કીર્તન મુક્તાવલી

Play Audio

સહજાનન્દનામાવલિસ્તોત્રમ્

સાધુ ભદ્રેશદાસ સ્વામી

મઙ્ગલમ્

વન્દેઽહં સહજાનન્દં સર્વાઽઽનન્દપ્રદં હરિમ્ ।

કૃપાધૃતાઽવતારં તં સ્વામિનારાયણં હૃદા ॥ ૧॥

અષ્ટાધિકં શતં નામ્નાં તસ્ય સર્વાઽવતારિણઃ ।

વક્ષ્યામિ સર્વસિદ્ધ્યર્થમ્ અક્ષરાધિપતેઃ શુભમ્ ॥ ૨॥

અસ્ય અષ્ટાઽધિક-શત-સહજાનન્દ-નામાવલિ-સ્તોત્ર-મન્ત્રસ્ય પ્રકટાઽક્ષરબ્રહ્મ ગુણાતીતો ગુરુઃ ઋષિઃ ।

અનુષ્ટુપ્ છન્દઃ । સ્વામિનારાયણો દેવતા । અક્ષરપુરુષોત્તમ ઇતિ બીજમ્ ।

બ્રહ્મદ્વારકપ્રાકટ્યઃ ઇતિ શક્તિઃ । પ્રસ્થાપિતસ્વસિદ્ધાન્ત ઇતિ કીલકમ્ ।

અસ્ય ચતુર્વર્ગસિદ્ધ્યર્થે તથા ચ, સર્વવિધ-શુભસંકલ્પ-સિદ્ધ્યર્થે જપે વિનિયોગઃ ।

 

ધ્યાનમ્

(હવે ધ્યાન કરીએ)

(શિખરિણી છન્દઃ)

સદા ચિત્તાઽઽકર્ષં વદનકમલં શાન્તિસદનં,

દયારાશિઃ સાક્ષાદ્ ભરિતકરુણં નેત્રયુગલમ્ ।

પ્રસન્નં રમ્યં ચ રસિતહસનં દુઃખહરણમ્,

અહો ધ્યેયં દિવ્યં સુખદસહજાનન્દસકલમ્ ॥ ૩॥

 

સહજાનન્દનામાવલિઃ

સ્વામિનારાયણઃ સાક્ષાદક્ષરપુરુષોત્તમઃ ।

પરમાત્મા પરબ્રહ્મ ભગવાન્ પુરુષોત્તમઃ ॥ ૪॥

અક્ષરધામવાસોઽસિ દિવ્યસુન્દરવિગ્રહઃ ।

સાકારો દ્વિભુજોઽનાદિઃ સાકારાઽક્ષરસેવિતઃ ॥ ૫॥

દિવ્યાસનોપવિષ્ટસ્ત્વમ્ અનન્તમુક્તપૂજિતઃ ।

સર્વકરણશક્તોઽસિ સમર્થો ભક્તિનન્દનઃ ॥ ૬॥

દિવ્યજન્મા મહારાજો દિવ્યકર્મા મહામતિઃ ।

નારાયણો ઘનશ્યામો નીલકણ્ઠસ્તપઃપ્રિયઃ ॥ ૭॥

અનાસક્તસ્તપસ્વી ત્વમ્ અલિપ્તો ભક્તવત્સલઃ ।

નૈકમોક્ષાર્થયાત્રોઽસિ સર્વાત્મા દિવ્યતાપ્રદઃ ॥ ૮॥

સ્વેચ્છાધૃતાઽવતારોઽસિ સર્વાઽવતારકારણમ્ ।

ઈશ્વરેશઃ સ્વયંસિદ્ધો ભક્તસંકલ્પપૂરકઃ ॥ ૯॥

સંતીર્ણસરયૂવારિર્ હિમગિરિવનપ્રિયઃ ।

પુલહાશ્રમવાસી ચ પવિત્રીકૃતમાનસઃ ॥ ૧૦॥

સાક્ષરઃ સહજાનન્દઃ સર્વાનન્દપ્રદઃ પ્રભુઃ ।

પ્રણીતદિવ્યસત્સઙ્ગઃ હરિકૃષ્ણઃ સુખાશ્રયઃ ॥ ૧૧॥

સર્વજ્ઞઃ સર્વકર્તાઽસિ સર્વભર્તા નિયામકઃ ।

સદાસર્વસમુત્કૃષ્ટઃ શાશ્વતશાન્તિદાયકઃ ॥ ૧૨॥

ધર્મસુતઃ સદાચારી સદાચારપ્રવર્તકઃ ।

સધર્મભક્તિસંગોપ્તા દુરાચારવિદારકઃ ॥ ૧૩॥

દયાલુઃ કોમલાત્માઽસિ પરદુઃખાઽસહો મૃદુઃ ।

સંત્યક્તસર્વથાહિંસો હિંસાવર્જિતયાગકૃત્ ॥ ૧૪॥

સકલવેદવેદ્યોઽસિ વેદસત્યાર્થબોધકઃ ।

વેદજ્ઞો વેદસારશ્ચ વૈદિકધર્મરક્ષકઃ ॥ ૧૫॥

દિવ્યચેષ્ટાચરિત્રશ્ચ સર્વકારણકારણમ્ ।

અન્તર્યામી સદાદિવ્યો બ્રહ્માઽધીશઃ પરાત્પરઃ ॥ ૧૬॥

દર્શિતાઽક્ષરભેદસ્ત્વં જીવેશભેદદર્શકઃ ।

માયાનિયામકોઽસિ ત્વં પઞ્ચતત્ત્વપ્રકાશકઃ ॥ ૧૭॥

સર્વકલ્યાણકારી ચ સર્વકર્મફલપ્રદઃ ।

સકલચેતનોપાસ્યઃ શુદ્ધોપાસનબોધકઃ ॥ ૧૮॥

અક્ષરાધિપતિઃ શુદ્ધઃ શુદ્ધભક્તિપ્રવર્તકઃ ।

સ્વામિનારાયણેત્યાખ્યદિવ્યમન્ત્રપ્રદાયકઃ ॥ ૧૯॥

સ્વપ્રતિમાપ્રતિષ્ઠાકૃત્ સ્વસમ્પ્રદાયકારકઃ ।

પ્રસ્થાપિતસ્વસિદ્ધાન્તો બ્રહ્મજ્ઞાનપ્રકાશકઃ ॥ ૨૦॥

ગુણાતીતોક્તમાહાત્મ્યોઽક્ષરાઽત્મૈક્યપ્રબોધકઃ ।

મૂલાક્ષરગુણાતીત-સ્વરૂપપરિચાયકઃ ॥ ૨૧॥

ભક્તિલભ્યઃ કૃપાસાધ્યો ભક્તદોષનિવારકઃ ।

શાસ્ત્રિસ્થાપિતસબ્રહ્મ-ધાતુમૂર્તિરલૌકિકઃ ॥ ૨૨॥

બ્રહ્મદ્વારકપ્રાકટ્યઃ સમ્યગક્ષરસંસ્થિતઃ ।

સમાધિકારકોઽસિ ત્વં નિખિલપાપનાશકઃ ॥ ૨૩॥

સર્વતન્ત્રસ્વતન્ત્રસ્ત્વં માયિકગુણવર્જિતઃ ।

દિવ્યાઽનન્તગુણોઽનન્ત-નામા ત્વં ધ્યાયસે મયા ॥ ૨૪॥

નામ્નામષ્ટાધિકેનૈવં શતેન કીર્તિતો હરિઃ ।

સર્વદુઃખવિનાશાય દિવ્યાનન્દાપ્તયે તથા ॥ ૨૫॥

ઇત્થં યઃ સહજાનન્દ-નામાવલીં પઠેત્ સદા ।

નૂનં તસ્મિન્ પ્રસન્નઃ સ્યાદ્ અક્ષરપુરુષોત્તમઃ ॥ ૨૬॥

ઇતિ અષ્ટાધિકશતસહજાનન્દનામાવલિસ્તોત્રં સમ્પૂર્ણમ્ ।

सहजानन्दनामावलिस्तोत्रम्

साधु भद्रेशदास स्वामी

मङ्गलम्

वन्देऽहं सहजानन्दं सर्वाऽऽनन्दप्रदं हरिम् ।

कृपाधृताऽवतारं तं स्वामिनारायणं हृदा ॥ १॥

अष्टाधिकं शतं नाम्नां तस्य सर्वाऽवतारिणः ।

वक्ष्यामि सर्वसिद्ध्यर्थम् अक्षराधिपतेः शुभम् ॥ २॥

अस्य अष्टाऽधिकशतसहजानन्दनामावलिस्तोत्रमन्त्रस्य प्रकटाऽक्षरब्रह्म गुणातीतो गुरुः ऋषिः ।

अनुष्टुप् छन्दः । स्वामिनारायणो देवता । अक्षरपुरुषोत्तम इति बीजम् ।

ब्रह्मद्वारकप्राकट्यः इति शक्तिः । प्रस्थापितस्वसिद्धान्त इति कीलकम् ।

अस्य चतुर्वर्गसिद्ध्यर्थे तथा च, सर्वविध-शुभसंकल्प-सिद्ध्यर्थे जपे विनियोगः ।

 

ध्यानम्

(હવે ધ્યાન કરીએ)

(शिखरिणी छन्दः)

सदा चित्ताऽऽकर्षं वदनकमलं शान्तिसदनं,

दयाराशिः साक्षाद् भरितकरुणं नेत्रयुगलम् ।

प्रसन्नं रम्यं च रसितहसनं दुःखहरणम्,

अहो ध्येयं दिव्यं सुखदसहजानन्दसकलम् ॥ ३॥

 

सहजानन्दनामावलिः

स्वामिनारायणः साक्षादक्षरपुरुषोत्तमः ।

परमात्मा परब्रह्म भगवान् पुरुषोत्तमः ॥ ४॥

अक्षरधामवासोऽसि दिव्यसुन्दरविग्रहः ।

साकारो द्विभुजोऽनादिः साकाराऽक्षरसेवितः ॥ ५॥

दिव्यासनोपविष्टस्त्वम् अनन्तमुक्तपूजितः ।

सर्वकरणशक्तोऽसि समर्थो भक्तिनन्दनः ॥ ६॥

दिव्यजन्मा महाराजो दिव्यकर्मा महामतिः ।

नारायणो घनश्यामो नीलकण्ठस्तपःप्रियः ॥ ७॥

अनासक्तस्तपस्वी त्वम् अलिप्तो भक्तवत्सलः ।

नैकमोक्षार्थयात्रोऽसि सर्वात्मा दिव्यताप्रदः ॥ ८॥

स्वेच्छाधृताऽवतारोऽसि सर्वाऽवतारकारणम् ।

ईश्वरेशः स्वयंसिद्धो भक्तसंकल्पपूरकः ॥ ९॥

संतीर्णसरयूवारिर् हिमगिरिवनप्रियः ।

पुलहाश्रमवासी च पवित्रीकृतमानसः ॥ १०॥

साक्षरः सहजानन्दः सर्वानन्दप्रदः प्रभुः ।

प्रणीतदिव्यसत्सङ्गः हरिकृष्णः सुखाश्रयः ॥ ११॥

सर्वज्ञः सर्वकर्ताऽसि सर्वभर्ता नियामकः ।

सदासर्वसमुत्कृष्टः शाश्वतशान्तिदायकः ॥ १२॥

धर्मसुतः सदाचारी सदाचारप्रवर्तकः ।

सधर्मभक्तिसंगोप्ता दुराचारविदारकः ॥ १३॥

दयालुः कोमलात्माऽसि परदुःखाऽसहो मृदुः ।

संत्यक्तसर्वथाहिंसो हिंसावर्जितयागकृत् ॥ १४॥

सकलवेदवेद्योऽसि वेदसत्यार्थबोधकः ।

वेदज्ञो वेदसारश्च वैदिकधर्मरक्षकः ॥ १५॥

दिव्यचेष्टाचरित्रश्च सर्वकारणकारणम् ।

अन्तर्यामी सदादिव्यो ब्रह्माऽधीशः परात्परः ॥ १६॥

दर्शिताऽक्षरभेदस्त्वं जीवेशभेददर्शकः ।

मायानियामकोऽसि त्वं पञ्चतत्त्वप्रकाशकः ॥ १७॥

सर्वकल्याणकारी च सर्वकर्मफलप्रदः ।

सकलचेतनोपास्यः शुद्धोपासनबोधकः ॥ १८॥

अक्षराधिपतिः शुद्धः शुद्धभक्तिप्रवर्तकः ।

स्वामिनारायणेत्याख्यदिव्यमन्त्रप्रदायकः ॥ १९॥

स्वप्रतिमाप्रतिष्ठाकृत् स्वसम्प्रदायकारकः ।

प्रस्थापितस्वसिद्धान्तो ब्रह्मज्ञानप्रकाशकः ॥ २०॥

गुणातीतोक्तमाहात्म्योऽक्षराऽत्मैक्यप्रबोधकः ।

मूलाक्षरगुणातीत-स्वरूपपरिचायकः ॥ २१॥

भक्तिलभ्यः कृपासाध्यो भक्तदोषनिवारकः ।

शास्त्रिस्थापितसब्रह्म-धातुमूर्तिरलौकिकः ॥ २२॥

ब्रह्मद्वारकप्राकट्यः सम्यगक्षरसंस्थितः ।

समाधिकारकोऽसि त्वं निखिलपापनाशकः ॥ २३॥

सर्वतन्त्रस्वतन्त्रस्त्वं मायिकगुणवर्जितः ।

दिव्याऽनन्तगुणोऽनन्त-नामा त्वं ध्यायसे मया ॥ २४॥

नाम्नामष्टाधिकेनैवं शतेन कीर्तितो हरिः ।

सर्वदुःखविनाशाय दिव्यानन्दाप्तये तथा ॥ २५॥

इत्थं यः सहजानन्द-नामावलीं पठेत् सदा ।

नूनं तस्मिन् प्रसन्नः स्याद् अक्षरपुरुषोत्तमः ॥ २६॥

इति अष्टाधिकशतसहजानन्दनामावलिस्तोत्रं सम्पूर्णम् ।

Sahajanand Stotram

Sadhu Bhadreshdas Swami

Mangalam

Vande’ham sahajānandam sarvā’nanda-pradam harim ।

Kṛupā-dhṛutā’vatāram tam swāminārāyaṇam hṛudā ॥ 1॥

Aṣhṭādhikam shatam nāmnām tasya sarvā’vatāriṇaha ।

Vakṣhyāmi sarva-siddhyartham akṣharādhipatehe shubham ॥ 2॥

Asya aṣhṭā’dhika-shata-sahajānanda-nāmāvali-stotra-mantrasya prakaṭā’kṣhara-brahma guṇātīto guruah ṛuṣhihi ।

Anuṣhṭup chhandah । Swāminārāyaṇo devatā । Akṣhara-puruṣhottam iti bījam ।

Brahma-dvāraka-prākaṭyah iti shaktihi । prasthāpita-svasiddhānta iti kīlakam ।

Asya chatur-varga-siddhyarthe tathā cha, sarva-vidha-shubha-sankalpa-siddhyarthe jape viniyogaha ।

 

Dhyānam

(have dhyān karīe)

(Shikhariṇī chhandah)

Sadā chittā’karṣham vadana-kamalam shānti-sadanam,

Dayārāshihi sākṣhād bharita-karuṇam netrayugalam ।

Prasannam ramyam cha rasita-hasanam dukha-haraṇam,

Aho dhyeyam divyam sukhada-sahajānanda-sakalam ॥ 3॥

 

Sahajānanda-Nāmāvalihi

Swāminārāyaṇaha sākṣhād-akṣhara-puruṣhottamaha ।

Paramātmā parabrahma bhagavān puruṣhottamaha ॥ 4॥

Akṣharadhāma-vāso’si divya-sundara-vigrahaha ।

Sākāro dvibhujo’nādihi sākārā’kṣhara-sevitaha ॥ 5॥

Divyāsano-paviṣhṭastvam ananta-mukta-pūjitaha ।

Sarva-karaṇa-shakto’si samartho bhakti-nandanaha ॥ 6॥

Divya-janmā mahārājo divya-karmā mahāmatihi ।

Nārāyaṇo ghanashyāmo nīlakaṇṭhas-tapah-priyaha ॥ 7॥

Anāsaktas-tapasvī tvam alipto bhaktavatsalaha ।

Naika-mokṣhārtha-yātro’si sarvātmā divyatā-pradaha ॥ 8॥

Svechchhā-dhṛutā’vatāro’si sarvā’vatāra-kāraṇam ।

Īshvareshaha svayam-siddho bhakta-sankalpa-pūrakaha ॥ 9॥

Santīrṇa-sarayūvārir himagiri-vana-priyaha ।

Pulahāshrama-vāsī cha pavitrī-kṛutamānasaha ॥ 10॥

Sākṣharaha sahajānandaha sarvānanda-pradaha prabhuhu ।

Praṇīta-divya-satsangaha harikṛuṣhṇaha sukhāshrayaha ॥ 11॥

Sarvagnaha sarva-kartā’si sarva-bhartā niyāmakaha ।

Sadā-sarvasa-mut-kṛuṣhṭaha shāshvata-shānti-dāyakah ॥ 12॥

Dharma-sutaha sadāchārī sadāchāra-pravartakaha ।

Sadharma-bhakti-sangoptā durāchāra-vidārakaha ॥ 13॥

Dayāluhu komalātmā’si paradukhā’saho mṛuduhu ।

Santyakta-sarvathā-hinso hinsā-varjita-yāga-kṛut ॥ 14॥

Sakala-veda-vedyo’si veda-satyārtha-bodhakaha ।

Vedagno veda-sārashcha vaidika-dharma-rakṣhakaha ॥ 15॥

Divya-cheṣhṭā-charitrashcha sarva-kāraṇa-kāraṇam ।

Antaryāmī sadādivyo brahmā’dhīshaha parātparaha ॥ 16॥

Darshitā’kṣhara-bhedastvam jīvesha-bheda-darshakaha ।

Māyā-niyāmako’si tvam pancha-tattva-prakāshakaha ॥ 17॥

Sarva-kalyāṇakārī cha sarva-karma-fala-pradaha ।

Sakala-chetanopāsyaha shuddhopāsana-bodhakaha ॥ 18॥

Akṣharādhi-patihi shuddhaha shuddha-bhakti-pravartakaha ।

Swāminārāyaṇe-tyākhya-divya-mantra-pradāyakaha ॥ 19॥

Svapratimā-pratiṣhṭhā-kṛut sva-sampradāya-kārakaha ।

Prasthāpita-sva-siddhānto brahma-gnāna-prakāshakaha ॥ 20॥

Guṇātītokta-māhātmyo’kṣharā’tmaikya-prabodhakaha ।

Mūlākṣhara-guṇātīta-svarūpa-parichāyakaha ॥ 21॥

Bhaktilabhyaha kṛupā-sādhyo bhakta-doṣha-nivārakaha ।

Shāstri-sthāpita-sabrahma-dhātu-mūrtir-alaukikaha ॥ 22॥

Brahma-dvāraka-prākaṭyaha samyag-akṣhara-sansthitaha ।

Samādhi-kārako’si tvam nikhila-pāpa-nāshakaha ॥ 23॥

Sarva-tantra-svatantra-stvam māyika-guṇa-varjitaha ।

Divyā’nanta-guṇo’nanta-nāmā tvam dhyāyase mayā ॥ 24॥

Nāmnā-maṣhṭā-dhikenaivam shaten kīrtito harihi ।

Sarva-dukha-vināshāya divyānandā-ptaye tathā ॥ 25॥

Ittham yaha sahajānanda-nāmāvalīm paṭhet sadā ।

Nūnam tasmin prasannaha syād akṣhara-puruṣhottamaha ॥ 26॥

Iti aṣhṭā-dhika-shata-sahajānanda-nāmāvali-stotram sampūrṇam ।

loading