home share

कीर्तन मुक्तावली

मुक्तानां सदसि सदा विराजमानं (श्रीधर्मनन्दन अष्टकम्)

2-19008: अचिंत्यानंद ब्रह्मचारी

मुक्तानां सदसि सदा विराजमानं

 पूर्णेन्दु-प्रवरमुखाब्ज - पत्रनेत्रम् ।

मन्दार - स्थलरुह - कुन्दसारहारं

 धर्मांग - प्रभवमहं हरिं प्रपद्ये ॥१॥

अम्भोज - ध्वजकलशां-कुशोर्ध्वरेखा -

 गोपाद-प्रमुखसुलक्ष्म-पादपद्मम् ।

सामोद - भ्रमरविगुंजिता - वचूलं

 धर्मांग - प्रभवमहं हरिं प्रपद्ये ॥२॥

भक्तेभ्यो विहितसबीज-सांख्ययोगं

 प्रावारप्रचलित-कंचुकाभिरामम् ।

श्रीखंड - प्रवर - तमालपत्र - मीशं

 धर्मांग - प्रभवमहं हरिं प्रपद्ये ॥३॥

विद्योतन्मणिमय - हेमकुंडल - श्री -

 कर्णाग्रोत्तम-कुसुमा-वतंसरम्यम् ।

श्रीवत्सोल्लसित-भुजान्तरं सदीशं

 धर्मांग - प्रभवमहं हरिं प्रपद्ये ॥४॥

संसार - प्रशमन - कारण - प्रतापं

 बिभ्राणं सुरुचिर मौक्तिकींच मालाम् ।

हस्ताग्रे सुललित - मालिकां दधानं

 धर्मांग - प्रभवमहं हरिं प्रपद्ये ॥५॥

शान्तानां विदलित-मानमत्सराणां

 कामादिप्रबल-विपक्षनिर्जयानाम् ।

साधूना-मनिश-मवेक्षणीय - रूपं

 धर्मांग - प्रभवमहं हरिं प्रपद्ये ॥६॥

वेदान्तै-रुदित-सुकीर्ति-माप्तकामं

 जुष्टांघ्रिं विजितविदूषणै र्मुनिन्द्रैः ।

ब्रह्मांड - स्थपति - सुरेश्वरैकनाथं

 धर्मांग - प्रभवमहं हरिं प्रपद्ये ॥७॥

रम्याणां विमल-सुवर्णभूषणानां

 श्रीमत्तामवयव - शोभया दधानम् ।

घर्मान्त-प्रभव-नवीन-मेघनीलं

 धर्मांग - प्रभवमहं हरिं प्रपद्ये ॥८॥

Muktānām sadasi sadā virājamānam (Shrī Dharmanandan Aṣhṭakam)

2-19008: Achintyanand Brahmachari

Muktānām sadasi sadā virājamānan

 Pūrṇendu-pravaramukhābja - patranetram |

Mandār - sthalaruh - kundasārahāram

 Dharmānga - prabhavamaham Harim prapadye ||1||

Ambhoj - dhvaja-kalashām-kushordhvarekhā -

 Gopāda-pramukhasulakṣhma-pāda-padmam |

Sāmod - bhramaravigunjitā - vachūlam

 Dharmānga - prabhavamaham Harim prapadye ||2||

Bhaktebhyo vihita-sabīja-sānkhyayogam

 Prāvāraprachalit-kanchukābhirāmam |

Shrīkhanḍa - pravar - tamālapatra - mīsham

 Dharmānga - prabhavamaham Harim prapadye ||3||

Vidyotanmaṇimaya - hemakunḍal - shrī -

 Karṇāgrottama-kusumā-vatansaramyam |

Shrīvatsollasit-bhujāntaram sadīsham

 Dharmānga - prabhavamaham Harim prapadye ||4||

Sansār - prashaman - kāraṇ - pratāpam

 Bibhrāṇam suruchir mauktikīncha mālām |

Hastāgre sulalit - mālikām dadhānam

 Dharmānga - prabhavamaham Harim prapadye ||5||

Shāntānām vidalit-mānamatsarāṇām

 Kāmādiprabal-vipakṣhanirjayānām |

Sādhūnā-manish-mavekṣhaṇīya - rūpam

 Dharmānga - prabhavamaham Harim prapadye ||6||

Vedāntai-rudit-sukīrti-māptakāmam

 Juṣhṭānghrim vijitavidūṣhaṇai rmunindraihai |

Brahmānḍa - sthapati - sureshvaraikanātham

 Dharmānga - prabhavamaham Harim prapadye ||7||

Ramyāṇām vimal-suvarṇabhūṣhaṇānām

 Shrīmattāmavayav - shobhayā dadhānam |

Gharmānt-prabhav-navīn-meghanīlam

 Dharmānga - prabhavamaham Harim prapadye ||8||

Kirtan Selection

Category