कीर्तन मुक्तावली
वंदे भारत मातरं अक्षरधाम सनातनं
2-14014: साधु अक्षरजीवनदास
वंदे श्री पुरुषोत्तमं च परमं धामाक्षरं ज्ञानदं
वंदे प्रागजी भक्तमेव मनघं ब्रह्मस्वरूपं मुदा
वंदे यज्ञपुरुषदास चरणं श्री योगीराजं तथा
वंदे श्री प्रमुखं गुणालय गुरुं मोक्षाय भक्त्या सदा.
सुखदं शुभदं वरदं यशदं भारत मातरं, वंदे मातरम्,
वंदे भारत मातरं...
भारत की ईस पुन्य भूमि पर,
शस्य श्यामला देव भूमि पर अक्षरधाम सनातनं... वंदे भारत मातरं
वंदे भारत मातरं अक्षरधाम सनातनं... ०
अक्षरधाममें अभिनव दर्शन भारत वर्ष विशाल का,
दुर्लभं भारते जन्म अक्षरं धाम दर्शनं,
संस्कृति विश्व धारा च दिव्य दे यत्र शाश्वति.
अक्षरधाममें अभिनव दर्शन भारत वर्ष विशाल का,
आर्यों की संस्कृति यहां जीवीत मुखरित मौन त्रिकाल का,
युग युग का इतिहास सहे जे सत्चिद आनंद दायकं... वंदे. ०१
भक्ति ज्ञान और नीति अहिंसा लिये शांति संदेश,
प्रकट हुए श्री स्वामिनारायण जागृत करने देश,
संग हो गमन संगच्छध्वम् । एक हो वचन संवदध्वम् ।
समान मन हो समान चिंतन समानं मनः सत्चित्तमेषां,
हृदय एक हो मंत्र एक हो राष्ट्र भावनामय विवेक हो,
वेदों के ईस भेद को जाने, वसुधा ऐव कुटुंबकम्... वंदे. ०२
अक्षरधाम अक्षरधाम सब से प्यारा अक्षरधाम,
भारत भूमि पे दिव्य सितारा अक्षरधाम,
निर्मित प्रमुख स्वामीजीके द्वारा अक्षरधाम,
ये हमारा अक्षरधाम ये तुम्हारा अक्षरधाम,
हो जीवन रचना धारा है,
सकल विश्व में न्यारा है,
वैदिक मूल्य उजागर है परम शांति का सागर है,
ईंद्रप्रस्थ में प्रमुख स्वामीने आज किया लोकार्पणम्... वंदे. ०३
Vande Bhārat mātaram Akṣhardhām sanātanam
2-14014: Sadhu Aksharjivandas
Vande Shrī Puruṣhottamam cha paramam Dhāmākṣharam gnānadam
Vande Prāgajī Bhaktamev managham Brahmaswarūpam mudā
Vande Yagnapuruṣhadās charaṇam Shrī Yogīrājam tathā
Vande Shrī Pramukham guṇālay gurum mokṣhāy bhaktyā sadā.
Sukhadam shubhadam varadam yashadam Bhārat mātaram, vande mātaram,
Vande Bhārat mātaram...
Bhārat kī īs punya bhūmi par,
Shasya shyāmalā dev bhūmi par Akṣhardhām sanātanam... Vande Bhārat mātaram
Vande Bhārat mātaram Akṣhardhām sanātanam...
Akṣhardhāmme abhinav darshan Bhārat varṣh vishāl kā,
Durlabham Bhārate janma Akṣharam-dhām darshanam,
Sanskṛuti vishva dhārā cha divya de yatra shāshvati.
Akṣhardhāmme abhinav darshan Bhārat varṣha vishāl kā,
Āryo kī sanskṛuti yahā jīvīt mukharit maun trikāl kā,
Yug yug kā itihās sahe je satchid ānand dāyakam... Vande. 1
Bhakti gnān aur nīti ahinsā liye shānti sandesh,
Prakaṭ hue Shrī Swāminārāyaṇ jāgṛut karane desh,
Sang ho gaman sangachchhadhvam | Ek ho vachan sanvadadhvam |
Samān man ho samān chintan samānam manah satchittameṣhām,
Hṛuday ek ho mantra ek ho rāṣhṭra bhāvanāmay vivek ho,
Vedo ke īs bhed ko jāne, vasudhā aiv kuṭumbakam... Vande. 2
Akṣhardhām Akṣhardhām sab se pyārā Akṣhardhām,
Bhārat bhūmi pe divya sitārā Akṣhardhām,
Nirmit Pramukh Swāmījīke dvārā Akṣhardhām,
Ye hamārā Akṣhardhām ye tumhārā Akṣhardhām,
Ho jīvan rachanā dhārā hai,
Sakal vishva me nyārā hai,
Vaidik mūlya ujāgar hai, param shānti kā sāgar hai,
Īndraprastha me Pramukh Swāmīne āj kiyā lokārpaṇam... Vande. 3