home share

कीर्तन मुक्तावली

त्वमेवासि त्राता भवाब्धे - नारायणपंचकम्

नारायणपंचकम्

त्वमेवासि त्राता भवाब्धे र्जनानां,

 त्वमेवासि दाता प्रभोः पादभूमेः ।

त्वमेवासि शान्तेः सुखस्यार्णवस्त्वं

 त्वमेवं चिरायुस्त्वमेवं चिरायुः ॥१॥

त्वमेवासि बोद्धा च मन्ता विधाता

 त्वमेवासि धाम्नः सुखस्यैकभोक्ता ।

त्वमेवासि दिव्यं हरे र्धाम शुभ्रं

 त्वमेवं चिरायुस्त्वमेवं चिरायुः ॥२॥

त्वमेवासि कल्याणदाता समेषां

 त्वमेवासि शान्तश्च दान्तो धरायाम् ।

त्वमेवासि सर्वस्य भाग्यं च शाश्वत्

 त्वमेवं चिरायुस्त्वमेवं चिरायुः ॥३॥

त्वमेवासि कोट्यण्डभृद् रोमकूपे

 त्वमेवासि परमेश्वरस्यैकदासः ।

त्वमेवासि सन्देशवाहो हरेः स्वः

 त्वमेवं चिरायुस्त्वमेवं चिरायुः ॥४॥

त्वमेवासि नारायणस्य स्वरूपं

 त्वमेवासि मूलाक्षरं च प्रयागः ।

त्वमेवासि शास्त्री च योगी त्वमेव

 त्वमेवं चिरायुस्त्वमेवं चिरायुः ॥५॥

Tvamevāsi trātā bhavābdhe - Nārāyaṇ-Panchakam

Nārāyaṇ-Panchakam

Tvamevāsi trātā bhavābdher-janānām,

 Tvamevāsi dātā prabhoho pādabhūmehe |

Tvamevāsi shāntehe sukhasyārṇavastvam

 Tvamevam chirāyustvamevam chirāyuhu ||1||

Tvamevāsi boddhā cha mantā vidhātā

 Tvamevāsi dhāmnah sukhasyaik-bhoktā |

Tvamevāsi divyam harer-dhām shubhram

 Tvamevam chirāyustvamevam chirāyuhu ||2||

Tvamevāsi kalyāṇdātā sameṣhām

 Tvamevāsi shāntashcha dānto dharāyām |

Tvamevāsi sarvasya bhāgyam cha shāshvat

 Tvamevam chirāyustvamevam chirāyuhu ||3||

Tvamevāsi koṭyaṇḍabhṛud rom-kūpe

 Tvamevāsi Parameshvarasyaikadāsah |

Tvamevāsi sandeshavāho harehe swah

 Tvamevam chirāyustvamevam chirāyuhu ||4||

Tvamevāsi Nārāyaṇasya Swarūpam

 Tvamevāsi Mūlākṣharam cha Prayāgah |

Tvamevāsi Shāstrī cha Yogī tvamev

 Tvamevam chirāyustvamevam chirāyuhu ||5||

Kirtan Selection

Category