home share

कीर्तन मुक्तावली

पंचभूत द्वारा अक्षरधाम वंदना

2-14017: साधु अक्षरजीवनदास

अक्षरधाम पृथवी वंदते ।

अक्षरधाम जलं वंदते ।

अक्षरधाम अग्नीर् वंदते ।

अक्षरधाम वायुर् वंदते ।

अक्षरधाम नभो वंदते ।

 

हरिः ॐ द्यौः शान्तिरन्तरिक्षगूँ शान्तिः पृथिवी, शान्तिरापः शान्ति रोषधयः शान्तिः ।

वनस्पतयः शान्ति र्विश्वे देवाः, शान्ति र्ब्रह्म शान्तिः सर्वगूँ, शान्तिः शान्तिरेव शान्तिः सामा, शान्तिरेधि ॥

विश्वानि देव! सवित र्दुरितानि परासुव ।

जद्‍भद्रन्तन्नऽ आसुव ॥

ॐ शांतिः शांतिः शांतिः ॥

Panch-bhūt dvārā Akṣhardhām vandanā

2-14017: Sadhu Aksharjivandas

Akṣhardhāma pṛuthavī vandate |

Akṣhardhāma jalam vandate |

Akṣhardhāma agnīr vandate |

Akṣhardhāma vāyur vandate |

Akṣhardhāma nabho vandate |

 

Harihi aum dyauhau shāntirantarikṣhagū shāntihi pṛuthivī, shāntirāpah shānti roṣhadhayah shāntihi |

Vanaspatayah shānti rvishve devāh, shānti rbrahma shāntihi sarvagū, shāntihi shāntirev shāntihi sāmā, shāntiredhi ||

Vishvāni deva! savit rduritāni parāsuv |

Jad‍bhadrantanna’ āsuv ||

Aum shāntihi shāntihi shāntihi ||

Kirtan Selection

Category