home share

कीर्तन मुक्तावली

धर्मस्य बालं मदनस्य कालं - भक्तिसुत स्तोत्र

1-4004: श्री दीनानाथ भट्ट

धर्मस्य बालं मदनस्य कालं सन्मार्गपालं हतलोभजालम् ।

कलेः करालं सुधियां रसालं नारायणं भक्तिसुतं नमामि ॥१॥

अहिंसशीलं प्रियहिंस्रकीलं जितप्रमीलं कृतदिव्यलीलम् ।

पयोदनीलं प्रियसाधुशीलं नारायणं भक्तिसुतं नमामि ॥२॥

पाषण्डनाशं विबुधप्रकाशं सुखावकाशं हतभक्तपाशम् ।

विद्याविकाशं जनतानिराशं नारायणं भक्तिसुतं नमामि ॥३॥

सुरारिमोहं सुमतिप्ररोहं सच्छास्त्रदोहं कुधियामपोहम् ।

सदा विमोहं पुरुशोभनोऽहं नारायणं भक्तिसुतं नमामि ॥४॥

सदा पवित्रं मुनिवर्यमित्रं क्षमाचरित्रं जनतातिचित्रम् ।

अहिंससत्रं सुजनातपत्रं नारायणं भक्तिसुतं नमामि ॥५॥

वर्णीन्द्रवेशं लघुकीर्णकेशं हितोपदेशं सकलप्रजेशम् ।

गताघलेशं जितसर्वदेशं नारायणं भक्तिसुतं नमामि ॥६॥

अभीतिहस्तं वरदान्यहस्तं कर्म प्रशस्तं हतिपातबस्तम् ।

कुदेशिकास्तं कुपथागमास्तं नारायणं भक्तिसुतं नमामि ॥७॥

संसारसारं भवसिन्धुपारं दयाविहारं कृतधर्मधारम् ।

भक्तार्तिहारं भुवि दीनतारं नारायणं भक्तिसुतं नमामि ॥८॥

Dharmasya bālam madanasya kālam - Bhaktisut Stotra

1-4004: Shri Dinanath Bhatt

Dharmasya bālam madanasya kālam

 Sanmārgapālam hatalobhajālam;

Kaleh karālam sudhīyām rasālam

 Nārāyaṇam Bhaktisutam namāmi. 1

Ahimsa shīlam priyahinsrakilam

 Jitapramīlam krutadivyalīlam;

Payodnīlam priyasādhushīlam

 Nārāyaṇam Bhaktisutam namāmi. 2

Pāshandanāsham vibudhaprakāsham

 Sukhāvkāsham hatabhaktapāsham;

Vidyāvikāsham jantānirāsham

 Nārāyaṇam Bhaktisutam namāmi. 3

Surārimoham sumatipraroham

 Sachhāstradoham kudhiyāmapoham;

Sadā vimoham purushobhanoham

 Nārāyaṇam Bhaktisutam namāmi. 4

Sadā pavitram munivaryamitram

 Kshamācharitram janatātichitram;

Ahimsasatram sujanātapatram

 Nārāyaṇam Bhaktisutam namāmi. 5

Varṇīndravesham laghukirṇakesham

 Hitopadesham sakalprajesham;

Gatāghalesham jitasarvadesham

 Nārāyaṇam Bhaktisutam namāmi. 6

Abhītihastam varadānyahastam

 Karma prashastam hatipātabastam;

Kudeshikāstam kupathāgamāstam

 Nārāyaṇam Bhaktisutam namāmi. 7

Sansārsāram bhavasindhupāram

 Dayāvihāram krutadharmadhāram;

Bhaktārtihāram bhuvi dīnatāram

 Nārāyaṇam Bhaktisutam namāmi. 8

Kirtan Selection

Category