home share

कीर्तन मुक्तावली

अनेकेभ्यः सद्‍भ्यो विमलहरिविज्ञानरसदं

अनेकेभ्यः सद्‍भ्यो विमलहरिविज्ञानरसदं

भुवि ब्रह्मीं विद्यां हरिवचनरूपां च ददतम् ॥

हरिध्यानासक्तं शुभगुणमनाद्यक्षरमहं

गुणातीतानन्दं सकलगुरुमीडे मुनिवरम् ॥६॥

स्वरूपे तो पोते त्रिगुणपरवृत्ति धरी रहे,

करे वातो एवी सुणी कदी नहीं संशय रहे;

जुओ जीती जेणे मनमथ अमर्षादिक चमू,

गुणातीतानंदं सकळ गुणकंदं नमुं नमुं ॥७॥

मने सतसंगीना नियम शुभ आपी सुखी कर्यो,

दया आणी वाणी वदी शुभ वळी संशय हर्यो;

कर्यो एवो जेवो वृषकुळपतिने मन गमुं;

गुणातीतानंदं सकळ गुणकंदं नमुं नमुं ॥८॥

Anekebhyah sad‍bhyo vimal-Hari-vignān-rasadam

Anekebhyah sad‍bhyo vimal-Hari-vignān-rasadam

Bhuvi brahmīn vidyā Harivachanrūpān cha dadatam ||

Haridhyānāsaktam shubh-guṇ-manādyakṣhar-maham

Guṇātītānandan sakalgurumīḍe munivaram ||6||

Swarūpe to pote triguṇparvṛutti dharī rahe,

Kare vāto evī suṇī kadī nahī sanshay rahe;

Juo jītī jeṇe manmath amarṣhādik chamū,

Guṇātītānandan sakaḷ guṇkandan namu namu ||7||

Mane satsangīnā niyam shubh āpī sukhī karyo,

Dayā āṇī vāṇī vadī shubh vaḷī sanshay haryo;

Karyo evo jevo vṛuṣhkuḷpatine man gamu;

Guṇātītānandan sakaḷ guṇkandan namu namu ||8||

Kirtan Selection

Category