home share

कीर्तन मुक्तावली

धर्म भक्ति लहि दिव्यगति संतत दिव्य शरीर

2-46: सद्‍गुरु ब्रह्मानंद स्वामी

दोहा

धर्म भक्ति लहि दिव्यगति, संतत दिव्य शरीर ।

सें हरि ढिगमें रहत भये, बहुरी आप नरवीर ॥१॥

निज संबंधीको जानबिन, नित मज्जन के मिष ।

तीव्र विरति के वेग तें, स्वगृह त्याग किय ईश ॥२॥

अरु ईकाकी चल उदीची दिक, तपसुं करन के हेत ।

निकसत भये अरु सोह कस, बहिर्वास हि समेत ॥३॥

चोपाई

धरकौपीन पीन मृगछाला, ढाकदंड भुजदंड विशाला ।

श्वेत जनेउ कंठ बिच माला, दुसर तुलसी की धर वृषलाला ॥१॥

उर्ध्वपुंड टीका युत नीका, तिलक चिह्न सुंदर अवधीका ।

मस्तक जटा जूट सुखकारी, कटि में मुंज मेखला धारी ॥२॥

करकमंडला जप की माला, जल छाननका पट उजियाला ।

यह वस्तूधर रह जगवंदा, शालग्राम यूं बालमुकुंदा ॥३॥

काबटुवा तिनको गलधारा, गुटका अंसधार चहु सारा ।

असधारत कर वेष उदारा, नीलकंठ बटु सरयूपारा ॥४॥

होकर उत्तर दिशा प्रयाना, चलत चलत कितने दिन ठाना ।

हिमगिरिनिकट महावन आया, तिनको पावत भये सुरराया ॥५॥

तहंते चलत भये कछु काला, हिम अग प्राप्त भये वृषलाला ।

तेहि भूभृत चालत कछु द्योषा, मुक्तनाथ प्रति आय अदोषा ॥६॥

कीन उग्र तप दिन मति तोषा, तहं कछु मास रहे बिनरोषा ।

तहं ते दिक दच्छिन जु पयाना, हिमगिरिमधि ईक विपिन भयाना ॥७॥

तिनमधि विचरत सूरज मासा, नीलकंठ बटु परम प्रकाशा ।

सोवन के बटतरुतर छाये, तपयोगी गोपाल सुहाये ॥८॥

तिन देखत भये योगी पासू, रह अष्टांगयोग शिखतासू ।

एक अब्द रह कृपा निधाना, योगिन निजस्वरूप दिय ज्ञाना ॥९॥

सिद्धगति को प्रापत कीना, तहंते पथ उत्तरका लीना ।

नीलकंठ बटु आदि वराहा, तीर्थ तासु पाये शुभराहा ॥१०॥

     - व्रजभाषा वचनामृत

Dharma Bhakti lahi divyagati santat divya sharīr

2-46: Sadguru Brahmanand Swami

Dohā

Dharma Bhakti lahi divyagati, santat divya sharīr |

Se hari ḍhigme rahat bhaye, bahurī āp narvīr ||1||

Nij sambandhīko jānbin, nit majjan ke miṣh |

Tīvra virati ke veg te, swagṛuh tyāg kiya īsh ||2||

Aru īkākī chal udīchī dik, tapsu karan ke het |

Niksat bhaye aru soh kas, bahirvās hi samet ||3||

Chopāī

Dharkaupīn pīn mṛugchhālā, ḍhākdanḍa bhujdanḍa vishālā |

Shvet janeu kanṭh bich mālā, dusar tulasī kī dhar Vṛuṣhlālā ||1||

Urdhvapunḍa ṭīkā yut nīkā, tilak chihna sundar avadhīkā |

Mastak jaṭā jūṭ sukhkārī, kaṭi me munj mekhalā dhārī ||2||

Kar-kamanḍalā jap kī mālā, jal chhānanakā paṭ ujiyālā |

Yah vastūdhar rah jagvandā, shālgrām yū bālmukundā ||3||

Kābaṭuvā tinko galdhārā, guṭkā ansadhār chahu sārā |

Asadhārat kar veṣh udārā, Nīlkanṭh baṭu Sarayūpārā ||4||

Hokar uttar dishā prayānā, chalat chalat kitne din ṭhānā |

Himgirinikaṭ mahāvan āyā, tinko pāvat bhaye surrāyā ||5||

Tahate chalat bhaye kachhu kālā, him ag prāpta bhaye Vṛuṣhlālā |

Tehi bhūbhṛut chālat kachhu dyoṣhā, muktanāth prati āy adoṣhā ||6||

Kīn ugra tap din mati toṣhā, tah kachhu mās rahe binroṣhā |

Tah te dik dachchhin ju payānā, himgirimadhi īk vipin bhayānā ||7||

Tinmadhi vicharat sūraj māsā, Nīlkanṭh baṭu param prakāshā |

Sovan ke baṭatrutar chhāye, tapyogī Gopāl suhāye ||8||

Tin dekhat bhaye Yogī pāsū, rah aṣhṭāngyog shikhtāsū |

Ek abda rah kṛupā nidhānā, yogin nijswarūp diya gnānā ||9||

Siddhagati ko prāpat kīnā, tahate path uttarkā līnā |

Nīlkanṭh baṭu ādi varāhā, tīrtha tāsu pāye shubhrāhā ||10||

- Vrajbhāṣhā Vachanāmṛut

Kirtan Selection

Category