२८३-२८४)

त्यागींनी अक्षरपुरुषोत्तम महाराजांविषयी प्रीती वाढवण्यासाठी सदैव निष्कामपणा, निर्लोभपणा, निःस्वादपणा, निःस्नेहपणा, निर्मानपणा तथा त्यागींचे इतर सद्गुण धारण करावेत. (283-284)

ਅਕਸ਼ਰਪੁਰਸ਼ੋਤਮ ਮਹਾਰਾਜ ਵਿਚ ਪ੍ਰੇਮ ਵਧਾਉਣ ਲਈ ਤਿਆਗ-ਆਸ਼ਰਮੀ ਨਿਸ਼ਕਾਮ, ਨਿਰਲੋਭ, ਨਿਰਸਵਾਦ, ਨਿਰਸਨੇਹ, ਨਿਰਮਾਣ ਅਤੇ ਹੋਰ ਤਿਆਗ-ਆਸ਼ਰਮ ਸੰਬੰਧੀ ਗੁਣਾਂ ਨੂੰ ਧਾਰਨ ਕਰਨ। (283-284)

loop
285

स्वाऽऽत्मब्रह्मैकतां प्राप्य स्वामिनारायणो हरिः।

सर्वदा भजनीयो हि त्यागिभिर्दिव्यभावतः॥२८५॥

સ્વાઽઽત્મબ્રહ્મૈકતાં પ્રાપ્ય સ્વામિનારાયણો હરિઃ।

સર્વદા ભજનીયો હિ ત્યાગિભિર્દિવ્યભાવતઃ॥૨૮૫॥

Svā’tma-brahmaikatām prāpya Swāminārāyaṇo Harihi ।

Sarvadā bhajanīyo hi tyāgibhir divyabhāvataha ॥285॥

ત્યાગીઓએ પોતાના આત્માની બ્રહ્મ સંગાથે એકતા પ્રાપ્ત કરીને દિવ્યભાવે સદાય સ્વામિનારાયણ ભગવાનને ભજવા. (૨૮૫)

Tyāgīoe potānā ātmānī brahma sangāthe ekatā prāpt karīne divyabhāve sadāy Swāminārāyaṇ Bhagwānne bhajavā. (285)

Renunciants should identify their ātmā with Brahman and always offer devotion to Swaminarayan Bhagwan with divyabhāv. (285)

अपनी आत्मा की ब्रह्म के साथ एकता प्राप्त कर त्यागाश्रमी दिव्यभाव से सदा स्वामिनारायण भगवान की भक्ति करें। (२८५)

त्यागींनी स्वतःच्या आत्म्याची अक्षरब्रह्मांसोबत एकता करून दिव्यभावाने सदैव स्वामिनारायण भगवंतांचे भजन करावे. (285)

ਆਪਣੀ ਆਤਮਾ ਦੀ ਬ੍ਰਹਮ ਨਾਲ ਏੇਕਤਾ ਪ੍ਰਾਪਤ ਕਰ ਕੇ ਤਿਆਗ-ਆਸ਼ਰਮੀ ਦੈਵੀ-ਭਾਵ ਨਾਲ ਸਦਾ ਸ਼੍ਰੀਸੁਆਮੀਨਾਰਾਇਣ ਭਗਵਾਨ ਦੀ ਭਗਤੀ ਕਰਨ। (285)

loop
SHLOKAS

Type: Keywords Exact phrase