home share

कीर्तन मुक्तावली

सुन्दर घनश्यामं नयनविरामं मन अभिरामं

सुन्दर-घनश्यामं नयनविरामं मन-अभिरामं दुःखहरम्,

भज धर्मकुमारं भवजलतारं धृत-अवतारं सुखकरम्... ꠶टेक

गलगुम्फितहारं जितरिपुवारं सरयूपारं विप्रवरम्,

कृतभक्तोद्धारं परमोदारं मनुजाकारं धरणीधरम्... १

बटुकतनुवेशं नमित-सुरेशं कुटिलसुकेशं तपःपरम्,

नहि शोणितलेशं अस्थि हि शेषं वर्णिवेशं वनविचरम्... २

हिंसकपशुवासं षड्ऋतुत्रासं अटनपिशाचं घोरतपसम्,

पञ्‍चाशीतिमासं विपिननिवासं धौतनिजाशं द्वन्द्वपरम्... ३

कृतयोगाभ्यासं लोजपुरवासं सरजूदासं शिष्यवरम्,

रामानन्दपार्श्वं किङ्‍कर-आशं सहजानन्दं नामधरम्... ४

धननारीविरक्तं कृत्वा सन्तं ब्रह्मरूपैः स्वां भक्तिधरम्,

अक्षरब्रह्मरूपं पुरुषप्रमुखं धर्मएकान्तं स्थिर-करम्... ५

Sundar Ghanshyāmam nayan-virāmam man-abhirāmam

Sundar-Ghanshyāmam nayan-virāmam man-abhirāmam dukh-haram,

Bhaj Dharma-kumāram bhavjal-tāram dhṛut-avatāram sukh-karam... ṭek

Gal-gumfit-hāram jitaripuvāram Sarayūpāram vipravaram,

Kṛut-bhaktoddhāram paramodāram manujākāram dharaṇīdharam... 1

Baṭuk-tanuvesham namit-suresham kuṭil-sukesham tapahparam,

Nahi shoṇitlesham asthi hi sheṣham varṇivesham van-vicharam... 2

Hinsak-pashuvāsam ṣhaḍ-hrutu-trāsam aṭan-pishācham ghor-tapsam,

Panchāshītimāsam vipin-nivāsam dhautanijāsham dvandva-param... 3

Kṛut-yogābhyāsam Lojpur-vāsam Sarajūdāsam shiṣhyavaram,

Rāmānand-pārshvam kinkar-āsham Sahajānandam nāmdharam... 4

Dhan-nārīviraktam kṛutvā santam brahmarūpaihai svām Bhakti-Dharam,

Akṣharbrahmarūpam Puruṣh-Pramukham dharma-ekāntam sthir-karam... 5

Kirtan Selection

Category