home share

कीर्तन मुक्तावली

शरीरं सुरूपं सदा रोगमुक्तं - गुरुस्तोत्र

1-4005: श्रीशंकराचार्य

शरीरं सुरूपं सदा रोगमुक्तं

 यशश्चारु चित्रं धनं मेरुतुल्यम् ।

गुरोरङ्‌ध्रिपद्मे मनश्चेन्न लग्नं

 ततः किं ततः किं ततः किं ततः किम् ॥१॥

षडङ्‍गादिवेदो मुखे शास्त्रविद्या

 कवित्वादि गद्यं सुपद्यं करोति ।

गुरोरङ्‌ध्रिपद्मे मनश्चेन्न लग्नं

 ततः किं ततः किं ततः किं ततः किम् ॥२॥

कलत्रं धनं पुत्रपौत्रादि सौख्यं

 गृहं बान्धवाः सर्वमेतद्धिजातम् ।

गुरोरङ्‌ध्रिपद्मे मनश्चेन्न लग्नं

 ततः किं ततः किं ततः किं ततः किम् ॥३॥

विदेशेषु मान्यः स्वदेशेषु धन्यः

 सदाचारवृत्तेषु मत्तो न चान्याः ।

गुरोरङ्‌ध्रिपद्मे मनश्चेन्न लग्नं

 ततः किं ततः किं ततः किं ततः किम् ॥४॥

Sharīram surupam sadā rogamuktam - Guru Stotra

1-4005: Shri Shankaracharya

Sharīram surupam sadā rogamuktam

 Yashaschāru chitram dhanam merutulyam;

Gurorangripadme manschenna lagnam

 Tataha kim tataha kim tataha kim tataha kim. 1

Shadangādivedo mukhe shāstravīdyā

 Kavitvādi gadyam supadyam karoti;

Gurorangripadme manschenna lagnam

 Tataha kim tataha kim tataha kim tataha kim. 2

Kalatram dhanam putrapautrādi saukhyam

 Gruham bāndhavāhā sarvametadhijātam;

Gurorangripadme manschenna lagnam

 Tataha kim tataha kim tataha kim tataha kim. 3

Videsheshu mānyah svadesheshu dhanyah

 Sadāchārvrutteshu matto na chānyah;

Gurorangripadme manschenna lagnam

 Tataha kim tataha kim tataha kim tataha kim. 4

Kirtan Selection

Category