home share

कीर्तन मुक्तावली

मंगळश्लोको

वर्णिवेशरमणीयदर्शनं मन्द-हास-रुचिराननाम्बुजम् ।

पूजितं सुरनरोत्तमैर्मुदा, धर्मनन्दनमहं विचिन्तये ॥१॥

यत्सङ्‍कल्पात्तपति तपनो वाति वातः समिन्धे

वह्नि र्धत्ते धरणिरुदधि र्लङ्‍घते नैव वेलाम् ।

सोऽयं श्रीमान् निखिलजगताम् अन्तरात्मावतीर्णो

धर्मं रक्षन् दिशतु कुशलं स्वामिनारायणो नः ॥२॥

आदौ प्रेमवती-वृषाङ्‍गजननं सन्नैकतीर्थाटनं

दुष्कर्मोपशमं च साधु-शरणं सद्धर्म-संस्थापनम् ।

हिंसावर्जित-भूरियज्ञ-करणं मूर्ति-प्रतिष्ठापनम्

आर्यस्थापनम्अक्षराख्यगमनं सत्सङ्‍गिसज्जीवनम् ॥३॥

वाणी मङ्‍गलरूपिणी च हसितं यस्यास्ति वै मङ्‍गलं

नेत्रे मङ्‍गलदे च दोर्विलसितं नृणां परं मङ्‍गलम् ।

वक्त्रं मङ्‍गलकृच्च पादचलितं यस्याखिलं मङ्‍गलं

सोऽयं मङ्‍गलमूर्तिराशु जगतो नित्यं क्रियान्मङ्‍गलम् ॥४॥

(सत्संगिजीवन १/२२/८५)

श्रीमत्सद्‍गुणशालिनं चिदचिदि व्याप्तं च दिव्याकृतिं

जीवेशाक्षर-मुक्त-कोटि-सुखदं नैकावताराधिपम् ।

ज्ञेयं श्रीपुरुषोत्तमं मुनिवरै र्वेदादिकीर्त्यं विभुं

तम्मूलाक्षरयुक्तमेव सहजानन्दं च वन्दे सदा ॥५॥

वन्दे श्रीपुरुषोत्तमं च परमं धामाक्षरं ज्ञानदं

वन्दे प्रागजीभक्त-मेवमनघं ब्रह्मस्वरूपं मुदा ।

वन्दे यज्ञपुरुषदासचरणं श्रीयोगीराजं तथा

वन्दे श्री प्रमुखं गुणालयगुरुं मोक्षाय भक्त्या सदा ॥६॥

गुणातीतोऽक्षरं ब्रह्म भगवान् पुरुषोत्तमः ।

जनो जानन्निदं सत्यं मुच्यते भव-बन्धनात् ॥७॥

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां

सञ्‍जीवयत्यखिल-शक्ति-धरः स्व-धाम्ना ।

अन्यांश्च हस्त-चरण-श्रवण-त्वगादीन्

प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥८॥

(भागवत ४/९/६)

असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे

सुरतरुवरशाखा लेखिनी पत्रमूर्वी ।

लिखति यदि गृहीत्वा शारदा सर्वकालं

तदपि तव गुणानामीश! पारं न याति ॥९॥

(पुष्पदन्ताचार्य प्रणीत - शिवमहिम्न स्तोत्र - श्लोक ३२)

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं

द्वनद्वातीतं गगन-सदृशं तत्त्वमस्यादि-लक्ष्यम् ।

एकं नित्यं विमलमचलं सर्वधी-साक्षि-भूतं

भावातीतं त्रिगुणरहितं सद्‍गुरुं तं नमानि ॥१०॥

वाणी गुणानुकथने श्रवणौ कथायां

हस्तौ च कर्मसु मनस्तव पादयो र्नः ।

श्रुत्यां शिरस्तव निवास-जगत्-प्रणामे

दृष्टिंः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥११॥

(भागवत - १०/१०/३८)

बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं

बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् ।

रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दै

र्वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ॥१२॥

(भागवत - १०/२१/०५)

करारविन्देन पदारविन्दं, मुखारविन्दे विनिवेशयन्तम् ।

वटस्य पत्रस्य पुटे शयानं, बालं मुकुन्दं मनसा स्मरामि ॥१३॥

गुरु र्ब्रह्मा गुरुर्विष्णु, र्गुरु र्देवो महेश्वरः ।

गुरुः साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः ॥१४॥

सर्वेऽत्र सुखिनः सन्तु, सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखमाप्नुयात् ॥१५॥

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै

र्वेदैः साङ्‍गपदक्रमोपनिषदै र्गायन्ति यं सामगाः ।

ध्यानावस्थित-तद्‍गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥१६॥

कायेन वाचा मनसेन्द्रियैर्वा

बुद्ध्‌यात्मना वा प्रकृतेः स्वभावात् ।

करोमि यद् यत् सकलं परस्मै

नारायणायेति समर्पयामि ॥१७॥

हरिः ॐ दृते दृगूँहमा मित्रस्य मा चक्षुषा, सर्वाणि भूतानि समीक्षन्ताम् ।

  मित्रस्याहञ्‍चक्षुषा सर्वाणि भुतानि समीक्षे ।

  मित्रस्य चक्षुषा समीक्षामहे ॥

भाग्योदयेन बहुजन्मसमर्जितेन

 सत्सङ्‍गमञ्‍च लभते पुरुषो यदा वै ।

अज्ञान-हेतु-कृतमोहमदान्धकार-

 नाशं विधाय हि तदोदयते विवेकः ॥

Mangaḷ Shloko

• Varṇīvesharamaṇiyadarshanam

 mand-hās-ruchirānanāmbujam;

 Pūjitam suranarottamairmudā,

 dharmanandanamaham vichintaye.

• Yatsankalpātapati tapano vāti vātah samindhe

 Vahnir dhatte dharaṇirudadhir langhate naiva velām;

 So’yam Shrīmān nikhilajagatām antarātmāvatirṇo

 Dharmam rakshan dishatu kushalam

 Swāminārāyaṇo naha.

• Ādau Premavatī-Vrushāngjananam sannaikatirthāṭanam

 Dushkarmopashamam cha sādhu-sharaṇam

 saddharma-sansthāpanam;

 Hinsāvarjīta-bhuriyagna-karanam

 mūrti-pratishṭhāpanam

 Āryasthāpanamaksharākhyagamanam

 satsangisajjīvanam.

• Vāṇī mangalrūpiṇī cha hasitam yasyāsti vai mangalam

 Netre mangalade cha dorvilasitam nruṇām

 param mangalam;

 Vaktram mangalakruchcha pādachalitam

 yasyākhilam mangalam

 So’yam mangalamūrtirāshu jagato

 nityam kriyānmangalam.

• Shrīmatsadguṇashālinam chidachidi

 vyāptam cha dīvyākrūṭim

 Jīveshākshara-mukta-koṭi-sukhadam

 naikāvatārādhipam;

 Gneyam Shrīpurushottamam munivarair

 vedādikīrtyam vibhum

 Tammūlāksharayuktameva

 Sahajānandam cha vande sadā.

• Vande Shrīpurushottamam cha paramam

 dhāmāksharam gnāndam

 Vande Prāgajibhakta-mevamanagham

 brahmaswarūpam mudā;

 Vande Yagnapurushadāsacharaṇam

 Shrī Yogirājam tathā

 Vande Shrī Pramukham guṇālayagurum

 mokshāya bhaktyā sadā.

• Guṇātītoksharam brahma Bhagawān Purushottamaha;

 Jano jānannidam satyam muchyate bhava-bandhanāt

• Yontah pravīshya mama vāchamimām prasuptām

 Sanjīvayatyakhila-shakti-dharah sva-dhāmnā;

 Anyānscha hasta-charaṇa-shravaṇa-tvagādīn

 Prāṇānnamo bhagavate purushāya tubhyam.

• Asitgirisamam syāt kajjalam sindhupātre

 Surataruvarashākhā lekhinī patramūrvī;

 likhati yadi gruhītvā shāradā sarvakālam

 Tadapi tav guṇānāmīsh! Pāram na yāti.

• Brahmānandam paramsukhdam kevalam gnānamūrtim

 Dvandvātitam gagana-sadrusham tattvamasyādi-lakshyam;

 Ekam nityam vimalamachalam sarvadhī-sākshi-bhutam

 Bhāvātītam triguṇarahītam sadgurum tam namāmi.

• Vāṇī guṇānukathane shravaṇau kathāyām

 Hastau cha karmasu manastava pādayor nah;

 Shrutyām shirastava nīvāsa-jagat-praṇāme

 Drashṭim satām darshanestu bhavattanūnām.

• Barhāpīndam Naṭvaravapuh karṇayo karṇikāram

 Bibhrad vāsah kanakakapisham vaijayantim cha mālām;

 Randhrān veṇoradharasudhayā pūrayan gopavrundai

 Vrundāranyam svpadaramaṇam prāvishad gītakirti.

• Karārvinden padārvindam,

 Mukhārvinde vinīveshayantam;

 Vaṭasya paṭrasya puṭe shayānam,

 Bālam Mukundam manasā smarāmī.

• Gurur Brahmā gurur Vishṇu, gurur devo Maheshvaraha

 Gurur sākshāt Parambrahma, tasmai Shrī-gūrave namaha.

• Sarvetra sukhīnah santu, sarve santu nīrāmayā;

 Sarve bhadrāṇi pashyantu, mā kaschid dukhamāpnuyāt.

• Yam Brahmā varuṇendrarudramarut

 stunvanti divyai stavai

 Vedai sāngapadakramopanishadai gāyanti yam sāmagā;

 Dhyānāvasthita-tadgaten manasā pashyanti yam yogīno

 Yasyāntam na vidu surāsuragaṇā devāy tasmai namaha.

• Kāyena vāchā manasendriyaivā

 Buddhyātmanā vā prakrute svabhāvāt;

 Karomi yad yat sakalam parasmai

 Nārāyaṇāyeti samarpayāmī.

• Hari aum drute druguhamā mītrasya mā chakshukhā,

 sarvāṇi bhutāni samīkshantām;

 Mitrasyāhangchakshukhā sarvāṇi bhutāni samīkshe;

 Mitrasya chakshukhā samīkshāmahe.

• Bhāgyodayena bahujanmasamarjitena

 Satsangamancha labhate purusho yadā vai;

 Agnāna-hetu-krutamohamadāndhakāra-

 Nāsham vidhāya hī tadodayate vivekaha.

Kirtan Selection

Category