કીર્તન મુક્તાવલી
Play Audio
સહજાનન્દનામાવલિસ્તોત્રમ્
મઙ્ગલમ્
વન્દેઽહં સહજાનન્દં સર્વાઽઽનન્દપ્રદં હરિમ્ ।
કૃપાધૃતાઽવતારં તં સ્વામિનારાયણં હૃદા ॥ ૧॥
અષ્ટાધિકં શતં નામ્નાં તસ્ય સર્વાઽવતારિણઃ ।
વક્ષ્યામિ સર્વસિદ્ધ્યર્થમ્ અક્ષરાધિપતેઃ શુભમ્ ॥ ૨॥
અસ્ય અષ્ટાઽધિક-શત-સહજાનન્દ-નામાવલિ-સ્તોત્ર-મન્ત્રસ્ય પ્રકટાઽક્ષરબ્રહ્મ ગુણાતીતો ગુરુઃ ઋષિઃ ।
અનુષ્ટુપ્ છન્દઃ । સ્વામિનારાયણો દેવતા । અક્ષરપુરુષોત્તમ ઇતિ બીજમ્ ।
બ્રહ્મદ્વારકપ્રાકટ્યઃ ઇતિ શક્તિઃ । પ્રસ્થાપિતસ્વસિદ્ધાન્ત ઇતિ કીલકમ્ ।
અસ્ય ચતુર્વર્ગસિદ્ધ્યર્થે તથા ચ, સર્વવિધ-શુભસંકલ્પ-સિદ્ધ્યર્થે જપે વિનિયોગઃ ।
ધ્યાનમ્
(હવે ધ્યાન કરીએ)
(શિખરિણી છન્દઃ)
સદા ચિત્તાઽઽકર્ષં વદનકમલં શાન્તિસદનં,
દયારાશિઃ સાક્ષાદ્ ભરિતકરુણં નેત્રયુગલમ્ ।
પ્રસન્નં રમ્યં ચ રસિતહસનં દુઃખહરણમ્,
અહો ધ્યેયં દિવ્યં સુખદસહજાનન્દસકલમ્ ॥ ૩॥
સહજાનન્દનામાવલિઃ
સ્વામિનારાયણઃ સાક્ષાદક્ષરપુરુષોત્તમઃ ।
પરમાત્મા પરબ્રહ્મ ભગવાન્ પુરુષોત્તમઃ ॥ ૪॥
અક્ષરધામવાસોઽસિ દિવ્યસુન્દરવિગ્રહઃ ।
સાકારો દ્વિભુજોઽનાદિઃ સાકારાઽક્ષરસેવિતઃ ॥ ૫॥
દિવ્યાસનોપવિષ્ટસ્ત્વમ્ અનન્તમુક્તપૂજિતઃ ।
સર્વકરણશક્તોઽસિ સમર્થો ભક્તિનન્દનઃ ॥ ૬॥
દિવ્યજન્મા મહારાજો દિવ્યકર્મા મહામતિઃ ।
નારાયણો ઘનશ્યામો નીલકણ્ઠસ્તપઃપ્રિયઃ ॥ ૭॥
અનાસક્તસ્તપસ્વી ત્વમ્ અલિપ્તો ભક્તવત્સલઃ ।
નૈકમોક્ષાર્થયાત્રોઽસિ સર્વાત્મા દિવ્યતાપ્રદઃ ॥ ૮॥
સ્વેચ્છાધૃતાઽવતારોઽસિ સર્વાઽવતારકારણમ્ ।
ઈશ્વરેશઃ સ્વયંસિદ્ધો ભક્તસંકલ્પપૂરકઃ ॥ ૯॥
સંતીર્ણસરયૂવારિર્ હિમગિરિવનપ્રિયઃ ।
પુલહાશ્રમવાસી ચ પવિત્રીકૃતમાનસઃ ॥ ૧૦॥
સાક્ષરઃ સહજાનન્દઃ સર્વાનન્દપ્રદઃ પ્રભુઃ ।
પ્રણીતદિવ્યસત્સઙ્ગઃ હરિકૃષ્ણઃ સુખાશ્રયઃ ॥ ૧૧॥
સર્વજ્ઞઃ સર્વકર્તાઽસિ સર્વભર્તા નિયામકઃ ।
સદાસર્વસમુત્કૃષ્ટઃ શાશ્વતશાન્તિદાયકઃ ॥ ૧૨॥
ધર્મસુતઃ સદાચારી સદાચારપ્રવર્તકઃ ।
સધર્મભક્તિસંગોપ્તા દુરાચારવિદારકઃ ॥ ૧૩॥
દયાલુઃ કોમલાત્માઽસિ પરદુઃખાઽસહો મૃદુઃ ।
સંત્યક્તસર્વથાહિંસો હિંસાવર્જિતયાગકૃત્ ॥ ૧૪॥
સકલવેદવેદ્યોઽસિ વેદસત્યાર્થબોધકઃ ।
વેદજ્ઞો વેદસારશ્ચ વૈદિકધર્મરક્ષકઃ ॥ ૧૫॥
દિવ્યચેષ્ટાચરિત્રશ્ચ સર્વકારણકારણમ્ ।
અન્તર્યામી સદાદિવ્યો બ્રહ્માઽધીશઃ પરાત્પરઃ ॥ ૧૬॥
દર્શિતાઽક્ષરભેદસ્ત્વં જીવેશભેદદર્શકઃ ।
માયાનિયામકોઽસિ ત્વં પઞ્ચતત્ત્વપ્રકાશકઃ ॥ ૧૭॥
સર્વકલ્યાણકારી ચ સર્વકર્મફલપ્રદઃ ।
સકલચેતનોપાસ્યઃ શુદ્ધોપાસનબોધકઃ ॥ ૧૮॥
અક્ષરાધિપતિઃ શુદ્ધઃ શુદ્ધભક્તિપ્રવર્તકઃ ।
સ્વામિનારાયણેત્યાખ્યદિવ્યમન્ત્રપ્રદાયકઃ ॥ ૧૯॥
સ્વપ્રતિમાપ્રતિષ્ઠાકૃત્ સ્વસમ્પ્રદાયકારકઃ ।
પ્રસ્થાપિતસ્વસિદ્ધાન્તો બ્રહ્મજ્ઞાનપ્રકાશકઃ ॥ ૨૦॥
ગુણાતીતોક્તમાહાત્મ્યોઽક્ષરાઽત્મૈક્યપ્રબોધકઃ ।
મૂલાક્ષરગુણાતીત-સ્વરૂપપરિચાયકઃ ॥ ૨૧॥
ભક્તિલભ્યઃ કૃપાસાધ્યો ભક્તદોષનિવારકઃ ।
શાસ્ત્રિસ્થાપિતસબ્રહ્મ-ધાતુમૂર્તિરલૌકિકઃ ॥ ૨૨॥
બ્રહ્મદ્વારકપ્રાકટ્યઃ સમ્યગક્ષરસંસ્થિતઃ ।
સમાધિકારકોઽસિ ત્વં નિખિલપાપનાશકઃ ॥ ૨૩॥
સર્વતન્ત્રસ્વતન્ત્રસ્ત્વં માયિકગુણવર્જિતઃ ।
દિવ્યાઽનન્તગુણોઽનન્ત-નામા ત્વં ધ્યાયસે મયા ॥ ૨૪॥
નામ્નામષ્ટાધિકેનૈવં શતેન કીર્તિતો હરિઃ ।
સર્વદુઃખવિનાશાય દિવ્યાનન્દાપ્તયે તથા ॥ ૨૫॥
ઇત્થં યઃ સહજાનન્દ-નામાવલીં પઠેત્ સદા ।
નૂનં તસ્મિન્ પ્રસન્નઃ સ્યાદ્ અક્ષરપુરુષોત્તમઃ ॥ ૨૬॥
ઇતિ અષ્ટાધિકશતસહજાનન્દનામાવલિસ્તોત્રં સમ્પૂર્ણમ્ ।
सहजानन्दनामावलिस्तोत्रम्
मङ्गलम्
वन्देऽहं सहजानन्दं सर्वाऽऽनन्दप्रदं हरिम् ।
कृपाधृताऽवतारं तं स्वामिनारायणं हृदा ॥ १॥
अष्टाधिकं शतं नाम्नां तस्य सर्वाऽवतारिणः ।
वक्ष्यामि सर्वसिद्ध्यर्थम् अक्षराधिपतेः शुभम् ॥ २॥
अस्य अष्टाऽधिकशतसहजानन्दनामावलिस्तोत्रमन्त्रस्य प्रकटाऽक्षरब्रह्म गुणातीतो गुरुः ऋषिः ।
अनुष्टुप् छन्दः । स्वामिनारायणो देवता । अक्षरपुरुषोत्तम इति बीजम् ।
ब्रह्मद्वारकप्राकट्यः इति शक्तिः । प्रस्थापितस्वसिद्धान्त इति कीलकम् ।
अस्य चतुर्वर्गसिद्ध्यर्थे तथा च, सर्वविध-शुभसंकल्प-सिद्ध्यर्थे जपे विनियोगः ।
ध्यानम्
(હવે ધ્યાન કરીએ)
(शिखरिणी छन्दः)
सदा चित्ताऽऽकर्षं वदनकमलं शान्तिसदनं,
दयाराशिः साक्षाद् भरितकरुणं नेत्रयुगलम् ।
प्रसन्नं रम्यं च रसितहसनं दुःखहरणम्,
अहो ध्येयं दिव्यं सुखदसहजानन्दसकलम् ॥ ३॥
सहजानन्दनामावलिः
स्वामिनारायणः साक्षादक्षरपुरुषोत्तमः ।
परमात्मा परब्रह्म भगवान् पुरुषोत्तमः ॥ ४॥
अक्षरधामवासोऽसि दिव्यसुन्दरविग्रहः ।
साकारो द्विभुजोऽनादिः साकाराऽक्षरसेवितः ॥ ५॥
दिव्यासनोपविष्टस्त्वम् अनन्तमुक्तपूजितः ।
सर्वकरणशक्तोऽसि समर्थो भक्तिनन्दनः ॥ ६॥
दिव्यजन्मा महाराजो दिव्यकर्मा महामतिः ।
नारायणो घनश्यामो नीलकण्ठस्तपःप्रियः ॥ ७॥
अनासक्तस्तपस्वी त्वम् अलिप्तो भक्तवत्सलः ।
नैकमोक्षार्थयात्रोऽसि सर्वात्मा दिव्यताप्रदः ॥ ८॥
स्वेच्छाधृताऽवतारोऽसि सर्वाऽवतारकारणम् ।
ईश्वरेशः स्वयंसिद्धो भक्तसंकल्पपूरकः ॥ ९॥
संतीर्णसरयूवारिर् हिमगिरिवनप्रियः ।
पुलहाश्रमवासी च पवित्रीकृतमानसः ॥ १०॥
साक्षरः सहजानन्दः सर्वानन्दप्रदः प्रभुः ।
प्रणीतदिव्यसत्सङ्गः हरिकृष्णः सुखाश्रयः ॥ ११॥
सर्वज्ञः सर्वकर्ताऽसि सर्वभर्ता नियामकः ।
सदासर्वसमुत्कृष्टः शाश्वतशान्तिदायकः ॥ १२॥
धर्मसुतः सदाचारी सदाचारप्रवर्तकः ।
सधर्मभक्तिसंगोप्ता दुराचारविदारकः ॥ १३॥
दयालुः कोमलात्माऽसि परदुःखाऽसहो मृदुः ।
संत्यक्तसर्वथाहिंसो हिंसावर्जितयागकृत् ॥ १४॥
सकलवेदवेद्योऽसि वेदसत्यार्थबोधकः ।
वेदज्ञो वेदसारश्च वैदिकधर्मरक्षकः ॥ १५॥
दिव्यचेष्टाचरित्रश्च सर्वकारणकारणम् ।
अन्तर्यामी सदादिव्यो ब्रह्माऽधीशः परात्परः ॥ १६॥
दर्शिताऽक्षरभेदस्त्वं जीवेशभेददर्शकः ।
मायानियामकोऽसि त्वं पञ्चतत्त्वप्रकाशकः ॥ १७॥
सर्वकल्याणकारी च सर्वकर्मफलप्रदः ।
सकलचेतनोपास्यः शुद्धोपासनबोधकः ॥ १८॥
अक्षराधिपतिः शुद्धः शुद्धभक्तिप्रवर्तकः ।
स्वामिनारायणेत्याख्यदिव्यमन्त्रप्रदायकः ॥ १९॥
स्वप्रतिमाप्रतिष्ठाकृत् स्वसम्प्रदायकारकः ।
प्रस्थापितस्वसिद्धान्तो ब्रह्मज्ञानप्रकाशकः ॥ २०॥
गुणातीतोक्तमाहात्म्योऽक्षराऽत्मैक्यप्रबोधकः ।
मूलाक्षरगुणातीत-स्वरूपपरिचायकः ॥ २१॥
भक्तिलभ्यः कृपासाध्यो भक्तदोषनिवारकः ।
शास्त्रिस्थापितसब्रह्म-धातुमूर्तिरलौकिकः ॥ २२॥
ब्रह्मद्वारकप्राकट्यः सम्यगक्षरसंस्थितः ।
समाधिकारकोऽसि त्वं निखिलपापनाशकः ॥ २३॥
सर्वतन्त्रस्वतन्त्रस्त्वं मायिकगुणवर्जितः ।
दिव्याऽनन्तगुणोऽनन्त-नामा त्वं ध्यायसे मया ॥ २४॥
नाम्नामष्टाधिकेनैवं शतेन कीर्तितो हरिः ।
सर्वदुःखविनाशाय दिव्यानन्दाप्तये तथा ॥ २५॥
इत्थं यः सहजानन्द-नामावलीं पठेत् सदा ।
नूनं तस्मिन् प्रसन्नः स्याद् अक्षरपुरुषोत्तमः ॥ २६॥
इति अष्टाधिकशतसहजानन्दनामावलिस्तोत्रं सम्पूर्णम् ।
Sahajanand Stotram
Mangalam
Vande’ham sahajānandam sarvā’nanda-pradam harim ।
Kṛupā-dhṛutā’vatāram tam swāminārāyaṇam hṛudā ॥ 1॥
Aṣhṭādhikam shatam nāmnām tasya sarvā’vatāriṇaha ।
Vakṣhyāmi sarva-siddhyartham akṣharādhipatehe shubham ॥ 2॥
Asya aṣhṭā’dhika-shata-sahajānanda-nāmāvali-stotra-mantrasya prakaṭā’kṣhara-brahma guṇātīto guruah ṛuṣhihi ।
Anuṣhṭup chhandah । Swāminārāyaṇo devatā । Akṣhara-puruṣhottam iti bījam ।
Brahma-dvāraka-prākaṭyah iti shaktihi । prasthāpita-svasiddhānta iti kīlakam ।
Asya chatur-varga-siddhyarthe tathā cha, sarva-vidha-shubha-sankalpa-siddhyarthe jape viniyogaha ।
Dhyānam
(have dhyān karīe)
(Shikhariṇī chhandah)
Sadā chittā’karṣham vadana-kamalam shānti-sadanam,
Dayārāshihi sākṣhād bharita-karuṇam netrayugalam ।
Prasannam ramyam cha rasita-hasanam dukha-haraṇam,
Aho dhyeyam divyam sukhada-sahajānanda-sakalam ॥ 3॥
Sahajānanda-Nāmāvalihi
Swāminārāyaṇaha sākṣhād-akṣhara-puruṣhottamaha ।
Paramātmā parabrahma bhagavān puruṣhottamaha ॥ 4॥
Akṣharadhāma-vāso’si divya-sundara-vigrahaha ।
Sākāro dvibhujo’nādihi sākārā’kṣhara-sevitaha ॥ 5॥
Divyāsano-paviṣhṭastvam ananta-mukta-pūjitaha ।
Sarva-karaṇa-shakto’si samartho bhakti-nandanaha ॥ 6॥
Divya-janmā mahārājo divya-karmā mahāmatihi ।
Nārāyaṇo ghanashyāmo nīlakaṇṭhas-tapah-priyaha ॥ 7॥
Anāsaktas-tapasvī tvam alipto bhaktavatsalaha ।
Naika-mokṣhārtha-yātro’si sarvātmā divyatā-pradaha ॥ 8॥
Svechchhā-dhṛutā’vatāro’si sarvā’vatāra-kāraṇam ।
Īshvareshaha svayam-siddho bhakta-sankalpa-pūrakaha ॥ 9॥
Santīrṇa-sarayūvārir himagiri-vana-priyaha ।
Pulahāshrama-vāsī cha pavitrī-kṛutamānasaha ॥ 10॥
Sākṣharaha sahajānandaha sarvānanda-pradaha prabhuhu ।
Praṇīta-divya-satsangaha harikṛuṣhṇaha sukhāshrayaha ॥ 11॥
Sarvagnaha sarva-kartā’si sarva-bhartā niyāmakaha ।
Sadā-sarvasa-mut-kṛuṣhṭaha shāshvata-shānti-dāyakah ॥ 12॥
Dharma-sutaha sadāchārī sadāchāra-pravartakaha ।
Sadharma-bhakti-sangoptā durāchāra-vidārakaha ॥ 13॥
Dayāluhu komalātmā’si paradukhā’saho mṛuduhu ।
Santyakta-sarvathā-hinso hinsā-varjita-yāga-kṛut ॥ 14॥
Sakala-veda-vedyo’si veda-satyārtha-bodhakaha ।
Vedagno veda-sārashcha vaidika-dharma-rakṣhakaha ॥ 15॥
Divya-cheṣhṭā-charitrashcha sarva-kāraṇa-kāraṇam ।
Antaryāmī sadādivyo brahmā’dhīshaha parātparaha ॥ 16॥
Darshitā’kṣhara-bhedastvam jīvesha-bheda-darshakaha ।
Māyā-niyāmako’si tvam pancha-tattva-prakāshakaha ॥ 17॥
Sarva-kalyāṇakārī cha sarva-karma-fala-pradaha ।
Sakala-chetanopāsyaha shuddhopāsana-bodhakaha ॥ 18॥
Akṣharādhi-patihi shuddhaha shuddha-bhakti-pravartakaha ।
Swāminārāyaṇe-tyākhya-divya-mantra-pradāyakaha ॥ 19॥
Svapratimā-pratiṣhṭhā-kṛut sva-sampradāya-kārakaha ।
Prasthāpita-sva-siddhānto brahma-gnāna-prakāshakaha ॥ 20॥
Guṇātītokta-māhātmyo’kṣharā’tmaikya-prabodhakaha ।
Mūlākṣhara-guṇātīta-svarūpa-parichāyakaha ॥ 21॥
Bhaktilabhyaha kṛupā-sādhyo bhakta-doṣha-nivārakaha ।
Shāstri-sthāpita-sabrahma-dhātu-mūrtir-alaukikaha ॥ 22॥
Brahma-dvāraka-prākaṭyaha samyag-akṣhara-sansthitaha ।
Samādhi-kārako’si tvam nikhila-pāpa-nāshakaha ॥ 23॥
Sarva-tantra-svatantra-stvam māyika-guṇa-varjitaha ।
Divyā’nanta-guṇo’nanta-nāmā tvam dhyāyase mayā ॥ 24॥
Nāmnā-maṣhṭā-dhikenaivam shaten kīrtito harihi ।
Sarva-dukha-vināshāya divyānandā-ptaye tathā ॥ 25॥
Ittham yaha sahajānanda-nāmāvalīm paṭhet sadā ।
Nūnam tasmin prasannaha syād akṣhara-puruṣhottamaha ॥ 26॥
Iti aṣhṭā-dhika-shata-sahajānanda-nāmāvali-stotram sampūrṇam ।