home share

कीर्तन मुक्तावली

अधरं मधुरं वदनं मधुरं - मधुराष्टक

1-4006: श्रीवल्लभाचार्य

अधरं मधुरं, वदनं मधुरं, नयनं मधुरं, हसितं मधुरम् ।

हृदयं मधुरं, गमनं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥१॥

वचनं मधुरं, चरितं मधुरं, वसनं मधुरं, वलितं मधुरम् ।

चलितं मधुरं, भ्रमितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥२॥

वेणु र्मधुरो, रेणु र्मधुरः, पाणि र्मधुरः, पादौ मधुरौ ।

नृत्यं मधुरं, सख्यं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥३॥

गीतं मधुरं, प्रीतं मधुरं, भुक्तं मधुरं, सुप्तं मधुरम् ।

रूपं मधुरं, तिलकं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥४॥

करणं मधुरं, तरणं मधुरं, हरणं मधुरं, रमणं मधुरम् ।

वमितं मधुरं, शमितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥५॥

गुञ्‍जा मधुरा, माला मधुरा, यमुना मधुरा, वीचि र्मधुरा ।

सलिलं मधुरं, कमलं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥६॥

गोपी मधुरा, लीला मधुरा, युक्तं मधुरं, मुक्तं मधुरम् ।

दृष्टं मधुरं, शिष्टं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥७॥

गोपा मधुरा, गावो मधुरा, यष्टि र्मधुरा, सृष्टि र्मधुरा ।

दलितं मधुरं, फलितं मधुरं, मधुराधिपतेरखिलं मधुरम् ॥८॥

Adharam madhuram vadanam madhuram - Madhurāṣhṭak

1-4006: Shri Vallabhacharya

Adharam madhuram, vadanam madhuram,

 Nayanam madhuram, hasitam madhuram;

Hradayam madhuram, gamanam madhuram,

 Madhurādhipaterakhilam madhuram. 1

Vachanam madhuram, charitam madhuram,

 Vasanam madhuram, valitam madhuram;

Chalitam madhuram, bhramitam madhuram,

 Madhurādhipaterakhilam madhuram. 2

Veṇur madhuro, reṇur madhurah,

 Pāṇir madhurah, pādau madhurau;

Nrutyam madhuram, sakhyam madhuram,

 Madhurādhipaterakhilam madhuram. 3

Gītam madhuram, prītam madhuram,

 Bhuktam madhuram, suptam madhuram;

Rūpam madhuram, tilakam madhuram,

 Madhurādhipaterakhilam madhuram. 4

Karaṇam madhuram, taraṇam madhuram,

 Haraṇam madhuram, ramaṇam madhuram;

Vamītam madhuram, shamītam madhuram,

 Madhurādhipaterakhilam madhuram. 5

Gunjā madhurā, mālā madhurā,

 Yamunā madhurā, vīchir madhurā;

Salilam madhuram, kamalam madhuram,

 Madhurādhipaterakhilam madhuram. 6

Gopī madhurā, līlā madhurā,

 Yuktam madhuram, muktam madhuram;

Drashṭam madhuram, shishṭam madhuram,

 Madhurādhipaterakhilam madhuram. 7

Gopā madhurā, gāvo madhurā,

 Yashṭi madhurā, srushṭir madhurā;

Dalitam madhuram, falitam madhuram,

 Madhurādhipaterakhilam madhuram. 8

Kirtan Selection

Category