home share

कीर्तन मुक्तावली

श्रीवासुदेव विमलामृत-धाम-वासं - धार्मिक स्तोत्र

1-4002: श्री शतानंद मुनि

श्रीवासुदेव - विमलामृत - धाम - वासं

 नारायणं नरक - तारण - नामधेयम् ।

श्यामं सितं द्विभुजमेव चतुर्भुजं च

 त्वां भक्ति-धर्म-तनयं शरणं प्रपद्ये ॥१॥

शिक्षार्थमत्र निजभक्तिमतां नराणाम्

 एकान्त-धर्ममखिलं परिशीलयन्तम् ।

अष्टाङ्‍ग-योग-कलनाश्च महाव्रतानि

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥२॥

श्वासेन साकम् अनुलोमविलोमवृत्त्या

 स्वान्त र्बहिश्च भगवत्युरुधा निजस्य ।

पूरे गतागत - जलाम्बुधिनोपमेयं

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥३॥

बाह्यान्तरिन्द्रिय - गण - श्वसनाधिदैव-

 वृत्त्युद्‍भवस्थितिलयानपि जायमानान् ।

स्थित्वा ततः स्वमहसा पृथगीक्षमाणं

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥४॥

मायामयाकृति - तमोऽशुभवासनानां

 कर्तुं निषेधमुरुधा भगवत्स्वरूपे ।

निर्बीजसाङ्‍ख्यमत-योगग-युक्तिभाजं

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥५॥

दिव्याकृतित्व - सुमहस्त्व - सुवासनानां

 सम्यग्विधिं प्रथयितुं च पतौ रमायाः ।

सालम्बसाङ्‍ख्यपथ-योग-सुयुक्तिभाजं

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥६॥

कार्मार्त्त-तस्कर-नट-व्यसनि-द्विषन्तः

 स्वस्वार्थसिद्धिमिव चेतसि नित्यमेव ।

नारायणं परमयैव मुदा स्मरन्तं

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥७॥

साध्वी-चकोर-शलभास्तिमि-कालकण्ठ-

 कोका निजेष्टविषयेषु यथैव लग्नाः ।

मूर्तौ तथा भगवतोऽत्र मुदातिलग्नं

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥८॥

स्नेहातुरस्त्वथ भयातुर आमयावी

 यद्वत्क्षुधातुरजनश्च विहाय मानम् ।

दैन्यं भजेयुरिह सत्सु तथा चरन्तं

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥९॥

धर्मस्थितैरुपगतै र्बृहता निजैक्यं

 सेव्यो हरिः सितमहःस्थितदिव्यमूर्तिः ।

शब्दाद्यरागिभिरिति स्वमतं वदन्तं

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥१०॥

सद्‍ग्रन्थ-नित्य-पठन-श्रवणादिसक्तं

 ब्राह्मीं च सत्सदसि शासतमत्र विद्याम् ।

संसारजाल-पतिताऽखिलजीवबन्धो!

 त्वां भक्तिधर्मतनयं शरणं प्रपद्ये ॥११॥

(सत्संगिजीवन ५/६६/१२-२२)

Shri Vāsudeva vimalāmruta-dhāma-vāsam - Dhārmik Stotra

1-4002: Shri Shatanand Muni

Shri Vāsudeva vimalāmruta - dhāma - vāsam

 Nārāyaṇam naraka - tāraṇa - nāmadheyam;

Shyāmam sitam dvibhujameva chaturbhujam cha

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 1

Shiksharthamatra nijabhaktimatām narāṇām

 Ekānta-dharmamakhilam parishīlyantam;

Ashṭāng-yoga-kalnāscha mahāvratāni

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 2

Shvāsena sākamanuloma-viloma-vruttyā

 Svāntar bahisch bhagavatyurudhā nijasya;

Pūre gatāgata-jalāmbudhīnopameyam

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 3

Bāhyāntarindriya - gaṇa - shvasanādhīdaīva-

 Vruttyudbhava-sthitilayānapi jāymānān;

Sthītvā tatah sva-mahasā pruthagīkshamāṇam

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 4

Māyāmayākrūtī - tamoshubha-vāsanānām

 Kartum nishedhamurudhā bhagavat-swarūpe;

Nirbijasānkhymata-yogag-yuktibhājam

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 5

Dīvyākrutitva - sumahastva - suvāsanānām

 Samyagvidhim prathayitum cha patau ramāyāha;

Sālambsānkhyapatha-yoga-suyuktibhājam

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 6

Kāmārtta-taskara-naṭa-vyasani-dvishantah

 Svasvārthsiddhimiva chetasi nityameva;

Nārāyaṇam paramayaīv mudā smarantam

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 7

Sādhvi-chakor-shalabhāstimi-kālakantha-

 Kokā nījeshṭavishayeshu yathaīv lagnā;

Mūrtau tathā bhagavatotra mudātilagnam

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 8

Snehāturastvatha bhayātura āmyāvī

 Yadvaṭkshudhāturajanascha vihāya mānam;

Dainyam bhajeyuriha satsu tathā charantam

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 9

Dharmasthītairupagatai bruhatā nījaikyam

 Sevyo Harihi sitamaha sthitadivyamūrti;

Shabdādyarāgibhiriti svamatam vadantam

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 10

Sadgrantha-nitya-pathana-shravaṇādisaktam

 Brāhmīm cha satsadasī shāsatamatra vidyām;

Sansārjāla-patitākhilajīvabandho!

 Tvām Bhakti-Dharma-tanayam sharaṇam prapadye. 11

(Satsangijivan 5/66/12-22)

Kirtan Selection

Category