home share

कीर्तन मुक्तावली

विहरति योऽक्षरेऽक्षर पदाक्षर मुक्तपति (भजनाष्टकम्)

2-19009: सद्‍गुरु योगानंद स्वामी

विहरति योऽक्षरेऽक्षर - पदाक्षर - मुक्तपतिः

 पुरुषविधो विधिं विधिहरीश्वरमुख्यबुधाः ।

शिरसि वहन्ति ते समुदितं किल येन मुदा

 हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥१॥

प्रकृतिमया गुणा न च भवन्ति हि यत्र हरौ -

 इति निगमागमा अपि वदन्ति च निर्गुणकम् ।

इति सगुणं गुणैरपि युतं परदिव्यशुभै-

 र्हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥२॥

शमदम - कौशलस्मृति - तपोबल - कान्तिभग-

 श्रुतशुचिसत्यता-स्ववशतार्जव-कीर्तिमुखाः ।

अपरिमिता गुणा ध्रुवतयात्र वसन्ति सदा

 हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥३॥

प्रकृति-पराक्षरे बृहति धामनि मूर्तिधरैर्

 निगमनिजायुधैश्च निजपार्षद-मुख्यगणैः ।

उरु य उपास्यतेऽपि रमया रमणीयतनुर्

 हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥४॥

निखिलभगैश्च योऽक्षरपदे दिवि देवगणै-

 रखिलविभूतिभि र्विभवभूमिरुपास्यत ए ।

रतिपतिदर्पहा - रमणरम्यक - रूपनिधिर्

 हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥५॥

विजितमनोभवा भुवि भजन्ति च यं सततं

 शमदमसाधनैः प्रशमितेन्द्रिय-वाजिरयाः ।

प्रकटित - मानुषाकृतिमिमे मुनिदेवगणा

 हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥६॥

द्विज-वृष-साधुगो-मुनिगणानवितुं भुवि यो

 वृषभवने वृषाद् धृतजनिर्जनको जगताम् ।

प्रकृतिभुवामपि प्रशमितुं यदधर्मकुलं

 हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥७॥

ऋषिभिरभिष्टुतो नृपगणै र्नत-पादतलः

 श्रुतिशिरसां गणैरुदितसूज्ज्वल-कीर्तिरसौ ।

अतिकृतिभिः प्रगीत इति यः कविकोकिलकैर्

 हृदि तमजं भजे भवहरं हरिकृष्णमहम् ॥८॥

Viharati yokṣharekṣhar padākṣhar muktapati (Bhajanāṣhṭakam)

2-19009: Sadguru Yoganand Swami

Viharati yo’kṣhare’kṣhar - padākṣhar - muktapatih

 Puruṣhavidho vidhim vidhiharīshvaramukhyabudhāhā |

Shirasi vahanti te samuditam kil yen mudā

 Hṛudi tamajam bhaje bhavaharam Harikṛuṣhṇamaham ||1||

Prakṛutimayā guṇā na cha bhavanti hi yatra harau -

 Iti nigamāgamā api vadanti cha nirguṇakam |

Iti saguṇam guṇairapi yutam paradivyashubhai-

 Rhṛudi tamajam bhaje bhavaharam Harikṛuṣhṇamaham ||2||

Shamadam - kaushalasmṛuti - tapobal - kāntibhaga-

 Shrutashuchisatyatā-swavashatārjava-kīrtimukhāhā |

Aparimitā guṇā dhruvatayātra vasanti sadā

 Hṛudi tamajam bhaje bhavaharam Harikṛuṣhṇamaham ||3||

Prakṛuti-parākṣhare bṛuhati dhāmani mūrtidharair

 Nigamanijāyudhaishcha nijapārṣhad-mukhyagaṇaihai |

Uru ya upāsyate’pi ramayā ramaṇīyatanur

 Hṛudi tamajam bhaje bhavaharam Harikṛuṣhṇamaham ||4||

Nikhilabhagaishcha yo’kṣharapade divi devagaṇai-

 Rakhilavibhūtibhi rvibhavabhūmirupāsyat e |

Ratipatidarpahā - ramaṇaramyak - rūpanidhir

 Hṛudi tamajam bhaje bhavaharam Harikṛuṣhṇamaham ||5||

Vijitamanobhavā bhuvi bhajanti cha yam satatan

 Shamadamasādhanaihai prashamitendriya-vājirayāhā |

Prakaṭit - mānuṣhākṛutimime munidevagaṇā

 Hṛudi tamajam bhaje bhavaharam Harikṛuṣhṇamaham ||6||

Dvij-vṛuṣh-sādhugo-munigaṇānavitum bhuvi yo

 Vṛuṣhabhavane vṛuṣhād dhṛutajanirjanako jagatām |

Prakṛutibhuvāmapi prashamitum yadadharmakulam

 Hṛudi tamajam bhaje bhavaharam Harikṛuṣhṇamaham ||7||

Hruṣhibhira-bhiṣhṭuto nṛupagaṇai rnata-pādatalah

 Shrutishirasām gaṇairuditasūjjvala-kīrtirasau |

Atikṛutibhihi pragīt iti yah kavikokilakair

 Hṛudi tamajam bhaje bhavaharam Harikṛuṣhṇamaham ||8||

Kirtan Selection

Category