home share

कीर्तन मुक्तावली

मंगल सहजानंद चरणरज कण कण

2-14012: साधु अक्षरजीवनदास

मंगल सहजानंद चरणरज कण कण दरसत मंगलम्,

मंगल अक्षरधाम सनातन यमुना तट शुभ मंगलम्,

मंगलम् शुभ मंगलम्... मंगलम् शुभ शुभ मंगलम्... ०

 

मंगल गणपति विश्व कर्मणे विघ्नविनाशक मंगलम्,

गजाननम् भूतगणादि सेवितम्... गणपतये नमः,

कपित्थजंबुफल चारु भक्षणं... गणपतये नमः,

उमासुतं शोक विनाशकारकम्... गणपतये नमः,

नमामि विघ्नेश्वर पादपंकजं... ॐ गं गणपतये नमः,

मंगल वीणा पाणि सरस्वति...

 

या कुन्देन्दु तुषार हार धवला, या शुभ्र वस्रावृता,

या वीणा वर दंड मंडित करा, या श्वेत पद्मासना,

या ब्रह्माच्वित शंकर प्रवृतिभिर देवै सदा वंदिता,

सामान्ता तु सरस्वति भगवति निशेष दाढ्यापहा.

मंगल वीणा पाणि सरस्वति, सुमति प्रकाशक मंगलम्... १

 

ब्रह्मा विष्णु महेश देवता दशावतारं मंगलम्...

केशवधृत मीन-शरीर, जय जगदीश हरे,

केशवधृत कच्छपरूप, जय जगदीश हरे,

केशवधृत सुकररूप, जय जगदीश हरे,

केशवधृत नरहरिरूप, जय जगदीश हरे,

केशवधृत वामनरूप, जय जगदीश हरे,

केशवधृत भृगुपतिरूप, जय जगदीश हरे,

केशवधृत रघुपतिवेश, जय जगदीश हरे,

केशवधृत हलधररूप, जय जगदीश हरे,

केशवधृत बुद्ध-शरीर, जय जगदीश हरे,

केशवधृत कल्कि-शरीर, जय जगदीश हरे,

 

ब्रह्मा विष्णु महेश देवाय दशावताराय नमः,

मंगल प्रांगण परिखा करिगण, स्तंभ कलाकृति मंगलम्... २

 

ॐ शांति ॐ शांति... शांति शांति ॐ,

मंगल अभयप्रदं शांतिदं सुरगण गावत मंगलम्,

 

पध मप गम गरे ग ग -- --, धनि पध मप गम प प -- --,

पसां निसां धरें सारें, रेंरें धमध, निध मगम, धम गग सा.

 

मंगल अभयप्रदं शांतिदं सुरगण गावत मंगलम्,

बाजत द्रिमि द्रिमि ताल मृदंगम् नरतक किन्नर मंगल्... ३

 

मंगल अक्षधाम मुक्तगण सकल संतगण मंगलम् मंगलम्,

मंगल प्रमुखस्वामी युगदृष्टा, स्वामिनारायण मंगलम्,

स्वामिनारायण मंगलम् अक्षरधाम मंगलम्...

Mangal Sahajānand charan-raj kaṇ kaṇ

2-14012: Sadhu Aksharjivandas

Mangal Sahajānand charaṇ-raj kaṇ kaṇ darasat mangalam,

Mangal Akṣhardhām sanātan Yamunā taṭ shubh mangalam,

Mangalam shubh mangalam... mangalam shubh shubh mangalam... 0

 

Mangal Gaṇapati vishva karmaṇe vighna-vināshak mangalam,

Gajānanam bhūta-gaṇādi sevitam... Gaṇapataye namah,

Kapit-thajambufal chāru bhakṣhaṇam... Gaṇapataye namah,

Umāsutam shok vināsha-kārakam... Gaṇapataye namah,

Namāmi vighneshvar pāda-pankajam... Aum gan Gaṇapataye namah,

Mangal vīṇā pāṇi Saraswati...

 

Yā kundendu tuṣhār hār dhavalā, yā shubhra vasrāvṛutā,

Yā vīṇā var danḍa manḍit karā, yā shvet padmāsanā,

Yā Brahmāchvit Shankar pravṛutibhir devai sadā vanditā,

Sāmāntā tu Saraswati bhagawati nisheṣh dāḍhyāpahā.

Mangal vīṇā pāṇi Saraswati, sumati prakāshak mangalam... 1

 

Brahmā Viṣhṇu Mahesh devatā dashāvatāran mangalam...

Keshava-dhṛut Mīn-sharīra, jaya Jagadīsh hare,

Keshava-dhṛut Kachchhapa-rūpa, jaya Jagadīsh hare,

Keshava-dhṛut Sukara-rūpa, jaya Jagadīsh hare,

Keshava-dhṛut Narahari-rūpa, jaya Jagadīsh hare,

Keshava-dhṛut Vāmana-rūpa, jaya Jagadīsh hare,

Keshava-dhṛut Bhṛugupati-rūpa, jaya Jagadīsh hare,

Keshava-dhṛut Raghupati-vesha, jaya Jagadīsh hare,

Keshava-dhṛut Haladhara-rūpa, jaya Jagadīsh hare,

Keshava-dhṛut Buddha-sharīra, jaya Jagadīsh hare,

Keshava-dhṛut Kalki-sharīra, jaya Jagadīsh hare,

 

Brahmā Viṣhṇu Mahesh devāya dashāvatārāya namah,

Mangal prāngaṇ parikhā karigaṇa, stambha kalākṛuti mangalam... 2

 

Aum shānti aum shānti... shānti shānti aum,

Mangal abhaya-pradam shāntidam suragaṇ gāvat mangalam,

 

Padh map gam gare g g -- --, dhani padh map gam p p -- --,

Pasān nisān dharen sāren, renren dhamadha, nidh magama, dham gag sā.

 

Mangal abhaya-pradam shāntidam suragaṇ gāvat mangalam,

Bājat drimi drimi tāl mṛudangam naratak kinnar mangal... 3

 

Mangal Akṣhadhām muktagaṇ sakal santagaṇ mangalam mangalam,

Mangal Pramukh Swāmī yuga-dṛuṣhṭā, Swāminārāyaṇ mangalam,

Swāminārāyaṇ mangalam Akṣhardhām mangalam...

Kirtan Selection

Category