home share

कीर्तन मुक्तावली

अति मनोहरं सर्व सुन्दरं (श्रीहरिप्रार्थना स्तोत्रम्)

2-19005: सद्‍गुरु शतानंद मुनि

अति - मनोहरं सर्व - सुन्दरं

 तिलकलक्षणं चंचलेक्षणम् ।

विबुधवन्दितं स्वामिनाथ ते

 वपुरिहास्तु नो नित्यदर्शने ॥१॥

मदन - मोहनं प्रेम - दोहनं

 नयनगोचरं भक्तसंचरम् ।

भुवि सुदुर्लभं स्वामिनाथ ते

 वपुरिहास्तु नो नित्यदर्शने ॥२॥

निजजनैः सदा वांच्छितं हृदा

 परसुखावहं हृत्तमोपहम् ।

परम - मंगलं स्वामिनाथ ते

 वपुरिहास्तु नो नित्यदर्शने ॥३॥

हृदय - रोचनं बद्ध - मोचनं

 विगतशोचनं दीर्घलोचनम् ।

मृदु - सिताम्बरं स्वामिनाथ ते

 वपुरिहास्तु नो नित्यदर्शने ॥४॥

मधुर - भाषणं पुष्प - भूषणं

 विजितदूषणं शोकशोषणम् ।

प्रहसदाननं स्वामिनाथ ते

 वपुरिहास्तु नो नित्यदर्शने ॥५॥

कुसुम - शेखरं कोमलान्तरं

 सदय - दर्शनं दुःखकर्शनम् ।

विधिहरार्चितं स्वामिनाथ ते

 वपुरिहास्तु नो नित्यदर्शने ॥६॥

परम - पावनं लोक - भावनं

 कुटिल - कुन्तलं पुष्पकुंडलम् ।

भवभयापहं स्वामिनाथ ते

 वपुरिहास्तु नो नित्यदर्शने ॥७॥

सकलसिद्धिभिः सर्वॠद्धिभिः

 श्रितपदं सदा योगिभिर्मुदा ।

तदिदमेव हि स्वामिनाथ ते

 वपुरिहास्तु नो नित्यदर्शने ॥८॥

तव निवासतो दुर्गपत्तनं

 जयति भूतले सर्वतोऽधिकम् ।

भवदुपाश्रयात् मुक्तिरत्र यद्

 वसति सर्वदान्यत्रदुर्लभा ॥९॥

कुपथ - दुर्वनाद् घोरयौवनाद्

 रसनवृश्चिकात् लोभलुब्धकात् ।

बहुतरापदो भूरि सम्पदो

 मुहुरिह त्वया रक्षिता वयम् ॥१०॥

प्रबल - संशयाद् दुष्टसंश्रयान्

 मदबिलेशयात् कुत्सिताशयात् ।

स्मरसरीसृपान् मानकोणपान्

 मुनिपते वयं रक्षिता स्त्वया ॥११॥

अशुभ - भावतः क्रोधदावतो

 मृतिजनुर्भयात् पापदुर्नयात् ।

मधुमहाविषात् सर्वथामिषाद्

 यतिपते वयं रक्षिता स्त्वया ॥१२॥

विषयवारिधे स्तारिता यथा

 करुणया वयं भूरिशस्तथा ।

तवपदाम्बुजा - सक्तिविघ्नतः

 सततमेव नः पातुमर्हसि ॥१३॥

क्वचन मानसं त्वत्पदाम्बुजाद्

 व्रजतु मान्यतो नाथ नः सदा ।

इति वयं मुहुः प्रार्थयामहे

 निजजनप्रियं त्वामधीश्वरम् ॥१४॥

Ati manoharam sarva sundaram (Shrī Hari Prārthanā stotram)

2-19005: Sadguru Shatanand Muni

Ati - manoharam sarva - sundaram

 Tilak-lakṣhaṇam chanchalekṣhaṇam |

Vibudha-vanditam Swāmināth te

 Vapurihāstu no nityadarshane ||1||

Madan - mohanam prem - dohanam

 Nayan-gocharam bhakta-sancharam |

Bhuvi sudurlabham Swāmināth te

 Vapurihāstu no nityadarshane ||2||

Nij-janaih sadā vānchchhitam hṛudā

 Para-sukhāvaham hṛuttamopaham |

Param - mangalam Swāmināth te

 Vapurihāstu no nityadarshane ||3||

Hṛudaya - rochanam baddha - mochanam

 Vigata-shochanam dīrgha-lochanam |

Mṛudu - sitāmbaram Swāmināth te

 Vapurihāstu no nityadarshane ||4||

Madhur - bhāṣhaṇam puṣhpa - bhūṣhaṇam

 Vijita-dūṣhaṇam shok-shoṣhaṇam |

Prahas-dānanam Swāmināth te

 Vapurihāstu no nityadarshane ||5||

Kusum - shekharam komalāntaram

 Sadaya - darshanam dukh-karshanam |

Vidhiha-rārchitam Swāmināth te

 Vapurihāstu no nityadarshane ||6||

Param - pāvanam lok - bhāvanam

 Kuṭil - kuntalam puṣhpa-kunḍalam |

Bhavabhayāpaham Swāmināth te

 Vapurihāstu no nityadarshane ||7||

Sakal-siddhibhihi sarva-ṛuddhibhihi

 Shritapadam sadā yogibhirmudā |

Tadidamev hi Swāmināth te

 Vapurihāstu no nityadarshane ||8||

Tav nivāsato durgapattanam

 Jayati bhūtale sarvato’dhikam |

Bhavadupāshrayāt muktiratra yad

 Vasati sarva-dānyatra-durlabhā ||9||

Kupath - durvanād ghorayauvanād

 Rasana-vṛushchikāt lobh-lubdhakāt |

Bahutarāpado bhūri sampado

 Muhurih tvayā rakṣhitā vayam ||10||

Prabal - sanshayād duṣhṭa-sanshrayān

 Madabileshayāt kutsitāshayāt |

Smarasarīsṛupān mānakoṇapān

 Munipate vayam rakṣhitā stvayā ||11||

Ashubh - bhāvatah krodhadāvato

 Mṛutijanurbhayāt pāpadurnayāt |

Madhumahāviṣhāt sarvathāmiṣhād

 Yatipate vayam rakṣhitā stvayā ||12||

Viṣhayavāridhe stāritā yathā

 Karuṇayā vayam bhūrishastathā |

Tavapadāmbujā - saktivighnatah

 Satatamev nah pātumarhasi ||13||

Kvachan mānasam tvatpadāmbujād

 Vrajatu mānyato nāth nah sadā |

Iti vayam muhuhu prārthayāmahe

 Nijajanapriyam tvāmadhīshvaram ||14||

Kirtan Selection

Category