home share

कीर्तन मुक्तावली

भज गोविन्द स्तोत्र

1-4008: श्रीशंकराचार्य

भज गोविन्दं भज गोविन्दं, गोविन्दं भज मूढमते ।

सम्प्राप्ते सन्निहिते काले, नहि नहि रक्षति डुकृञ्करणे ॥१॥

मूढ जहीहि धनागमतृष्णां, कुरु सद्‍बुद्धिं मनसि वितृष्णाम् ।

यल्लभसे निजकर्मोपात्तं, वित्तं तेन विनोदय चित्तम् ॥२॥

यावद्-वित्तोपार्जन-सक्तस्तावन्-निज-परिवारो रक्तः ।

पश्चाज्जीवति जर्जरदेहे, वार्तां कोऽपि न पृच्छति गेहे ॥३॥

मा कुरु धनजनयौवनगर्वं, हरति निमेषात् कालः सर्वम् ।

मायामयमिदं अखिलं हित्वा, ब्रह्मपदं त्वं प्रविश विदित्वा ॥४॥

सुर-मन्दिर-तरुमूल-निवासः, शय्या भूतलम् अजिनं वासः ।

सर्वपरिग्रहभोगत्यागः, कस्य सुखं न करोति विरागः ॥५॥

पुनरपि जननं पुनरपि मरणं, पुनरपि जननीजठरे शयनम् ।

ईह संसारे बहुदुस्तारे, कृपयाऽपारे पाहि मुरारे ॥६॥

गुरुचरणाम्बुज-निर्भर-भक्तः, संसाराद-चिराद् भवमुक्तः ।

सेन्द्रिय-मानस-नियमादेवं, द्रक्ष्यसि निजं हृदयस्थं देवम् ॥७॥

गेयं गीतानाम-सहस्रं, ध्येयं श्रीपतिरूपम् अजस्रम् ।

नेयं सज्जन-सङ्‍गे चित्तं, देयं दीनजनाय च वित्तम् ॥८॥

भगवद्‍गीता किञ्‍चिदधीता, गङ्‍गाजल-लवकणिका पीता ।

सकृदपि येन मुरारि-समर्चा, तस्य यमः किं कुरुते चर्चाम् ॥९॥

तस्य यमेन न क्रियते चर्चा

Bhaj Govinda Stotra

1-4008: Shri Shankaracharya

Bhaja Govindam bhaja Govindam,

 Govindam bhaja mūḍhamate;

Samprāpte sannihiṭe kāḷe,

 Nahi nahi rakshati dukrunkaraṇe. 1

Mūdha jahīhi dhanāgamatrushṇām,

 Kuru sadbuddhim manasi vitrushṇām;

Yallabhase nijkarmopāttam,

 Vittam tena vinodaya chittam. 2

Yāvad-vittopārjana-saktastāvannij-

 parivāro raktaha;

Paschājjīvati jarjardehe,

 Vārtām kopi na pruchchhati gehe. 3

Mā kuru dhanajanyauvanagarvam,

 Harati nimeshāt kālah sarvam;

Māyāmaymidam akhilam hitvā,

 Brahmapadam tvam pravisha viditvā. 4

Sura-mandira-tarumūla-nivāsah,

 Shayyā bhutalam ajinam vāsah;

Sarvaparigrahabhogatyāgaha,

 Kasya sukham na karoti vīrāgaha. 5

Punarapi jananam punarapi maraṇam,

 Punarapi jananijaṭhare shayanam;

Īh sansāre bahudustāre,

 Krūpayāpāre pāhi mūrāre. 6

Gurucharaṇāmbuja-nirbhara-bhaktaha,

 Sansārāda-chirād bhavamuktaha;

Sendriya-mānasa-niyamādevam,

 Drakshyasī nijam hradaystham devam. 7

Geyam gītānām-sahasram,

 Dhyeyam Shrīpatirūpam ajasram;

Neyam sajjana-sange chittam,

 Deyam dīnjanāya cha vittām. 8

Bhagavadgītā kinchidadhītā,

 Gangājal-lavakaṇikā pīta;

Sakrudapi yena Murāri-samarchā,

 Tasya yamah kim kurute charchām. 9

Kirtan Selection

Category