home share

कीर्तन मुक्तावली

सितसान्द्र सद्‍वसनालिनं... (श्रीधर्मनन्दन स्तोत्रम्)

2-19003: अचिंत्यानंद ब्रह्मचारी

सितसान्द्र - सद्‍वसनालिनं वरमाल्यमंजुलमालिनं

 चलितालिनं पृथुमालिनं नवपुष्पभूषणशालिनम् ।

वृषपालिनं श्रितलालिनं जपमालिका-परिचालिनं

 प्रणमामि धर्मसुतं हरिं शुभकारि-सद्‍गुणमालिनम् ॥१॥

मलजालभृत् - कलिकंडनं जनमित्र - सज्जनमंडनं

 स्मरतंडनं मदभंडनं कृतदुष्टमानव - दंडनम् ।

जित - चंडनं स्मयकंडनं कृतभूरि - दुर्मतखंडनं

 प्रणमामि धर्मसुतं हरिं शुभकारि-सद्‍गुणमालिनम् ॥२॥

वृषवैरि - दर्पविदारिणं श्रितजात - संसृतिहारिणं

 अवतारिणं शुभकारिणं मणिहेम-भूषणधारिणम् ।

जनभन्दनं मुनिवन्दनं परिचर्चितोत्तमचन्दनं

 प्रणमामि धर्मसुतं हरिं शुभकारि-सद्‍गुणमालिनम् ॥३॥

जितदोषणं श्रिततोषणं कृतधर्मवंश - विपोषणं

 क्षतरोषणं श्रुतजोषणं निजभक्त-मानसपोषणम् ।

जनबोधनं मतिशोधनं प्रियनम्र - शान्त - तपोधनं

 प्रणमामि धर्मसुतं हरिं शुभकारि-सद्‍गुणमालिनम् ॥४॥

हृतभक्ति - मज्जनवासनं शतकोटिभाकस्करभासनं

 जनशासनं गरुडासनं स्वनुरक्तभक्त - सभासनम् ।

हृतशोचनं घनरोचनं कृतबद्धजीव - विमोचनं

 प्रणमामि धर्मसुतं हरिं शुभकारि-सद्‍गुणमालिनम् ॥५॥

भुवनोद्‍भवादिविधायिनं भवहारि-सद्‍गुणनायिनं

 अनपायिनं सुखदायिनं हितकारि-सज्जनयायिनम् ।

जनपावनं स्वजनावनं शुभधर्मभक्ति - विभावनं

 प्रणमामि धर्मसुतं हरिं शुभकारि-सद्‍गुणमालिनम् ॥६॥

निजभक्त - पद्मविकाशिनं दुरतिक्रमार्ति-विनाशिनं

 स्वविलासिनं मतिदाशिनं प्रियदंभहीन-निराशिनम् ।

क्षतखेदनं शुभवेदनं यमदूत - भीतिविभेदनं

 प्रणमामि धर्मसुतं हरिं शुभकारि-सद्‍गुणमालिनम् ॥७॥

असुरांश देशिकगंजनं श्रितवृन्द - मानस - मंजनं

 निजरंजनं भवभंजनं गुणनीरराशि - निरंजनम् ।

मुनिमाननं प्रियकाननं नवपद्मचन्द्र - वराननं

 प्रणमामि धर्मसुतं हरिं शुभकारि-सद्‍गुणमालिनम् ॥८॥

नृपदेवमुक्त - सभाजितं श्रुतिशास्त्रवेदि-सभाजितं

 सकलाजितं सुजनाजितं गुणभाजिवाजि-निराजितम् ।

श्रितनोदनं मुनिमोदनं दलितक्षमा-खिलतोदनं

 प्रणमामि धर्मसुतं हरिं शुभकारि-सद्‍गुणमालिनम् ॥९॥

Sitasāndra sadvasanālinam... (Shrī Dharmanandan stotram)

2-19003: Achintyanand Brahmachari

Sitasāndra - sadvasanālinam varamālyamanjulamālinam

 Chalitālinam pṛuthumālinam navapuṣhpabhūṣhaṇashālinam |

Vṛuṣhapālinam shritalālinam japamālikā-parichālinam

 Praṇamāmi Dharmasutam Harim shubhakāri-sadguṇamālinam ||1||

Malajālabhṛut - kalikanḍanam janamitra - sajjanamanḍanam

 Smaratanḍanam madabhanḍanam kṛutaduṣhṭamānav - danḍanam |

Jit - chanḍanam smayakanḍanam kṛutabhūri - durmatakhanḍanam

 Praṇamāmi Dharmasutam Harim shubhakāri-sadguṇamālinam ||2||

Vṛuṣhavairi - darpavidāriṇam shritajāt - sansṛutihāriṇam

 Avatāriṇam shubhakāriṇam maṇihema-bhūṣhaṇadhāriṇam |

Janabhandanam munivandanam paricharchitottamachandanam

 Praṇamāmi Dharmasutam Harim shubhakāri-sadguṇamālinam ||3||

Jitadoṣhaṇam shritatoṣhaṇam kṛutadharmavansha - vipoṣhaṇam

 Kṣhataroṣhaṇam shrutajoṣhaṇam nijabhakta-mānasapoṣhaṇam |

Janabodhanam matishodhanam priyanamra - shānta - tapodhanam

 Praṇamāmi Dharmasutam Harim shubhakāri-sadguṇamālinam ||4||

Hṛutabhakti - majjanavāsanam shatakoṭibhākaskarabhāsanam

 Janashāsanam garuḍāsanam swanuraktabhakta - sabhāsanam |

Hṛutashochanam ghanarochanam kṛutabaddhajīv - vimochanam

 Praṇamāmi Dharmasutam Harim shubhakāri-sadguṇamālinam ||5||

Bhuvanod‍bhavādividhāyinam bhavahāri-sadguṇanāyinam

 Anapāyinam sukhadāyinam hitakāri-sajjanayāyinam |

Janapāvanam swajanāvanam shubhadharmabhakti - vibhāvanam

 Praṇamāmi Dharmasutam Harim shubhakāri-sadguṇamālinam ||6||

Nijabhakta - padmavikāshinam duratikramārti-vināshinam

 Swavilāsinam matidāshinam priyadanbhahīna-nirāshinam |

Kṣhatakhedanam shubhavedanam yamadūt - bhītivibhedanam

 Praṇamāmi Dharmasutam Harim shubhakāri-sadguṇamālinam ||7||

Asurānsha deshikaganjanam shritavṛunda - mānas - manjanam

 Nijaranjanam bhavabhanjanam guṇanīrarāshi - niranjanam |

Munimānanam priyakānanam navapadmachandra - varānanam

 Praṇamāmi Dharmasutam Harim shubhakāri-sadguṇamālinam ||8||

Nṛupadevamukta - sabhājitam shrutishāstravedi-sabhājitam

 Sakalājitam sujanājitam guṇabhājivāji-nirājitam |

Shritanodanam munimodanam dalitakṣhamā-khilatodanam

 Praṇamāmi Dharmasutam Harim shubhakāri-sadguṇamālinam ||9||

Kirtan Selection

Category